Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ prasthāpya sugrīvastān harīndakṣiṇāṃ diśam |
buddhivikramasaṃpannān vāyuvegasamāñjave || 1 ||
[Analyze grammar]

athāhūya mahātejāḥ suṣeṇaṃ nāma yūthapam |
tārāyāḥ pitaraṃ rājā śvaśurabhīmavikramam || 2 ||
[Analyze grammar]

abravīt prāñjalirvākyamabhigamya praṇamya ca |
sāhāyyaṃ kuru rāmasya kṛtye'smin samupasthite || 3 ||
[Analyze grammar]

vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām |
abhigaccha diśaṃ saumya paścimāṃ vāruṇīṃ prabho || 4 ||
[Analyze grammar]

surāṣṭrān saha bāhlīkāñ śūrābhīrāṃstathaiva ca |
sphītāñjanapadān ramyān vipulāni purāṇi ca || 5 ||
[Analyze grammar]

puṃnāgagahanaṃ kukṣiṃ bahuloddālakākulam |
tathā ketakaṣaṇḍāṃśca mārgadhvaṃ hariyūthapāḥ || 6 ||
[Analyze grammar]

pratyak srotogamāścaiva nadyaḥ śītajalāḥ śivāḥ |
tāpasānāmaraṇyāni kāntārā girayaśca ye || 7 ||
[Analyze grammar]

girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam |
tataḥ paścimamāsādya samudraṃ draṣṭumarhatha |
timi nakrāyuta jalamakṣobhyamatha vānaraḥ || 8 ||
[Analyze grammar]

tataḥ ketakaṣaṇḍeṣu tamālagahaneṣu ca |
kapayo vihariṣyanti nārikelavaneṣu ca || 9 ||
[Analyze grammar]

tatra sītāṃ ca mārgadhvaṃ nilayaṃ rāvaṇasya ca |
marīcipattanaṃ caiva ramyaṃ caiva jaṭīpuram || 10 ||
[Analyze grammar]

avantīmaṅgalopāṃ ca tathā cālakṣitaṃ vanam |
rāṣṭrāṇi ca viśālāni pattanāni tatastataḥ || 11 ||
[Analyze grammar]

sindhusāgarayoścaiva saṃgame tatra parvataḥ |
mahān hemagirirnāma śataśṛṅgo mahādrumaḥ || 12 ||
[Analyze grammar]

tasya prastheṣu ramyeṣu siṃhāḥ pakṣagamāḥ sthitāḥ |
timimatsyagajāṃścaiva nīḍānyāropayanti te || 13 ||
[Analyze grammar]

tāni nīḍāni siṃhānāṃ giriśṛṅgagatāśca ye |
dṛptāstṛptāśca mātaṅgāstoyadasvananiḥsvanāḥ |
vicaranti viśāle'smiṃstoyapūrṇe samantataḥ || 14 ||
[Analyze grammar]

tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam |
sarvamāśu vicetavyaṃ kapibhiḥ kāmarūpibhiḥ || 15 ||
[Analyze grammar]

koṭiṃ tatra samudre tu kāñcanīṃ śatayojanam |
durdarśāṃ pariyātrasya gatā drakṣyatha vānarāḥ || 16 ||
[Analyze grammar]

koṭyastatra caturviṃśadgandharvāṇāṃ tarasvinām |
vasantyagninikāśānāṃ ghorāṇāṃ kāmarūpiṇām || 17 ||
[Analyze grammar]

nātyāsādayitavyāste vānarairbhīmavikramaiḥ |
nādeyaṃ ca phalaṃ tasmāddeśāt kiṃ cit plavaṃgamaiḥ || 18 ||
[Analyze grammar]

durāsadā hi te vīrāḥ sattvavanto mahābalāḥ |
phalamūlāni te tatra rakṣante bhīmavikramāḥ || 19 ||
[Analyze grammar]

tatra yatnaśca kartavyo mārgitavyā ca jānakī |
na hi tebhyo bhayaṃ kiṃ cit kapitvamanuvartatām || 20 ||
[Analyze grammar]

caturbhāge samudrasya cakravānnāma parvataḥ |
tatra cakraṃ sahasrāraṃ nirmitaṃ viśvakarmaṇā || 21 ||
[Analyze grammar]

tatra pañcajanaṃ hatvā hayagrīvaṃ ca dānavam |
ājahāra tataścakraṃ śaṅkhaṃ ca puruṣottamaḥ || 22 ||
[Analyze grammar]

tasya sānuṣu citreṣu viśālāsu guhāsu ca |
rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ || 23 ||
[Analyze grammar]

yojanāni catuḥṣaṣṭirvarāho nāma parvataḥ |
suvarṇaśṛṅgaḥ suśrīmānagādhe varuṇālaye || 24 ||
[Analyze grammar]

tatra prāgjyotiṣaṃ nāma jātarūpamayaṃ puram |
yasmin vasti duṣṭātmā narako nāma guhāsu ca || 25 ||
[Analyze grammar]

tasya sānuṣu citreṣu viśālāsu guhāsu ca |
rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ || 26 ||
[Analyze grammar]

tamatikramya śailendraṃ kāñcanāntaranirdaraḥ |
parvataḥ sarvasauvarṇo dhārā prasravaṇāyutaḥ || 27 ||
[Analyze grammar]

taṃ gajāśca varāhāśca siṃhā vyāghrāśca sarvataḥ |
abhigarjanti satataṃ tena śabdena darpitāḥ || 28 ||
[Analyze grammar]

tasmin harihayaḥ śrīmānmahendraḥ pākaśāsanaḥ |
abhiṣiktaḥ surai rājā meghavānnāma parvataḥ || 29 ||
[Analyze grammar]

tamatikramya śailendraṃ mahendraparipālitam |
ṣaṣṭiṃ girisahasrāṇi kāñcanāni gamiṣyatha || 30 ||
[Analyze grammar]

taruṇādityavarṇāni bhrājamānāni sarvataḥ |
jātarūpamayairvṛkṣaiḥ śobhitāni supuṣpitaiḥ || 31 ||
[Analyze grammar]

teṣāṃ madhye sthito rājā meruruttamaparvataḥ |
ādityena prasannena śailo dattavaraḥ purā || 32 ||
[Analyze grammar]

tenaivamuktaḥ śailendraḥ sarva eva tvadāśrayāḥ |
matprasādādbhaviṣyanti divārātrau ca kāñcanāḥ || 33 ||
[Analyze grammar]

tvayi ye cāpi vatsyanti devagandharvadānavāḥ |
te bhaviṣyanti raktāśca prabhayā kāñcanaprabhāḥ || 34 ||
[Analyze grammar]

ādityā vasavo rudrā marutaśca divaukasaḥ |
āgamya paścimāṃ saṃdhyāṃ merumuttamaparvatam || 35 ||
[Analyze grammar]

ādityamupatiṣṭhanti taiśca sūryo'bhipūjitaḥ |
adṛśyaḥ sarvabhūtānāmastaṃ gacchati parvatam || 36 ||
[Analyze grammar]

yojanānāṃ sahasrāṇi daśatāni divākaraḥ |
muhūrtārdhena taṃ śīghramabhiyāti śiloccayam || 37 ||
[Analyze grammar]

śṛṅge tasya mahaddivyaṃ bhavanaṃ sūryasaṃnibham |
prāsādaguṇasaṃbādhaṃ vihitaṃ viśvakarmaṇā || 38 ||
[Analyze grammar]

śobhitaṃ tarubhiścitrairnānāpakṣisamākulaiḥ |
niketaṃ pāśahastasya varuṇasya mahātmanaḥ || 39 ||
[Analyze grammar]

antarā merumastaṃ ca tālo daśaśirā mahān |
jātarūpamayaḥ śrīmānbhrājate citravedikaḥ || 40 ||
[Analyze grammar]

teṣu sarveṣu durgeṣu saraḥsu ca saritsu ca |
rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ || 41 ||
[Analyze grammar]

yatra tiṣṭhati dharmātmā tapasā svena bhāvitaḥ |
merusāvarṇirityeva khyāto vai brahmaṇā samaḥ || 42 ||
[Analyze grammar]

praṣṭavyo merusāvarṇirmaharṣiḥ sūryasaṃnibhaḥ |
praṇamya śirasā bhūmau pravṛttiṃ maithilīṃ prati || 43 ||
[Analyze grammar]

etāvajjīvalokasya bhāskaro rajanīkṣaye |
kṛtvā vitimiraṃ sarvamastaṃ gacchati parvatam || 44 ||
[Analyze grammar]

etāvadvānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ |
abhāskaramamaryādaṃ na jānīmastataḥ param || 45 ||
[Analyze grammar]

adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca |
astaṃ parvatamāsādya pūrṇe māse nivartata || 46 ||
[Analyze grammar]

ūrdhvaṃ māsānna vastavyaṃ vasan vadhyo bhavenmama |
sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati || 47 ||
[Analyze grammar]

śrotavyaṃ sarvametasya bhavadbhirdiṣṭa kāribhiḥ |
gurureṣa mahābāhuḥ śvaśuro me mahābalaḥ || 48 ||
[Analyze grammar]

bhavantaścāpi vikrāntāḥ pramāṇaṃ sarvakarmasu |
pramāṇamenaṃ saṃsthāpya paśyadhvaṃ paścimāṃ diśam || 49 ||
[Analyze grammar]

dṛṣṭāyāṃ tu narendrasyā patnyāmamitatejasaḥ |
kṛtakṛtyā bhaviṣyāmaḥ kṛtasya pratikarmaṇā || 50 ||
[Analyze grammar]

ato'nyadapi yat kiṃ cit kāryasyāsya hitaṃ bhavet |
saṃpradhārya bhavadbhiśca deśakālārthasaṃhitam || 51 ||
[Analyze grammar]

tataḥ suṣeṇa pramukhāḥ plavaṃgamāḥ sugrīvavākyaṃ nipuṇaṃ niśamya |
āmantrya sarve plavagādhipaṃ te jagmurdiśaṃ tāṃ varuṇābhiguptām || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 41

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: