Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sā tathoktā tu vaidehī nirbhayā śokakarṣitā |
tṛṇamantarataḥ kṛtvā rāvaṇaṃ pratyabhāṣata || 1 ||
[Analyze grammar]

rājā daśaratho nāma dharmaseturivācalaḥ |
satyasandhaḥ parijñāto yasya putraḥ sa rāghavaḥ || 2 ||
[Analyze grammar]

rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ |
dīrghabāhurviśālākṣo daivataṃ sa patirmama || 3 ||
[Analyze grammar]

ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ |
lakṣmaṇena saha bhrātrā yaste prāṇāṃ hariṣyati || 4 ||
[Analyze grammar]

pratyakṣaṃ yadyahaṃ tasya tvayā syāṃ dharṣitā balāt |
śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ || 5 ||
[Analyze grammar]

ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ |
rāghave nirviṣāḥ sarve suparṇe pannagā yathā || 6 ||
[Analyze grammar]

tasya jyāvipramuktāste śarāḥ kāñcanabhūṣaṇāḥ |
śarīraṃ vidhamiṣyanti gaṅgākūlamivormayaḥ || 7 ||
[Analyze grammar]

asurairvā surairvā tvaṃ yadyavadho'si rāvaṇa |
utpādya sumahadvairaṃ jīvaṃstasya na mokṣyase || 8 ||
[Analyze grammar]

sa te jīvitaśeṣasya rāghavo'ntakaro balī |
paśoryūpagatasyeva jīvitaṃ tava durlabham || 9 ||
[Analyze grammar]

yadi paśyet sa rāmastvāṃ roṣadīptena cakṣuṣā |
rakṣastvamadya nirdagdho gaccheḥ sadyaḥ parābhavam || 10 ||
[Analyze grammar]

yaścandraṃ nabhaso bhūmau pātayennāśayeta vā |
sāgaraṃ śoṣayedvāpi sa sītāṃ mocayediha || 11 ||
[Analyze grammar]

gatāyustvaṃ gataśrīko gatasattvo gatendriyaḥ |
laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati || 12 ||
[Analyze grammar]

na te pāpamidaṃ karma sukhodarkaṃ bhaviṣyati |
yāhaṃ nītā vinā bhāvaṃ patipārśvāttvayā vanāt || 13 ||
[Analyze grammar]

sa hi daivatasaṃyukto mama bhartā mahādyutiḥ |
nirbhayo vīryamāśritya śūnye vasati daṇḍake || 14 ||
[Analyze grammar]

sa te darpaṃ balaṃ vīryamutsekaṃ ca tathāvidham |
apaneṣyati gātrebhyaḥ śaravarṣeṇa saṃyuge || 15 ||
[Analyze grammar]

yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ |
tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ || 16 ||
[Analyze grammar]

māṃ pradhṛṣya sa te kālaḥ prāpto'yaṃ rakṣasādhama |
ātmano rākṣasānāṃ ca vadhāyāntaḥpurasya ca || 17 ||
[Analyze grammar]

na śakyā yajñamadhyasthā vediḥ srugbhāṇḍa maṇḍitā |
dvijātimantrasaṃpūtā caṇḍālenāvamarditum || 18 ||
[Analyze grammar]

idaṃ śarīraṃ niḥsaṃjñaṃ bandha vā ghātayasva vā |
nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa |
na hi śakṣyāmyupakrośaṃ pṛthivyāṃ dātumātmanaḥ || 19 ||
[Analyze grammar]

evamuktvā tu vaidehī kroddhāt suparuṣaṃ vacaḥ |
rāvaṇaṃ maithilī tatra punarnovāca kiṃ cana || 20 ||
[Analyze grammar]

sītāyā vacanaṃ śrutvā paruṣaṃ romaharṣaṇam |
pratyuvāca tataḥ sītāṃ bhayasaṃdarśanaṃ vacaḥ || 21 ||
[Analyze grammar]

śṛṇu maithili madvākyaṃ māsāndvādaśa bhāmini |
kālenānena nābhyeṣi yadi māṃ cāruhāsini |
tatastvāṃ prātarāśārthaṃ sūdāśchetsyanti leśaśaḥ || 22 ||
[Analyze grammar]

ityuktvā paruṣaṃ vākyaṃ rāvaṇaḥ śatrurāvaṇaḥ |
rākṣasīśca tataḥ kruddha idaṃ vacanamabravīt || 23 ||
[Analyze grammar]

śīghramevaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ |
darpamasyā vineṣyantu māṃsaśoṇitabhojanāḥ || 24 ||
[Analyze grammar]

vacanādeva tāstasya vikṛtā ghoradarśanāḥ |
kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan || 25 ||
[Analyze grammar]

sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ |
pracālya caraṇotkarṣairdārayanniva medinīm || 26 ||
[Analyze grammar]

aśokavanikāmadhye maithilī nīyatāmiti |
tatreyaṃ rakṣyatāṃ gūḍhamuṣmābhiḥ parivāritā || 27 ||
[Analyze grammar]

tatraināṃ tarjanairghoraiḥ punaḥ sāntvaiśca maithilīm |
ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūmiva || 28 ||
[Analyze grammar]

iti pratisamādiṣṭā rākṣasyo rāvaṇena tāḥ |
aśokavanikāṃ jagmurmaithilīṃ parigṛhya tām || 29 ||
[Analyze grammar]

sarvakāmaphalairvṛkṣairnānāpuṣpaphalairvṛtām |
sarvakālamadaiścāpi dvijaiḥ samupasevitām || 30 ||
[Analyze grammar]

sā tu śokaparītāṅgī maithilī janakātmajā |
rākṣasī vaśamāpannā vyāghrīṇāṃ hariṇī yathā || 31 ||
[Analyze grammar]

na vindate tatra tu śarma maithilī virūpanetrābhiratīva tarjitā |
patiṃ smarantī dayitaṃ ca devaraṃ vicetanābhūdbhayaśokapīḍitā || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 54

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: