Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

vālī nāma mama bhrātā jyeṣṭhaḥ śatruniṣūdanaḥ |
piturbahumato nityaṃ mama cāpi tathā purā || 1 ||
[Analyze grammar]

pitaryuparate'smākaṃ jyeṣṭho'yamiti mantribhiḥ |
kapīnāmīśvaro rājye kṛtaḥ paramasaṃmataḥ || 2 ||
[Analyze grammar]

rājyaṃ praśāsatastasya pitṛpaitāmahaṃ mahat |
ahaṃ sarveṣu kāleṣu praṇataḥ preṣyavat sthitaḥ || 3 ||
[Analyze grammar]

māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ |
tena tasya mahadvairaṃ strīkṛtaṃ viśrutaṃ purā || 4 ||
[Analyze grammar]

sa tu supte jane rātrau kiṣkindhādvāramāgataḥ |
nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe || 5 ||
[Analyze grammar]

prasuptastu mama bhrātā narditaṃ bhairavasvanam |
śrutvā na mamṛṣe vālī niṣpapāta javāttadā || 6 ||
[Analyze grammar]

sa tu vai niḥsṛtaḥ krodhāttaṃ hantumasurottamam |
vāryamāṇastataḥ strībhirmayā ca praṇatātmanā || 7 ||
[Analyze grammar]

sa tu nirdhūya sarvānno nirjagāma mahābalaḥ |
tato'hamapi sauhārdānniḥsṛto vālinā saha || 8 ||
[Analyze grammar]

sa tu me bhrātaraṃ dṛṣṭvā māṃ ca dūrādavasthitam |
asuro jātasaṃtrāsaḥ pradudrāva tadā bhṛśam || 9 ||
[Analyze grammar]

tasmindravati saṃtraste hyāvāṃ drutataraṃ gatau |
prakāśo'pi kṛto mārgaścandreṇodgacchatā tadā || 10 ||
[Analyze grammar]

sa tṛṇairāvṛtaṃ durgaṃ dharaṇyā vivaraṃ mahat |
praviveśāsuro vegādāvāmāsādya viṣṭhitau || 11 ||
[Analyze grammar]

taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ |
māmuvāca tadā vālī vacanaṃ kṣubhitendriyaḥ || 12 ||
[Analyze grammar]

iha tvaṃ tiṣṭha sugrīva biladvāri samāhitaḥ |
yāvadatra praviśyāhaṃ nihanmi samare ripum || 13 ||
[Analyze grammar]

mayā tvetadvacaḥ śrutvā yācitaḥ sa paraṃtapa |
śāpayitvā ca māṃ padbhyāṃ praviveśa bilaṃ tadā || 14 ||
[Analyze grammar]

tasya praviṣṭasya bilaṃ sāgraḥ saṃvatsaro gataḥ |
sthitasya ca mama dvāri sa kālo vyatyavartata || 15 ||
[Analyze grammar]

ahaṃ tu naṣṭaṃ taṃ jñātvā snehādāgatasaṃbhramaḥ |
bhrātaraṃ na hi paśyāmi pāpaśaṅki ca me manaḥ || 16 ||
[Analyze grammar]

atha dīrghasya kālasya bilāttasmādviniḥsṛtam |
saphenaṃ rudhiraṃ raktamahaṃ dṛṣṭvā suduḥkhitaḥ || 17 ||
[Analyze grammar]

nardatāmasurāṇāṃ ca dhvanirme śrotramāgataḥ |
nirastasya ca saṃgrāme krośato niḥsvano guroḥ || 18 ||
[Analyze grammar]

ahaṃ tvavagato buddhyā cihnaistairbhrātaraṃ hatam |
pidhāya ca biladvāraṃ śilayā girimātrayā |
śokārtaścodakaṃ kṛtvā kiṣkindhāmāgataḥ sakhe || 19 ||
[Analyze grammar]

gūhamānasya me tattvaṃ yatnato mantribhiḥ śrutam |
tato'haṃ taiḥ samāgamya sametairabhiṣecitaḥ || 20 ||
[Analyze grammar]

rājyaṃ praśāsatastasya nyāyato mama rāghava |
ājagāma ripuṃ hatvā vālī tamasurottamam || 21 ||
[Analyze grammar]

abhiṣiktaṃ tu māṃ dṛṣṭvā krodhāt saṃraktalocanaḥ |
madīyānmantriṇo baddhvā paruṣaṃ vākyamabravīt || 22 ||
[Analyze grammar]

nigrahe'pi samarthasya taṃ pāpaṃ prati rāghava |
na prāvartata me buddhirbhrātṛgauravayantritā || 23 ||
[Analyze grammar]

mānayaṃstaṃ mahātmānaṃ yathāvaccābhyavādayam |
uktāśca nāśiṣastena saṃtuṣṭenāntarātmanā || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 9

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: