Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ saṃdiśya sugrīvaḥ śvaśuraṃ paścimāṃ diśam |
vīraṃ śatabaliṃ nāma vānaraṃ vānararṣabhaḥ || 1 ||
[Analyze grammar]

uvāca rājā mantrajñaḥ sarvavānarasaṃmatam |
vākyamātmahitaṃ caiva rāmasya ca hitaṃ tathā || 2 ||
[Analyze grammar]

vṛtaḥ śatasahasreṇa tvadvidhānāṃ vanaukasām |
vaivasvata sutaiḥ sārdhaṃ pratiṣṭhasva svamantribhiḥ || 3 ||
[Analyze grammar]

diśaṃ hyudīcīṃ vikrāntāṃ himaśailāvataṃsakām |
sarvataḥ parimārgadhvaṃ rāmapatnīmaninditām || 4 ||
[Analyze grammar]

asmin kārye vinivṛtte kṛte dāśaratheḥ priye |
ṛṇānmuktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ || 5 ||
[Analyze grammar]

kṛtaṃ hi priyamasmākaṃ rāghaveṇa mahātmanā |
tasya cet pratikāro'sti saphalaṃ jīvitaṃ bhavet || 6 ||
[Analyze grammar]

etāṃ buddhiṃ samāsthāya dṛśyate jānakī yathā |
tathā bhavadbhiḥ kartavyamasmatpriyahitaiṣibhiḥ || 7 ||
[Analyze grammar]

ayaṃ hi sarvabhūtānāṃ mānyastu narasattamaḥ |
asmāsu cāgataprītī rāmaḥ parapuraṃjayaḥ || 8 ||
[Analyze grammar]

imāni vanadurgāṇi nadyaḥ śailāntarāṇi ca |
bhavantaḥ parimārgaṃstu buddhivikramasaṃpadā || 9 ||
[Analyze grammar]

tatra mlecchānpulindāṃśca śūrasenāṃstathaiva ca |
prasthālānbharatāṃścaiva kurūṃśca saha madrakaiḥ || 10 ||
[Analyze grammar]

kāmbojānyavanāṃścaiva śakānāraṭṭakānapi |
bāhlīkānṛṣikāṃścaiva pauravānatha ṭaṅkaṇān || 11 ||
[Analyze grammar]

cīnānparamacīnāṃśca nīhārāṃśca punaḥ punaḥ |
anviṣya daradāṃścaiva himavantaṃ vicinvatha || 12 ||
[Analyze grammar]

lodhrapadmakaṣaṇḍeṣu devadāruvaneṣu ca |
rāvaṇaḥ saha vaidehya mārgitavyastatastataḥ || 13 ||
[Analyze grammar]

tataḥ somāśramaṃ gatvā devagandharvasevitam |
kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha || 14 ||
[Analyze grammar]

mahatsu tasya śṛṅgeṣu nirdareṣu guhāsu ca |
vicinudhvaṃ mahābhāgāṃ rāmapatnīṃ yaśasvinīm || 15 ||
[Analyze grammar]

tamatikramya śailendraṃ hemavargaṃ mahāgirim |
tataḥ sudarśanaṃ nāma parvataṃ gantumarhatha || 16 ||
[Analyze grammar]

tasya kānanaṣaṇḍeṣu nirdareṣu guhāsu ca |
rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ || 17 ||
[Analyze grammar]

tamatikramya cākāśaṃ sarvataḥ śatayojanam |
aparvatanadī vṛkṣaṃ sarvasattvavivarjitam || 18 ||
[Analyze grammar]

taṃ tu śīghramatikramya kāntāraṃ romaharṣaṇam |
kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha || 19 ||
[Analyze grammar]

tatra pāṇḍurameghābhaṃ jāmbūnadapariṣkṛtam |
kuberabhavanaṃ divyaṃ nirmitaṃ viśvakarmaṇā || 20 ||
[Analyze grammar]

viśālā nalinī yatra prabhūtakamalotpalā |
haṃsakāraṇḍavākīrṇā apsarogaṇasevitā || 21 ||
[Analyze grammar]

tatra vaiśravaṇo rājā sarvabhūtanamaskṛtaḥ |
dhanado ramate śrīmān guhyakaiḥ saha yakṣarāṭ || 22 ||
[Analyze grammar]

tasya candranikaśeṣu parvateṣu guhāsu ca |
rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ || 23 ||
[Analyze grammar]

krauñcaṃ tu girimāsādya bilaṃ tasya sudurgamam |
apramattaiḥ praveṣṭavyaṃ duṣpraveśaṃ hi tat smṛtam || 24 ||
[Analyze grammar]

vasanti hi mahātmānastatra sūryasamaprabhāḥ |
devairapyarcitāḥ samyagdevarūpā maharṣayaḥ || 25 ||
[Analyze grammar]

krauñcasya tu guhāścānyāḥ sānūni śikharāṇi ca |
nirdarāśca nitambāśca vicetavyāstatastataḥ || 26 ||
[Analyze grammar]

krauñcasya śikharaṃ cāpi nirīkṣya ca tatastataḥ |
avṛkṣaṃ kāmaśailaṃ ca mānasaṃ vihagālayam || 27 ||
[Analyze grammar]

na gatistatra bhūtānāṃ devadānavarakṣasām |
sa ca sarvairvicetavyaḥ sasānuprasthabhūdharaḥ || 28 ||
[Analyze grammar]

krauñcaṃ girimatikramya maināko nāma parvataḥ |
mayasya bhavanaṃ tatra dānavasya svayaṃ kṛtam || 29 ||
[Analyze grammar]

mainākastu vicetavyaḥ sasānuprasthakandaraḥ |
strīṇāmaśvamukhīnāṃ ca niketāstatra tatra tu || 30 ||
[Analyze grammar]

taṃ deśaṃ samatikramya āśramaṃ siddhasevitam |
siddhā vaikhānasāstatra vālakhilyāśca tāpasāḥ || 31 ||
[Analyze grammar]

vandyāste tu tapaḥsiddhāstāpasā vītakalmaṣāḥ |
praṣṭavyāścāpi sītāyāḥ pravṛttaṃ vinayānvitaiḥ || 32 ||
[Analyze grammar]

hemapuṣkarasaṃchannaṃ tatra vaikhānasaṃ saraḥ |
taruṇādityasaṃkāśairhaṃsairvicaritaṃ śubhaiḥ || 33 ||
[Analyze grammar]

aupavāhyaḥ kuberasya sarvabhauma iti smṛtaḥ |
gajaḥ paryeti taṃ deśaṃ sadā saha kareṇubhiḥ || 34 ||
[Analyze grammar]

tat sāraḥ samatikramya naṣṭacandradivākaram |
anakṣatragaṇaṃ vyoma niṣpayodamanādimat || 35 ||
[Analyze grammar]

gabhastibhirivārkasya sa tu deśaḥ prakāśate |
viśrāmyadbhistapaḥ siddhairdevakalpaiḥ svayamprabhaiḥ || 36 ||
[Analyze grammar]

taṃ tu deśamatikramya śailodā nāma nimnagā |
ubhayostīrayoryasyāḥ kīcakā nāma veṇavaḥ || 37 ||
[Analyze grammar]

te nayanti paraṃ tīraṃ siddhānpratyānayanti ca |
uttarāḥ kuravastatra kṛtapuṇyapratiśriyāḥ || 38 ||
[Analyze grammar]

tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ |
nīlavaidūryapatrāḍhyā nadyastatra sahasraśaḥ || 39 ||
[Analyze grammar]

raktotpalavanaiścātra maṇḍitāśca hiraṇmayaiḥ |
taruṇādityasadṛśairbhānti tatra jalāśayāḥ || 40 ||
[Analyze grammar]

mahārhamaṇipatraiśca kāñcanaprabha kesaraiḥ |
nīlotpalavanaiścitraiḥ sa deśaḥ sarvatovṛtaḥ || 41 ||
[Analyze grammar]

nistulābhiśca muktābhirmaṇibhiśca mahādhanaiḥ |
udbhūtapulināstatra jātarūpaiśca nimnagāḥ || 42 ||
[Analyze grammar]

sarvaratnamayaiścitrairavagāḍhā nagottamaiḥ |
jātarūpamayaiścāpi hutāśanasamaprabhaiḥ || 43 ||
[Analyze grammar]

nityapuṣpaphalāścātra nagāḥ patrarathākulāḥ |
divyagandharasasparśāḥ sarvakāmān sravanti ca || 44 ||
[Analyze grammar]

nānākārāṇi vāsāṃsi phalantyanye nagottamāḥ |
muktāvaidūryacitrāṇi bhūṣaṇāni tathaiva ca || 45 ||
[Analyze grammar]

strīṇāṃ yānyanurūpāṇi puruṣāṇāṃ tathaiva ca |
sarvartusukhasevyāni phalantyanye nagottamāḥ || 46 ||
[Analyze grammar]

mahārhāṇi vicitrāṇi haimānyanye nagottamāḥ |
śayanāni prasūyante citrāstāraṇavanti ca || 47 ||
[Analyze grammar]

manaḥkāntāni mālyāni phalantyatrāpare drumāḥ |
pānāni ca mahārhāṇi bhakṣyāṇi vividhāni ca || 48 ||
[Analyze grammar]

striyaśca guṇasaṃpannā rūpayauvanalakṣitāḥ |
gandharvāḥ kiṃnarā siddhā nāgā vidyādharāstathā |
ramante sahitāstatra nārībhirbhāskaraprabhāḥ || 49 ||
[Analyze grammar]

sarve sukṛtakarmāṇaḥ sarve ratiparāyaṇāḥ |
sarve kāmārthasahitā vasanti saha yoṣitaḥ || 50 ||
[Analyze grammar]

gītavāditranirghoṣaḥ sotkṛṣṭahasitasvanaḥ |
śrūyate satataṃ tatra sarvabhūtamanoharaḥ || 51 ||
[Analyze grammar]

tatra nāmuditaḥ kaścinnāsti kaścidasatpriyaḥ |
ahanyahani vardhante guṇāstatra manoramāḥ || 52 ||
[Analyze grammar]

samatikramya taṃ deśamuttarastoyasāṃ nidhiḥ |
tatra somagirirnāma madhye hemamayo mahān || 53 ||
[Analyze grammar]

indralokagatā ye ca brahmalokagatāśca ye |
devāstaṃ samavekṣante girirājaṃ divaṃ gatam || 54 ||
[Analyze grammar]

sa tu deśo visūryo'pi tasya bhāsā prakāśate |
sūryalakṣmyābhivijñeyastapaseva vivasvatā || 55 ||
[Analyze grammar]

bhagavānapi viśvātmā śambhurekādaśātmakaḥ |
brahmā vasati deveśo brahmarṣiparivāritaḥ || 56 ||
[Analyze grammar]

na kathaṃ cana gantavyaṃ kurūṇāmuttareṇa vaḥ |
anyeṣāmapi bhūtānāṃ nātikrāmati vai gatiḥ || 57 ||
[Analyze grammar]

sā hi somagirirnāma devānāmapi durgamaḥ |
tamālokya tataḥ kṣipramupāvartitumarhatha || 58 ||
[Analyze grammar]

etāvadvānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ |
abhāskaramamaryādaṃ na jānīmastataḥ param || 59 ||
[Analyze grammar]

sarvametadvicetavyaṃ yanmayā parikīrtitam |
yadanyadapi noktaṃ ca tatrāpi kriyatāṃ matiḥ || 60 ||
[Analyze grammar]

tataḥ kṛtaṃ dāśarathermahat priyaṃ mahattaraṃ cāpi tato mama priyam |
kṛtaṃ bhaviṣyatyanilānalopamā videhajā darśanajena karmaṇā || 61 ||
[Analyze grammar]

tataḥ kṛtārthāḥ sahitāḥ sabāndhavā mayārcitāḥ sarvaguṇairmanoramaiḥ |
cariṣyathorvīṃ pratiśāntaśatravaḥ sahapriyā bhūtadharāḥ plavaṃgamāḥ || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 42

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: