Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa dṛṣṭvā lakṣmaṇaṃ dīnaṃ śūnye daśarathātmajaḥ |
paryapṛcchata dharmātmā vaidehīmāgataṃ vinā || 1 ||
[Analyze grammar]

prasthitaṃ daṇḍakāraṇyaṃ yā māmanujagāma ha |
kva sā lakṣmaṇa vaidehī yāṃ hitvā tvamihāgataḥ || 2 ||
[Analyze grammar]

rājyabhraṣṭasya dīnasya daṇḍakānparidhāvataḥ |
kva sā duḥkhasahāyā me vaidehī tanumadhyamā || 3 ||
[Analyze grammar]

yāṃ vinā notsahe vīra muhūrtamapi jīvitum |
kva sā prāṇasahāyā me sītā surasutopamā || 4 ||
[Analyze grammar]

patitvamamarāṇāṃ vā pṛthivyāścāpi lakṣmaṇa |
vinā tāṃ tapanīyābhāṃ neccheyaṃ janakātmajām || 5 ||
[Analyze grammar]

kaccijjīvati vaidehī prāṇaiḥ priyatarā mama |
kaccit pravrājanaṃ saumya na me mithyā bhaviṣyati || 6 ||
[Analyze grammar]

sītānimittaṃ saumitre mṛte mayi gate tvayi |
kaccit sakāmā sukhitā kaikeyī sā bhaviṣyati || 7 ||
[Analyze grammar]

saputrarājyāṃ siddhārthāṃ mṛtaputrā tapasvinī |
upasthāsyati kausalyā kaccin saumya na kaikayīm || 8 ||
[Analyze grammar]

yadi jīvati vaidehī gamiṣyāmyāśramaṃ punaḥ |
suvṛttā yadi vṛttā sā prāṇāṃstyakṣyāmi lakṣmaṇa || 9 ||
[Analyze grammar]

yadi māmāśramagataṃ vaidehī nābhibhāṣate |
punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa || 10 ||
[Analyze grammar]

brūhi lakṣmaṇa vaidehī yadi jīvati vā na vā |
tvayi pramatte rakṣobhirbhakṣitā vā tapasvinī || 11 ||
[Analyze grammar]

sukumārī ca bālā ca nityaṃ cāduḥkhadarśinī |
madviyogena vaidehī vyaktaṃ śocati durmanāḥ || 12 ||
[Analyze grammar]

sarvathā rakṣasā tena jihmena sudurātmanā |
vadatā lakṣmaṇetyuccaistavāpi janitaṃ bhayam || 13 ||
[Analyze grammar]

śrutaśca śaṅke vaidehyā sa svaraḥ sadṛśo mama |
trastayā preṣitastvaṃ ca draṣṭuṃ māṃ śīghramāgataḥ || 14 ||
[Analyze grammar]

sarvathā tu kṛtaṃ kaṣṭaṃ sītāmutsṛjatā vane |
pratikartuṃ nṛśaṃsānāṃ rakṣasāṃ dattamantaram || 15 ||
[Analyze grammar]

duḥkhitāḥ kharaghātena rākṣasāḥ piśitāśanāḥ |
taiḥ sītā nihatā ghorairbhaviṣyati na saṃśayaḥ || 16 ||
[Analyze grammar]

aho'smi vyasane magnaḥ sarvathā ripunāśana |
kiṃ tvidānīṃ kariṣyāmi śaṅke prāptavyamīdṛśam || 17 ||
[Analyze grammar]

iti sītāṃ varārohāṃ cintayanneva rāghavaḥ |
ājagāma janasthānaṃ tvarayā sahalakṣmaṇaḥ || 18 ||
[Analyze grammar]

vigarhamāṇo'nujamārtarūpaṃ kṣudhā śramāccaiva pipāsayā ca |
viniḥśvasañ śuṣkamukho viṣaṇṇaḥ pratiśrayaṃ prāpya samīkṣya śūnyam || 19 ||
[Analyze grammar]

svamāśramaṃ saṃpravigāhya vīro vihāradeśānanusṛtya kāṃścit |
etattadityeva nivāsabhūmau prahṛṣṭaromā vyathito babhūva || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 56

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: