Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ṛśyamūkāt sa dharmātmā kiṣkindhāṃ lakṣmaṇāgrajaḥ |
jagāma sahasugrīvo vālivikramapālitām || 1 ||
[Analyze grammar]

samudyamya mahaccāpaṃ rāmaḥ kāñcanabhūṣitam |
śarāṃścāditya saṃkāśān gṛhītvā raṇasādhakān || 2 ||
[Analyze grammar]

agratastu yayau tasya rāghavasya mahātmanaḥ |
sugrīvaḥ saṃhatagrīvo lakṣmaṇaśca mahābalaḥ || 3 ||
[Analyze grammar]

pṛṣṭhato hanumān vīro nalo nīlaśca vānaraḥ |
tāraścaiva mahātejā hariyūthapa yūthapāḥ || 4 ||
[Analyze grammar]

te vīkṣamāṇā vṛkṣāṃśca puṣpabhārāvalambinaḥ |
prasannāmbuvahāścaiva saritaḥ sāgaraṃ gamāḥ || 5 ||
[Analyze grammar]

kandarāṇi ca śailāṃśca nirjharāṇi guhāstathā |
śikharāṇi ca mukhyāni darīśca priyadarśanāḥ || 6 ||
[Analyze grammar]

vaidūryavimalaiḥ parṇaiḥ padmaiścākāśakuḍmalaiḥ |
śobhitān sajalānmārge taṭākāṃśca vyalokayan || 7 ||
[Analyze grammar]

kāraṇḍaiḥ sārasairhaṃsairvañjūlairjalakukkuṭaiḥ |
cakravākaistathā cānyaiḥ śakunaiḥ pratināditān || 8 ||
[Analyze grammar]

mṛduśaṣpāṅkurāhārānnirbhayān vanagocarān |
carataḥ sarvato'paśyan sthalīṣu hariṇān sthitān || 9 ||
[Analyze grammar]

taṭākavairiṇaścāpi śukladantavibhūṣitān |
ghorānekacarān vanyāndviradān kūlaghātinaḥ || 10 ||
[Analyze grammar]

vane vanacarāṃścānyān khecarāṃśca vihaṃgamān |
paśyantastvaritā jagmuḥ sugrīvavaśavartinaḥ || 11 ||
[Analyze grammar]

teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ |
drumaṣaṇḍaṃ vanaṃ dṛṣṭvā rāmaḥ sugrīvamabravīt || 12 ||
[Analyze grammar]

eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate |
meghasaṃghātavipulaḥ paryantakadalīvṛtaḥ || 13 ||
[Analyze grammar]

kimetajjñātumicchāmi sakhe kautūhalaṃ mama |
kautūhalāpanayanaṃ kartumicchāmyahaṃ tvayā || 14 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ |
gacchannevācacakṣe'tha sugrīvastanmahadvanam || 15 ||
[Analyze grammar]

etad rāghava vistīrṇamāśramaṃ śramanāśanam |
udyānavanasaṃpannaṃ svādumūlaphalodakam || 16 ||
[Analyze grammar]

atra saptajanā nāma munayaḥ saṃśitavratāḥ |
saptaivāsannadhaḥśīrṣā niyataṃ jalaśāyinaḥ || 17 ||
[Analyze grammar]

saptarātrakṛtāhārā vāyunā vanavāsinaḥ |
divaṃ varṣaśatairyātāḥ saptabhiḥ sakalevarāḥ || 18 ||
[Analyze grammar]

teṣāmevaṃ prabhāvena drumaprākārasaṃvṛtam |
āśramaṃ sudurādharṣamapi sendraiḥ surāsuraiḥ || 19 ||
[Analyze grammar]

pakṣiṇo varjayantyetattathānye vanacāriṇaḥ |
viśanti mohād ye'pyatra nivartante na te punaḥ || 20 ||
[Analyze grammar]

vibhūṣaṇaravāścātra śrūyante sakalākṣarāḥ |
tūryagītasvanāścāpi gandho divyaśca rāghava || 21 ||
[Analyze grammar]

tretāgnayo'pi dīpyante dhūmo hyeṣa pradṛśyate |
veṣṭayanniva vṛkṣāgrān kapotāṅgāruṇo ghanaḥ || 22 ||
[Analyze grammar]

kuru praṇāmaṃ dharmātmaṃstān samuddiśya rāghavaḥ |
lakṣmaṇena saha bhrātrā prayataḥ saṃyatāñjaliḥ || 23 ||
[Analyze grammar]

praṇamanti hi ye teṣāmṛṣīṇāṃ bhāvitātmanām |
na teṣāmaśubhaṃ kiṃ ciccharīre rāma dṛśyate || 24 ||
[Analyze grammar]

tato rāmaḥ saha bhrātrā lakṣmaṇena kṛtāñjaliḥ |
samuddiśya mahātmānastānṛṣīnabhyavādayat || 25 ||
[Analyze grammar]

abhivādya ca dharmātmā rāmo bhrātā ca lakṣmaṇaḥ |
sugrīvo vānarāścaiva jagmuḥ saṃhṛṣṭamānasāḥ || 26 ||
[Analyze grammar]

te gatvā dūramadhvānaṃ tasmāt saptajanāśramāt |
dadṛśustāṃ durādharṣāṃ kiṣkindhāṃ vālipālitām || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 13

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: