Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ śokābhisaṃtaptaṃ sugrīvaṃ klinnavāsanam |
śākhāmṛgamahāmātrāḥ parivāryopatasthire || 1 ||
[Analyze grammar]

abhigamya mahābāhuṃ rāmamakliṣṭakāriṇam |
sthitāḥ prāñjalayaḥ sarve pitāmahamivarṣayaḥ || 2 ||
[Analyze grammar]

tataḥ kāñcanaśailābhastaruṇārkanibhānanaḥ |
abravīt prāñjalirvākyaṃ hanumānmārutātmajaḥ || 3 ||
[Analyze grammar]

bhavatprasādāt sugrīvaḥ pitṛpaitāmahaṃ mahat |
vānarāṇāṃ suduṣprāpaṃ prāpto rājyamidaṃ prabho || 4 ||
[Analyze grammar]

bhavatā samanujñātaḥ praviśya nagaraṃ śubham |
saṃvidhāsyati kāryāṇi sarvāṇi sasuhṛjjanaḥ || 5 ||
[Analyze grammar]

snāto'yaṃ vividhairgandhairauṣadhaiśca yathāvidhi |
arcayiṣyati ratnaiśca mālyaiśca tvāṃ viśeṣataḥ || 6 ||
[Analyze grammar]

imāṃ giriguhāṃ ramyāmabhigantumito'rhasi |
kuruṣva svāmi saṃbandhaṃ vānarān saṃpraharṣayan || 7 ||
[Analyze grammar]

evamukto hanumatā rāghavaḥ paravīrahā |
pratyuvāca hanūmantaṃ buddhimān vākyakovidaḥ || 8 ||
[Analyze grammar]

caturdaśasamāḥ saumya grāmaṃ vā yadi vā puram |
na pravekṣyāmi hanumanpiturnirdeśapālakaḥ || 9 ||
[Analyze grammar]

susamṛddhāṃ guhāṃ divyāṃ sugrīvo vānararṣabhaḥ |
praviṣṭo vidhivadvīraḥ kṣipraṃ rājye'bhiṣicyatām || 10 ||
[Analyze grammar]

evamuktvā hanūmantaṃ rāmaḥ sugrīvamabravīt |
imamapyaṅgadaṃ vīra yauvarājye'bhiṣecaya || 11 ||
[Analyze grammar]

pūrvo'yaṃ vārṣiko māsaḥ śrāvaṇaḥ salilāgamaḥ |
pravṛttāḥ saumya catvāro māsā vārṣikasaṃjñitāḥ || 12 ||
[Analyze grammar]

nāyamudyogasamayaḥ praviśa tvaṃ purīṃ śubhām |
asmin vatsyāmyahaṃ saumya parvate sahalakṣmaṇaḥ || 13 ||
[Analyze grammar]

iyaṃ giriguhā ramyā viśālā yuktamārutā |
prabhūtasalilā saumya prabhūtakamalotpalā || 14 ||
[Analyze grammar]

kārtike samanuprāpte tvaṃ rāvaṇavadhe yata |
eṣa naḥ samayaḥ saumya praviśa tvaṃ svamālayam |
abhiṣiñcasva rājye ca suhṛdaḥ saṃpraharṣaya || 15 ||
[Analyze grammar]

iti rāmābhyanujñātaḥ sugrīvo vānararṣabhaḥ |
praviveśa purīṃ ramyāṃ kiṣkindhāṃ vālipālitām || 16 ||
[Analyze grammar]

taṃ vānarasahasrāṇi praviṣṭaṃ vānareśvaram |
abhivādya prahṛṣṭāni sarvataḥ paryavārayan || 17 ||
[Analyze grammar]

tataḥ prakṛtayaḥ sarvā dṛṣṭvā harigaṇeśvaram |
praṇamya mūrdhnā patitā vasudhāyāṃ samāhitāḥ || 18 ||
[Analyze grammar]

sugrīvaḥ prakṛtīḥ sarvāḥ saṃbhāṣyotthāpya vīryavān |
bhrāturantaḥpuraṃ saumyaṃ praviveśa mahābalaḥ || 19 ||
[Analyze grammar]

praviśya tvabhiniṣkrāntaṃ sugrīvaṃ vānararṣabham |
abhyaṣiñcanta suhṛdaḥ sahasrākṣamivāmarāḥ || 20 ||
[Analyze grammar]

tasya pāṇḍuramājahruśchatraṃ hemapariṣkṛtam |
śukle ca bālavyajane hemadaṇḍe yaśaskare || 21 ||
[Analyze grammar]

tathā sarvāṇi ratnāni sarvabījauṣadhāni ca |
sakṣīrāṇāṃ ca vṛkṣāṇāṃ prarohān kusumāni ca || 22 ||
[Analyze grammar]

śuklāni caiva vastrāṇi śvetaṃ caivānulepanam |
sugandhīni ca mālyāni sthalajānyambujāni ca || 23 ||
[Analyze grammar]

candanāni ca divyāni gandhāṃśca vividhānbahūn |
akṣataṃ jātarūpaṃ ca priyaṅgumadhusarpiṣī || 24 ||
[Analyze grammar]

dadhicarma ca vaiyāghraṃ vārāhī cāpyupānahau |
samālambhanamādāya rocanāṃ samanaḥśilām |
ājagmustatra muditā varāḥ kanyāstu ṣoḍaśa || 25 ||
[Analyze grammar]

tataste vānaraśreṣṭhaṃ yathākālaṃ yathāvidhi |
ratnairvastraiśca bhakṣyaiśca toṣayitvā dvijarṣabhān || 26 ||
[Analyze grammar]

tataḥ kuśaparistīrṇaṃ samiddhaṃ jātavedasaṃ |
mantrapūtena haviṣā hutvā mantravido janāḥ || 27 ||
[Analyze grammar]

tato hemapratiṣṭhāne varāstaraṇasaṃvṛte |
prāsādaśikhare ramye citramālyopaśobhite || 28 ||
[Analyze grammar]

prāṅmukhaṃ vividhairmantraiḥ sthāpayitvā varāsane |
nadīnadebhyaḥ saṃhṛtya tīrthebhyaśca samantataḥ || 29 ||
[Analyze grammar]

āhṛtya ca samudrebhyaḥ sarvebhyo vānararṣabhāḥ |
apaḥ kanakakumbheṣu nidhāya vimalāḥ śubhāḥ || 30 ||
[Analyze grammar]

śubhairvṛṣabhaśṛṅgaiśca kalaśaiścāpi kāñcanaiḥ |
śāstradṛṣṭena vidhinā maharṣivihitena ca || 31 ||
[Analyze grammar]

gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ |
maindaśca dvividaścaiva hanūmāñjāmbavānnalaḥ || 32 ||
[Analyze grammar]

abhyaṣiñcanta sugrīvaṃ prasannena sugandhinā |
salilena sahasrākṣaṃ vasavo vāsavaṃ yathā || 33 ||
[Analyze grammar]

abhiṣikte tu sugrīve sarve vānarapuṃgavāḥ |
pracukruśurmahātmāno hṛṣṭāstatra sahasraśaḥ || 34 ||
[Analyze grammar]

rāmasya tu vacaḥ kurvan sugrīvo haripuṃgavaḥ |
aṅgadaṃ saṃpariṣvajya yauvarājye'bhiṣecayat || 35 ||
[Analyze grammar]

aṅgade cābhiṣikte tu sānukrośāḥ plavaṃgamāḥ |
sādhu sādhviti sugrīvaṃ mahātmāno'bhyapūjayan || 36 ||
[Analyze grammar]

hṛṣṭapuṣṭajanākīrṇā patākādhvajaśobhitā |
babhūva nagarī ramyā kṣikindhā girigahvare || 37 ||
[Analyze grammar]

nivedya rāmāya tadā mahātmane mahābhiṣekaṃ kapivāhinīpatiḥ |
rumāṃ ca bhāryāṃ pratilabhya vīryavānavāpa rājyaṃ tridaśādhipo yathā || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 25

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: