Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

kṛtvaivamudakaṃ tasmai prasthitau rāghavau tadā |
avekṣantau vane sītāṃ paścimāṃ jagmaturdiśam || 1 ||
[Analyze grammar]

tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau |
aviprahatamaikṣvākau panthānaṃ pratipedatuḥ || 2 ||
[Analyze grammar]

gulmairvṛkṣaiśca bahubhirlatābhiśca praveṣṭitam |
āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam || 3 ||
[Analyze grammar]

vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam |
subhīmaṃ tanmahāraṇyaṃ vyatiyātau mahābalau || 4 ||
[Analyze grammar]

tataḥ paraṃ janasthānāttrikrośaṃ gamya rāghavau |
krauñcāraṇyaṃ viviśaturgahanaṃ tau mahaujasau || 5 ||
[Analyze grammar]

nānāmeghaghanaprakhyaṃ prahṛṣṭamiva sarvataḥ |
nānāvarṇaiḥ śubhaiḥ puṣpairmṛgapakṣigaṇairyutam || 6 ||
[Analyze grammar]

didṛkṣamāṇau vaidehīṃ tadvanaṃ tau vicikyatuḥ |
tatra tatrāvatiṣṭhantau sītāharaṇakarśitau || 7 ||
[Analyze grammar]

lakṣmaṇastu mahātejāḥ sattvavāñ śīlavāñ śuciḥ |
abravīt prāñjalirvākyaṃ bhrātaraṃ dīptatejasaṃ || 8 ||
[Analyze grammar]

spandate me dṛḍhaṃ bāhurudvignamiva me manaḥ |
prāyaśaścāpyaniṣṭāni nimittānyupalakṣaye || 9 ||
[Analyze grammar]

tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam |
mamaiva hi nimittāni sadyaḥ śaṃsanti saṃbhramam || 10 ||
[Analyze grammar]

eṣa vañculako nāma pakṣī paramadāruṇaḥ |
āvayorvijayaṃ yuddhe śaṃsanniva vinardati || 11 ||
[Analyze grammar]

tayoranveṣatorevaṃ sarvaṃ tadvanamojasā |
saṃjajñe vipulaḥ śabdaḥ prabhañjanniva tadvanam || 12 ||
[Analyze grammar]

saṃveṣṭitamivātyarthaṃ gahanaṃ mātariśvanā |
vanasya tasya śabdo'bhūddivamāpūrayanniva || 13 ||
[Analyze grammar]

taṃ śabdaṃ kāṅkṣamāṇastu rāmaḥ kakṣe sahānujaḥ |
dadarśa sumahākāyaṃ rākṣasaṃ vipulorasaṃ || 14 ||
[Analyze grammar]

āsedatustatastatra tāv ubhau pramukhe sthitam |
vivṛddhamaśirogrīvaṃ kabandhamudare mukham || 15 ||
[Analyze grammar]

romabhirnicitaistīkṣṇairmahāgirimivocchritam |
nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam || 16 ||
[Analyze grammar]

mahāpakṣmeṇa piṅgena vipulenāyatena ca |
ekenorasi ghoreṇa nayanenāśudarśinā || 17 ||
[Analyze grammar]

mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham |
bhakṣayantaṃ mahāghorānṛkṣasiṃhamṛgadvipān || 18 ||
[Analyze grammar]

ghorau bhujau vikurvāṇamubhau yojanamāyatau |
karābhyāṃ vividhān gṛhya ṛṣkānpakṣigaṇānmṛgān || 19 ||
[Analyze grammar]

ākarṣantaṃ vikarṣantamanekānmṛgayūthapān |
sthitamāvṛtya panthānaṃ tayorbhrātroḥ prapannayoḥ || 20 ||
[Analyze grammar]

atha tau samatikramya krośamātre dadarśatuḥ |
mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam || 21 ||
[Analyze grammar]

sa mahābāhuratyarthaṃ prasārya vipulau bhujau |
jagrāha sahitāveva rāghavau pīḍayanbalāt || 22 ||
[Analyze grammar]

khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau |
bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau || 23 ||
[Analyze grammar]

tāv uvāca mahābāhuḥ kabandho dānavottamaḥ |
kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau || 24 ||
[Analyze grammar]

ghoraṃ deśamimaṃ prāptau mama bhakṣāv upasthitau |
vadataṃ kāryamiha vāṃ kimarthaṃ cāgatau yuvām || 25 ||
[Analyze grammar]

imaṃ deśamanuprāptau kṣudhārtasyeha tiṣṭhataḥ |
sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāvivarṣabhau |
mamāsyamanusaṃprāptau durlabhaṃ jīvitaṃ punaḥ || 26 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā kabandhasya durātmanaḥ |
uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā || 27 ||
[Analyze grammar]

kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama |
vyasanaṃ jīvitāntāya prāptamaprāpya tāṃ priyām || 28 ||
[Analyze grammar]

kālasya sumahadvīryaṃ sarvabhūteṣu lakṣmaṇa |
tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau |
nātibhāro'sti daivasya sarvabhuteṣu lakṣmaṇa || 29 ||
[Analyze grammar]

śūrāśca balavantaśca kṛtāstrāśca raṇājire |
kālābhipannāḥ sīdanti yathā vālukasetavaḥ || 30 ||
[Analyze grammar]

iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān |
avekṣya saumitrimudagravikramaṃ sthirāṃ tadā svāṃ matimātmanākarot || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 65

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: