Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha pratisamādiṣṭo lakṣmaṇaḥ paravīrahā |
praviveśa guhāṃ ghorāṃ kiṣkindhāṃ rāmaśāsanāt || 1 ||
[Analyze grammar]

dvārasthā harayastatra mahākāyā mahābalāḥ |
babhūvurlakṣmaṇaṃ dṛṣṭvā sarve prāñjalayaḥ sthitāḥ || 2 ||
[Analyze grammar]

niḥśvasantaṃ tu taṃ dṛṣṭvā kruddhaṃ daśarathātmajam |
babhūvurharayastrastā na cainaṃ paryavārayan || 3 ||
[Analyze grammar]

sa taṃ ratnamayīṃ śrīmāndivyāṃ puṣpitakānanām |
ramyāṃ ratnasamākīrṇāṃ dadarśa mahatīṃ guhām || 4 ||
[Analyze grammar]

harmyaprāsādasaṃbādhāṃ nānāpaṇyopaśobhitām |
sarvakāmaphalairvṛkṣaiḥ puṣpitairupaśobhitām || 5 ||
[Analyze grammar]

devagandharvaputraiśca vānaraiḥ kāmarūpibhiḥ |
divya mālyāmbaradhāraiḥ śobhitāṃ priyadarśanaiḥ || 6 ||
[Analyze grammar]

candanāgarupadmānāṃ gandhaiḥ surabhigandhinām |
maireyāṇāṃ madhūnāṃ ca saṃmoditamahāpathām || 7 ||
[Analyze grammar]

vindhyamerugiriprasthaiḥ prāsādairnaikabhūmibhiḥ |
dadarśa girinadyaśca vimalāstatra rāghavaḥ || 8 ||
[Analyze grammar]

aṅgadasya gṛhaṃ ramyaṃ maindasya dvividasya ca |
gavayasya gavākṣasya gajasya śarabhasya ca || 9 ||
[Analyze grammar]

vidyunmāleśca saṃpāteḥ sūryākṣasya hanūmataḥ |
vīrabāhoḥ subāhośca nalasya ca mahātmanaḥ || 10 ||
[Analyze grammar]

kumudasya suṣeṇasya tārajāmbavatostathā |
dadhivaktrasya nīlasya supāṭalasunetrayoḥ || 11 ||
[Analyze grammar]

eteṣāṃ kapimukhyānāṃ rājamārge mahātmanām |
dadarśa gṛhamukhyāni mahāsārāṇi lakṣmaṇaḥ || 12 ||
[Analyze grammar]

pāṇḍurābhraprakāśāni divyamālyayutāni ca |
prabhūtadhanadhānyāni strīratnaiḥ śobhitāni ca || 13 ||
[Analyze grammar]

pāṇḍureṇa tu śailena parikṣiptaṃ durāsadam |
vānarendragṛhaṃ ramyaṃ mahendrasadanopamam || 14 ||
[Analyze grammar]

śulkaiḥ prāsādaśikharaiḥ kailāsaśikharopamaiḥ |
sarvakāmaphalairvṛkṣaiḥ puṣṭitairupaśobhitam || 15 ||
[Analyze grammar]

mahendradattaiḥ śrīmadbhirnīlajīmūtasaṃnibhaiḥ |
divyapuṣpaphalairvṛkṣaiḥ śītacchāyairmanoramaiḥ || 16 ||
[Analyze grammar]

haribhiḥ saṃvṛtadvāraṃ balibhiḥ śastrapāṇibhiḥ |
divyamālyāvṛtaṃ śubhraṃ taptakāñcanatoraṇam || 17 ||
[Analyze grammar]

sugrīvasya gṛhaṃ ramyaṃ praviveśa mahābalaḥ |
avāryamāṇaḥ saumitrirmahābhramiva bhāskaraḥ || 18 ||
[Analyze grammar]

sa sapta kakṣyā dharmātmā yānāsanasamāvṛtāḥ |
praviśya sumahadguptaṃ dadarśāntaḥpuraṃ mahat || 19 ||
[Analyze grammar]

haimarājataparyaṅkairbahubhiśca varāsanaiḥ |
mahārhāstaraṇopetaistatra tatropaśobhitam || 20 ||
[Analyze grammar]

praviśanneva satataṃ śuśrāva madhurasvaram |
tantrīgītasamākīrṇaṃ samagītapadākṣaram || 21 ||
[Analyze grammar]

bahvīśca vividhākārā rūpayauvanagarvitāḥ |
striyaḥ sugrīvabhavane dadarśa sa mahābalaḥ || 22 ||
[Analyze grammar]

dṛṣṭvābhijanasaṃpannāścitramālyakṛtasrajaḥ |
varamālyakṛtavyagrā bhūṣaṇottamabhūṣitāḥ || 23 ||
[Analyze grammar]

nātṛptānnāti ca vyagrānnānudāttaparicchadān |
sugrīvānucarāṃścāpi lakṣayāmāsa lakṣmaṇaḥ || 24 ||
[Analyze grammar]

tataḥ sugrīvamāsīnaṃ kāñcane paramāsane |
mahārhāstaraṇopete dadarśādityasaṃnibham || 25 ||
[Analyze grammar]

divyābharaṇacitrāṅgaṃ divyarūpaṃ yaśasvinam |
divyamālyāmbaradharaṃ mahendramiva durjayam |
divyābharaṇamālyābhiḥ pramadābhiḥ samāvṛtam || 26 ||
[Analyze grammar]

rumāṃ tu vīraḥ parirabhya gāḍhaṃ varāsanastho varahemavarṇaḥ |
dadarśa saumitrimadīnasattvaṃ viśālanetraḥ suviśālanetram || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 32

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: