Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

athāśramādupāvṛttamantarā raghunandanaḥ |
paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ || 1 ||
[Analyze grammar]

tamuvāca kimarthaṃ tvamāgato'pāsya maithilīm |
yadā sā tava viśvāsādvane viharitā mayā || 2 ||
[Analyze grammar]

dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa |
śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ || 3 ||
[Analyze grammar]

sphurate nayanaṃ savyaṃ bāhuśca hṛdayaṃ ca me |
dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi || 4 ||
[Analyze grammar]

evamuktastu saumitrirlakṣmaṇaḥ śubhalakṣaṇaḥ |
bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmamabravīt || 5 ||
[Analyze grammar]

na svayaṃ kāmakāreṇa tāṃ tyaktvāhamihāgataḥ |
pracoditastayaivograistvatsakāśamihāgataḥ || 6 ||
[Analyze grammar]

āryeṇeva parikruṣṭaṃ hā sīte lakṣmaṇeti ca |
paritrāhīti yadvākyaṃ maithilyāstacchrutiṃ gatam || 7 ||
[Analyze grammar]

sā tamārtasvaraṃ śrutvā tava snehena maithilī |
gaccha gaccheti māmāha rudantī bhayavihvalā || 8 ||
[Analyze grammar]

pracodyamānena mayā gaccheti bahuśastayā |
pratyuktā maithilī vākyamidaṃ tvatpratyayānvitam || 9 ||
[Analyze grammar]

na tat paśyāmyahaṃ rakṣo yadasya bhayamāvahet |
nirvṛtā bhava nāstyetat kenāpyevamudāhṛtam || 10 ||
[Analyze grammar]

vigarhitaṃ ca nīcaṃ ca kathamāryo'bhidhāsyati |
trāhīti vacanaṃ sīte yastrāyettridaśānapi || 11 ||
[Analyze grammar]

kiṃnimittaṃ tu kenāpi bhrāturālambya me svaram |
visvaraṃ vyāhṛtaṃ vākyaṃ lakṣmaṇa trāhi māmiti |
na bhavatyā vyathā kāryā kunārījanasevitā || 12 ||
[Analyze grammar]

alaṃ vaiklavyamālambya svasthā bhava nirutsukā |
na cāsti triṣu lokeṣu pumānyo rāghavaṃ raṇe |
jāto vā jāyamāno vā saṃyuge yaḥ parājayet || 13 ||
[Analyze grammar]

evamuktā tu vaidehī parimohitacetanā |
uvācāśrūṇi muñcantī dāruṇaṃ māmidaṃ vacaḥ || 14 ||
[Analyze grammar]

bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ |
vinaṣṭe bhrātari prāpte na ca tvaṃ māmavāpsyasi || 15 ||
[Analyze grammar]

saṃketādbharatena tvaṃ rāmaṃ samanugacchasi |
krośantaṃ hi yathātyarthaṃ nainamabhyavapadyase || 16 ||
[Analyze grammar]

ripuḥ pracchannacārī tvaṃ madarthamanugacchasi |
rāghavasyāntaraprepsustathainaṃ nābhipadyase || 17 ||
[Analyze grammar]

evamukto hi vaidehyā saṃrabdho raktalocanaḥ |
krodhāt prasphuramāṇauṣṭha āśramādabhinirgataḥ || 18 ||
[Analyze grammar]

evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ |
abravīdduṣkṛtaṃ saumya tāṃ vinā yattvamāgataḥ || 19 ||
[Analyze grammar]

jānannapi samarthaṃ māṃ rakṣasāṃ vinivāraṇe |
anena krodhavākyena maithilyā niḥsṛto bhavān || 20 ||
[Analyze grammar]

na hi te parituṣyāmi tyaktvā yad yāsi maithilīm |
kruddhāyāḥ paruṣaṃ śrutvā striyā yattvamihāgataḥ || 21 ||
[Analyze grammar]

sarvathā tvapanītaṃ te sītayā yat pracoditaḥ |
krodhasya vaśamāgamya nākaroḥ śāsanaṃ mama || 22 ||
[Analyze grammar]

asau hi rākṣasaḥ śete śareṇābhihato mayā |
mṛgarūpeṇa yenāhamāśramādapavāditaḥ || 23 ||
[Analyze grammar]

vikṛṣya cāpaṃ paridhāya sāyakaṃ salīla bāṇena ca tāḍito mayā |
mārgīṃ tanuṃ tyajya ca viklavasvaro babhūva keyūradharaḥ sa rākṣasaḥ || 24 ||
[Analyze grammar]

śarāhatenaiva tadārtayā girā svaraṃ mamālambya sudūrasaṃśravam |
udāhṛtaṃ tadvacanaṃ sudāruṇaṃ tvamāgato yena vihāya maithilīm || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 57

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: