Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

rāmasya vacanaṃ śrutvā harṣapauruṣavardhanam |
sugrīvaḥ pūjayāṃ cakre rāghavaṃ praśaśaṃsa ca || 1 ||
[Analyze grammar]

asaṃśayaṃ prajvalitaistīkṣṇairmarmātigaiḥ śaraiḥ |
tvaṃ daheḥ kupito lokānyugānta iva bhāskaraḥ || 2 ||
[Analyze grammar]

vālinaḥ pauruṣaṃ yattad yacca vīryaṃ dhṛtiśca yā |
tanmamaikamanāḥ śrutvā vidhatsva yadanantaram || 3 ||
[Analyze grammar]

samudrāt paścimāt pūrvaṃ dakṣiṇādapi cottaram |
krāmatyanudite sūrye vālī vyapagataklamaḥ || 4 ||
[Analyze grammar]

agrāṇyāruhya śailānāṃ śikharāṇi mahāntyapi |
ūrdhvamutkṣipya tarasā pratigṛhṇāti vīryavān || 5 ||
[Analyze grammar]

bahavaḥ sāravantaśca vaneṣu vividhā drumāḥ |
vālinā tarasā bhagnā balaṃ prathayatātmanaḥ || 6 ||
[Analyze grammar]

mahiṣo dundubhirnāma kailāsaśikharaprabhaḥ |
balaṃ nāgasahasrasya dhārayāmāsa vīryavān || 7 ||
[Analyze grammar]

vīryotsekena duṣṭātmā varadānācca mohitaḥ |
jagāma sa mahākāyaḥ samudraṃ saritāṃ patim || 8 ||
[Analyze grammar]

ūrmimantamatikramya sāgaraṃ ratnasaṃcayam |
mama yuddhaṃ prayaccheti tamuvāca mahārṇavam || 9 ||
[Analyze grammar]

tataḥ samudro dharmātmā samutthāya mahābalaḥ |
abravīdvacanaṃ rājannasuraṃ kālacoditam || 10 ||
[Analyze grammar]

samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada |
śrūyatāmabhidhāsyāmi yaste yuddhaṃ pradāsyati || 11 ||
[Analyze grammar]

śailarājo mahāraṇye tapasviśaraṇaṃ param |
śaṃkaraśvaśuro nāmnā himavāniti viśrutaḥ || 12 ||
[Analyze grammar]

guhā prasravaṇopeto bahukandaranirjharaḥ |
sa samarthastava prītimatulāṃ kartumāhave || 13 ||
[Analyze grammar]

taṃ bhītamiti vijñāya samudramasurottamaḥ |
himavadvanamāgacchaccharaścāpādiva cyutaḥ || 14 ||
[Analyze grammar]

tatastasya gireḥ śvetā gajendravipulāḥ śilāḥ |
cikṣepa bahudhā bhūmau dundubhirvinanāda ca || 15 ||
[Analyze grammar]

tataḥ śvetāmbudākāraḥ saumyaḥ prītikarākṛtiḥ |
himavānabravīdvākyaṃ sva eva śikhare sthitaḥ || 16 ||
[Analyze grammar]

kleṣṭumarhasi māṃ na tvaṃ dundubhe dharmavatsala |
raṇakarmasvakuśalastapasviśaraṇaṃ hyaham || 17 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā girirājasya dhīmataḥ |
uvāca dundubhirvākyaṃ krodhāt saṃraktalocanaḥ || 18 ||
[Analyze grammar]

yadi yuddhe'samarthastvaṃ madbhayādvā nirudyamaḥ |
tamācakṣva pradadyānme yo'dya yuddhaṃ yuyutsataḥ || 19 ||
[Analyze grammar]

himavānabravīdvākyaṃ śrutvā vākyaviśāradaḥ |
anuktapūrvaṃ dharmātmā krodhāttamasurottamam || 20 ||
[Analyze grammar]

vālī nāma mahāprājñaḥ śakratulyaparākramaḥ |
adhyāste vānaraḥ śrīmān kiṣkindhāmatulaprabhām || 21 ||
[Analyze grammar]

sa samartho mahāprājñastava yuddhaviśāradaḥ |
dvandvayuddhaṃ mahaddātuṃ namuceriva vāsavaḥ || 22 ||
[Analyze grammar]

taṃ śīghramabhigaccha tvaṃ yadi yuddhamihecchasi |
sa hi durdharṣaṇo nityaṃ śūraḥ samarakarmaṇi || 23 ||
[Analyze grammar]

śrutvā himavato vākyaṃ krodhāviṣṭaḥ sa dundubhiḥ |
jagāma tāṃ purīṃ tasya kiṣkindhāṃ vālinastadā || 24 ||
[Analyze grammar]

dhārayanmāhiṣaṃ rūpaṃ tīkṣṇaśṛṅgo bhayāvahaḥ |
prāvṛṣīva mahāmeghastoyapūrṇo nabhastale || 25 ||
[Analyze grammar]

tatastu dvāramāgamya kiṣkindhāyā mahābalaḥ |
nanarda kampayanbhūmiṃ dundubhirdundubhiryathā || 26 ||
[Analyze grammar]

samīpajāndrumānbhañjan vasudhāṃ dārayan khuraiḥ |
viṣāṇenollekhandarpāttaddvāraṃ dvirado yathā || 27 ||
[Analyze grammar]

antaḥpuragato vālī śrutvā śabdamamarṣaṇaḥ |
niṣpapāta saha strībhistārābhiriva candramāḥ || 28 ||
[Analyze grammar]

mitaṃ vyaktākṣarapadaṃ tamuvāca sa dundubhim |
harīṇāmīśvaro vālī sarveṣāṃ vanacāriṇām || 29 ||
[Analyze grammar]

kimarthaṃ nagaradvāramidaṃ ruddhvā vinardasi |
dundubhe vidito me'si rakṣa prāṇānmahābala || 30 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā vānarendrasya dhīmataḥ |
uvāca dundubhirvākyaṃ krodhāt saṃraktalocanaḥ || 31 ||
[Analyze grammar]

na tvaṃ strīsaṃnidhau vīra vacanaṃ vaktumarhasi |
mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam || 32 ||
[Analyze grammar]

atha vā dhārayiṣyāmi krodhamadya niśāmimām |
gṛhyatāmudayaḥ svairaṃ kāmabhogeṣu vānara || 33 ||
[Analyze grammar]

yo hi mattaṃ pramattaṃ vā suptaṃ vā rahitaṃ bhṛśam |
hanyāt sa bhrūṇahā loke tvadvidhaṃ madamohitam || 34 ||
[Analyze grammar]

sa prahasyābravīnmandaṃ krodhāttamasurottamam |
visṛjya tāḥ striyaḥ sarvāstārāprabhṛtikāstadā || 35 ||
[Analyze grammar]

matto'yamiti mā maṃsthā yadyabhīto'si saṃyuge |
mado'yaṃ saṃprahāre'smin vīrapānaṃ samarthyatām || 36 ||
[Analyze grammar]

tamevamuktvā saṃkruddho mālāmutkṣipya kāñcanīm |
pitrā dattāṃ mahendreṇa yuddhāya vyavatiṣṭhata || 37 ||
[Analyze grammar]

viṣāṇayorgṛhītvā taṃ dundubhiṃ girisaṃnibham |
vālī vyāpātayāṃ cakre nanarda ca mahāsvanam || 38 ||
[Analyze grammar]

yuddhe prāṇahare tasminniṣpiṣṭo dundubhistadā |
śrotrābhyāmatha raktaṃ tu tasya susrāva pātyataḥ |
papāta ca mahākāyaḥ kṣitau pañcatvamāgataḥ || 39 ||
[Analyze grammar]

taṃ tolayitvā bāhubhyāṃ gatasattvamacetanam |
cikṣepa vegavān vālī vegenaikena yojanam || 40 ||
[Analyze grammar]

tasya vegapraviddhasya vaktrāt kṣatajabindavaḥ |
prapeturmārutotkṣiptā mataṅgasyāśramaṃ prati || 41 ||
[Analyze grammar]

tāndṛṣṭvā patitāṃstatra muniḥ śoṇitavipruṣaḥ |
utsasarja mahāśāpaṃ kṣeptāraṃ vālinaṃ prati |
iha tenāpraveṣṭavyaṃ praviṣṭasya badho bhavet || 42 ||
[Analyze grammar]

sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ || 43 ||
[Analyze grammar]

tataḥ śāpabhayādbhīta ṛśyamūkaṃ mahāgirim |
praveṣṭuṃ necchati harirdraṣṭuṃ vāpi nareśvara || 44 ||
[Analyze grammar]

tasyāpraveśaṃ jñātvāhamidaṃ rāma mahāvanam |
vicarāmi sahāmātyo viṣādena vivarjitaḥ || 45 ||
[Analyze grammar]

eṣo'sthinicayastasya dundubheḥ saṃprakāśate |
vīryotsekānnirastasya girikūṭanibho mahān || 46 ||
[Analyze grammar]

ime ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ |
yatraikaṃ ghaṭate vālī niṣpatrayitumojasā || 47 ||
[Analyze grammar]

etadasyāsamaṃ vīryaṃ mayā rāma prakāśitam |
kathaṃ taṃ vālinaṃ hantuṃ samare śakṣyase nṛpa || 48 ||
[Analyze grammar]

yadi bhindyādbhavān sālānimāṃstvekeṣuṇā tataḥ |
jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe || 49 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā sugrīvasya mahātmanaḥ |
rāghavo dundubheḥ kāyaṃ pādāṅguṣṭhena līlayā |
tolayitvā mahābāhuścikṣepa daśayojanam || 50 ||
[Analyze grammar]

kṣiptaṃ dṛṣṭvā tataḥ kāyaṃ sugrīvaḥ punarabravīt |
lakṣmaṇasyāgrato rāmamidaṃ vacanamarthavat || 51 ||
[Analyze grammar]

ārdraḥ samāṃsapratyagraḥ kṣiptaḥ kāyaḥ purā sakhe |
laghuḥ saṃprati nirmāṃsastṛṇabhūtaśca rāghava |
nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 11

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: