Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ |
pratyukto hetumadvākyairnottaraṃ pratyapadyata || 1 ||
[Analyze grammar]

aśmabhiḥ paribhinnāṅgaḥ pādapairāhato bhṛśam |
rāmabāṇena cākrānto jīvitānte mumoha saḥ || 2 ||
[Analyze grammar]

taṃ bhāryābāṇamokṣeṇa rāmadattena saṃyuge |
hataṃ plavagaśārdūlaṃ tārā śuśrāva vālinam || 3 ||
[Analyze grammar]

sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam |
niṣpapāta bhṛśaṃ trastā vividhādgirigahvarāt || 4 ||
[Analyze grammar]

ye tvaṅgadaparīvārā vānarā hi mahābalāḥ |
te sakārmukamālokya rāmaṃ trastāḥ pradudruvuḥ || 5 ||
[Analyze grammar]

sā dadarśa tatastrastān harīnāpatato drutam |
yūthādiva paribhraṣṭānmṛgānnihatayūthapān || 6 ||
[Analyze grammar]

tānuvāca samāsādya duḥkhitānduḥkhitā satī |
rāma vitrāsitān sarvānanubaddhāniveṣubhiḥ || 7 ||
[Analyze grammar]

vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ |
taṃ vihāya suvitrastāḥ kasmāddravata durgatāḥ || 8 ||
[Analyze grammar]

rājyahetoḥ sa cedbhrātā bhrātā raudreṇa pātitaḥ |
rāmeṇa prasṛtairdūrānmārgaṇairdūra pātibhiḥ || 9 ||
[Analyze grammar]

kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ |
prāptakālamaviśliṣṭamūcurvacanamaṅganām || 10 ||
[Analyze grammar]

jīva putre nivartasya putraṃ rakṣasva cāndagam |
antako rāma rūpeṇa hatvā nayati vālinam || 11 ||
[Analyze grammar]

kṣiptān vṛkṣān samāvidhya vipulāśca śilāstathā |
vālī vajrasamairbāṇairvajreṇeva nipātitaḥ || 12 ||
[Analyze grammar]

abhidrutamidaṃ sarvaṃ vidrutaṃ prasṛtaṃ balam |
asminplavagaśārdūle hate śakrasamaprabhe || 13 ||
[Analyze grammar]

rakṣyatāṃ nagaraṃ śūrairaṅgadaścābhiṣicyatām |
padasthaṃ vālinaḥ putraṃ bhajiṣyanti plavaṃgamāḥ || 14 ||
[Analyze grammar]

atha vā ruciraṃ sthānamiha te rucirānane |
āviśanti hi durgāṇi kṣipramadyaiva vānarāḥ || 15 ||
[Analyze grammar]

abhāryāḥ saha bhāryāśca santyatra vanacāriṇaḥ |
lubdhebhyo viprayuktebhyaḥ svebhyo nastumulaṃ bhayam || 16 ||
[Analyze grammar]

alpāntaragatānāṃ tu śrutvā vacanamaṅganā |
ātmanaḥ pratirūpaṃ sā babhāṣe cāruhāsinī || 17 ||
[Analyze grammar]

putreṇa mama kiṃ kāryaṃ kiṃ rājyena kimātmanā |
kapisiṃhe mahābhāge tasminbhartari naśyati || 18 ||
[Analyze grammar]

pādamūlaṃ gamiṣyāmi tasyaivāhaṃ mahātmanaḥ |
yo'sau rāmaprayuktena śareṇa vinipātitaḥ || 19 ||
[Analyze grammar]

evamuktvā pradudrāva rudatī śokakarśitā |
śiraścoraśca bāhubhyāṃ duḥkhena samabhighnatī || 20 ||
[Analyze grammar]

āvrajantī dadarśātha patiṃ nipatitaṃ bhuvi |
hantāraṃ dānavendrāṇāṃ samareṣvanivartinām || 21 ||
[Analyze grammar]

kṣeptāraṃ parvatendrāṇāṃ vajrāṇāmiva vāsavam |
mahāvātasamāviṣṭaṃ mahāmeghaughaniḥsvanam || 22 ||
[Analyze grammar]

śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam |
nardantaṃ nardatāṃ bhīmaṃ śūraṃ śūreṇa pātitam || 23 ||
[Analyze grammar]

śārdūlenāmiṣasyārthe mṛgarājaṃ yathā hatam |
arcitaṃ sarvalokasya sapatākaṃ savedikam || 24 ||
[Analyze grammar]

nāgahetoḥ suparṇena caityamunmathitaṃ yathā |
avaṣṭabhyāvatiṣṭhantaṃ dadarśa dhanurūrjitam || 25 ||
[Analyze grammar]

rāmaṃ rāmānujaṃ caiva bhartuścaivānujaṃ śubhā |
tānatītya samāsādya bhartāraṃ nihataṃ raṇe || 26 ||
[Analyze grammar]

samīkṣya vyathitā bhūmau saṃbhrāntā nipapāta ha |
supteva punarutthāya āryaputreti krośatī || 27 ||
[Analyze grammar]

ruroda sā patiṃ dṛṣṭvā saṃditaṃ mṛtyudāmabhiḥ |
tāmavekṣya tu sugrīvaḥ krośantīṃ kurarīmiva || 28 ||
[Analyze grammar]

viṣādamagamat kaṣṭaṃ dṛṣṭvā cāṅgadamāgatam || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 19

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: