Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

etacca vacanaṃ śrutvā sugrīveṇa subhāṣitam |
pratyayārthaṃ mahātejā rāmo jagrāha kārmukam || 1 ||
[Analyze grammar]

sa gṛhītvā dhanurghoraṃ śaramekaṃ ca mānadaḥ |
sālānuddiśya cikṣepa jyāsvanaiḥ pūrayandiśaḥ || 2 ||
[Analyze grammar]

sa visṛṣṭo balavatā bāṇaḥ svarṇapariṣkṛtaḥ |
bhittvā sālān giriprasthe sapta bhūmiṃ viveśa ha || 3 ||
[Analyze grammar]

praviṣṭastu muhūrtena rasāṃ bhittvā mahājavaḥ |
niṣpatya ca punastūrṇaṃ svatūṇīṃ praviveśa ha || 4 ||
[Analyze grammar]

tāndṛṣṭvā sapta nirbhinnān sālān vānarapuṃgavaḥ |
rāmasya śaravegena vismayaṃ paramaṃ gataḥ || 5 ||
[Analyze grammar]

sa mūrdhnā nyapatadbhūmau pralambīkṛtabhūṣaṇaḥ |
sugrīvaḥ paramaprīto rāghavāya kṛtāñjaliḥ || 6 ||
[Analyze grammar]

idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ |
rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūramavasthitam || 7 ||
[Analyze grammar]

sendrānapi surān sarvāṃstvaṃ bāṇaiḥ puruṣarṣabha |
samarthaḥ samare hantuṃ kiṃ punarvālinaṃ prabho || 8 ||
[Analyze grammar]

yena sapta mahāsālā girirbhūmiśca dāritāḥ |
bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ || 9 ||
[Analyze grammar]

adya me vigataḥ śokaḥ prītiradya parā mama |
suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam || 10 ||
[Analyze grammar]

tamadyaiva priyārthaṃ me vairiṇaṃ bhrātṛrūpiṇam |
vālinaṃ jahi kākutstha mayā baddho'yamañjaliḥ || 11 ||
[Analyze grammar]

tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam |
pratyuvāca mahāprājño lakṣmaṇānumataṃ vacaḥ || 12 ||
[Analyze grammar]

asmādgacchāma kiṣkindhāṃ kṣipraṃ gaccha tvamagrataḥ |
gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam || 13 ||
[Analyze grammar]

sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm |
vṛkṣairātmānamāvṛtya vyatiṣṭhan gahane vane || 14 ||
[Analyze grammar]

sugrīvo vyanadadghoraṃ vālino hvānakāraṇāt |
gāḍhaṃ parihito vegānnādairbhindannivāmbaram || 15 ||
[Analyze grammar]

taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ |
niṣpapāta susaṃrabdho bhāskaro'stataṭādiva || 16 ||
[Analyze grammar]

tataḥ sutumulaṃ yuddhaṃ vālisugrīvayorabhūt |
gagane grahayorghoraṃ budhāṅgārakayoriva || 17 ||
[Analyze grammar]

talairaśanikalpaiśca vajrakalpaiśca muṣṭibhiḥ |
jaghnatuḥ samare'nyonyaṃ bhrātarau krodhamūrchitau || 18 ||
[Analyze grammar]

tato rāmo dhanuṣpāṇistāv ubhau samudīkṣya tu |
anyonyasadṛśau vīrāv ubhau devāvivāśvinau || 19 ||
[Analyze grammar]

yannāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ |
tato na kṛtavānbuddhiṃ moktumantakaraṃ śaram || 20 ||
[Analyze grammar]

etasminnantare bhagnaḥ sugrīvastena vālinā |
apaśyan rāghavaṃ nāthamṛśyamūkaṃ pradudruve || 21 ||
[Analyze grammar]

klānto rudhirasiktāṅgaḥ prahārairjarjarīkṛtaḥ |
vālinābhidrutaḥ krodhāt praviveśa mahāvanam || 22 ||
[Analyze grammar]

taṃ praviṣṭaṃ vanaṃ dṛṣṭvā vālī śāpabhayāttataḥ |
mukto hyasi tvamityuktvā sa nivṛtto mahābalaḥ || 23 ||
[Analyze grammar]

rāghavo'pi saha bhrātrā saha caiva hanūmatā |
tadeva vanamāgacchat sugrīvo yatra vānaraḥ || 24 ||
[Analyze grammar]

taṃ samīkṣyāgataṃ rāmaṃ sugrīvaḥ sahalakṣmaṇam |
hrīmāndīnamuvācedaṃ vasudhāmavalokayan || 25 ||
[Analyze grammar]

āhvayasveti māmuktvā darśayitvā ca vikramam |
vairiṇā ghātayitvā ca kimidānīṃ tvayā kṛtam || 26 ||
[Analyze grammar]

tāmeva velāṃ vaktavyaṃ tvayā rāghava tattvataḥ |
vālinaṃ na nihanmīti tato nāhamito vraje || 27 ||
[Analyze grammar]

tasya caivaṃ bruvāṇasya sugrīvasya mahātmanaḥ |
karuṇaṃ dīnayā vācā rāghavaḥ punarabravīt || 28 ||
[Analyze grammar]

sugrīva śrūyatāṃ tātaḥ krodhaśca vyapanīyatām |
kāraṇaṃ yena bāṇo'yaṃ na mayā sa visarjitaḥ || 29 ||
[Analyze grammar]

alaṃkāreṇa veṣeṇa pramāṇena gatena ca |
tvaṃ ca sugrīva vālī ca sadṛśau sthaḥ parasparam || 30 ||
[Analyze grammar]

svareṇa varcasā caiva prekṣitena ca vānara |
vikrameṇa ca vākyaiśca vyaktiṃ vāṃ nopalakṣaye || 31 ||
[Analyze grammar]

tato'haṃ rūpasādṛśyānmohito vānarottama |
notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam || 32 ||
[Analyze grammar]

etanmuhūrte tu mayā paśya vālinamāhave |
nirastamiṣuṇaikena veṣṭamānaṃ mahītale || 33 ||
[Analyze grammar]

abhijñānaṃ kuruṣva tvamātmano vānareśvara |
yena tvāmabhijānīyāṃ dvandvayuddhamupāgatam || 34 ||
[Analyze grammar]

gajapuṣpīmimāṃ phullāmutpāṭya śubhalakṣaṇām |
kuru lakṣmaṇa kaṇṭhe'sya sugrīvasya mahātmanaḥ || 35 ||
[Analyze grammar]

tato giritaṭe jātāmutpāṭya kusumāyutām |
lakṣmaṇo gajapuṣpīṃ tāṃ tasya kaṇṭhe vyasarjayat || 36 ||
[Analyze grammar]

sa tathā śuśubhe śrīmāṃl latayā kaṇṭhasaktayā |
mālayeva balākānāṃ sasaṃdhya iva toyadaḥ || 37 ||
[Analyze grammar]

vibhrājamāno vapuṣā rāmavākyasamāhitaḥ |
jagāma saha rāmeṇa kiṣkindhāṃ vālipālitām || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 12

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: