Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tamalpajīvitaṃ bhūmau sphurantaṃ rākṣasādhipaḥ |
dadarśa gṛdhraṃ patitaṃ samīpe rāghavāśramāt || 1 ||
[Analyze grammar]

sā tu tārādhipamukhī rāvaṇena samīkṣya tam |
gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā || 2 ||
[Analyze grammar]

nimittaṃ lakṣaṇajñānaṃ śakunisvaradarśanam |
avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate || 3 ||
[Analyze grammar]

na nūnaṃ rāma jānāsi mahadvyasanamātmajaḥ |
dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ || 4 ||
[Analyze grammar]

trāhi māmadya kākutstha lakṣmaṇeti varāṅganā |
susaṃtrastā samākrandacchṛṇvatāṃ tu yathāntike || 5 ||
[Analyze grammar]

tāṃ kliṣṭamālyābharaṇāṃ vilapantīmanāthavat |
abhyadhāvata vaidehīṃ rāvaṇo rākṣasādhipaḥ || 6 ||
[Analyze grammar]

tāṃ latāmiva veṣṭantīmāliṅgantīṃ mahādrumān |
muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ || 7 ||
[Analyze grammar]

krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane |
jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ || 8 ||
[Analyze grammar]

pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram |
jagat sarvamamaryādaṃ tamasāndhena saṃvṛtam || 9 ||
[Analyze grammar]

dṛṣṭvā sītāṃ parāmṛṣṭāṃ dīnāṃ divyena cakṣuṣā |
kṛtaṃ kāryamiti śrīmān vyājahāra pitāmahaḥ || 10 ||
[Analyze grammar]

prahṛṣṭā vyathitāścāsan sarve te paramarṣayaḥ |
dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ || 11 ||
[Analyze grammar]

sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca |
jagāmākāśamādāya rāvaṇo rākṣasādhipaḥ || 12 ||
[Analyze grammar]

taptābharaṇasarvāṅgī pītakauśeyavāsanī |
rarāja rājaputrī tu vidyut saudāmanī yathā || 13 ||
[Analyze grammar]

uddhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ |
adhikaṃ paribabhrāja girirdīpa ivāgninā || 14 ||
[Analyze grammar]

tasyāḥ paramakalyāṇyāstāmrāṇi surabhīṇi ca |
padmapatrāṇi vaidehyā abhyakīryanta rāvaṇam || 15 ||
[Analyze grammar]

tasyāḥ kauśeyamuddhūtamākāśe kanakaprabham |
babhau cādityarāgeṇa tāmramabhramivātape || 16 ||
[Analyze grammar]

tasyāstadvimalaṃ vaktramākāśe rāvaṇāṅkagam |
na rarāja vinā rāmaṃ vinālamiva paṅkajam || 17 ||
[Analyze grammar]

babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ |
sulalāṭaṃ sukeśāntaṃ padmagarbhābhamavraṇam |
śuklaiḥ suvimalairdantaiḥ prabhāvadbhiralaṃkṛtam || 18 ||
[Analyze grammar]

ruditaṃ vyapamṛṣṭāstraṃ candravat priyadarśanam |
sunāsaṃ cārutāmrauṣṭhamākāṣe hāṭakaprabham || 19 ||
[Analyze grammar]

rākṣasendrasamādhūtaṃ tasyāstadvacanaṃ śubham |
śuśubhe na vinā rāmaṃ divā candra ivoditaḥ || 20 ||
[Analyze grammar]

sā hemavarṇā nīlāṅgaṃ maithilī rākṣasādhipam |
śuśubhe kāñcanī kāñcī nīlaṃ maṇimivāśritā || 21 ||
[Analyze grammar]

sā padmagaurī hemābhā rāvaṇaṃ janakātmajā |
vidyudghanamivāviśya śuśubhe taptabhūṣaṇā || 22 ||
[Analyze grammar]

tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣasādhipaḥ |
babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ || 23 ||
[Analyze grammar]

uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ |
sītāyā hriyamāṇāyāḥ papāta dharaṇītale || 24 ||
[Analyze grammar]

sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ |
samādhūtā daśagrīvaṃ punarevābhyavartata || 25 ||
[Analyze grammar]

abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam |
nakṣatramālāvimalā meruṃ nagamivottamam || 26 ||
[Analyze grammar]

caraṇānnūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam |
vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam || 27 ||
[Analyze grammar]

tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram |
prāśobhayata vaidehī gajaṃ kaṣyeva kāñcanī || 28 ||
[Analyze grammar]

tāṃ maholkāmivākāśe dīpyamānāṃ svatejasā |
jahārākāśamāviśya sītāṃ vaiśravaṇānujaḥ || 29 ||
[Analyze grammar]

tasyāstānyagnivarṇāni bhūṣaṇāni mahītale |
saghoṣāṇyavakīryanta kṣīṇāstārā ivāmbarāt || 30 ||
[Analyze grammar]

tasyāḥ stanāntarādbhraṣṭo hārastārādhipadyutiḥ |
vaidehyā nipatanbhāti gaṅgeva gaganāccyutā || 31 ||
[Analyze grammar]

utpāta vātābhihatā nānādvija gaṇāyutāḥ |
mā bhairiti vidhūtāgrā vyājahruriva pādapāḥ || 32 ||
[Analyze grammar]

nalinyo dhvastakamalāstrastamīnajale carāḥ |
sakhīmiva gatotsāhāṃ śocantīva sma maithilīm || 33 ||
[Analyze grammar]

samantādabhisaṃpatya siṃhavyāghramṛgadvijāḥ |
anvadhāvaṃstadā roṣāt sītācchāyānugāminaḥ || 34 ||
[Analyze grammar]

jalaprapātāsramukhāḥ śṛṅgairucchritabāhavaḥ |
sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ || 35 ||
[Analyze grammar]

hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ |
pravidhvastaprabhaḥ śrīmānāsīt pāṇḍuramaṇḍalaḥ || 36 ||
[Analyze grammar]

nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā |
yatra rāmasya vaidehīṃ bhāryāṃ harati rāvaṇaḥ || 37 ||
[Analyze grammar]

iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan |
vitrastakā dīnamukhā rurudurmṛgapotakāḥ || 38 ||
[Analyze grammar]

udvīkṣyodvīkṣya nayanairāsrapātāvilekṣaṇāḥ |
supravepitagātrāśca babhūvurvanadevatāḥ || 39 ||
[Analyze grammar]

vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām |
tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām || 40 ||
[Analyze grammar]

avekṣamāṇāṃ bahuṣo vaidehīṃ dharaṇītalam |
sa tāmākulakeśāntāṃ vipramṛṣṭaviśeṣakām |
jahārātmavināśāya daśagrīvo manasvinām || 41 ||
[Analyze grammar]

tatastu sā cārudatī śucismitā vinākṛtā bandhujanena maithilī |
apaśyatī rāghavalakṣmaṇāv ubhau vivarṇavaktrā bhayabhārapīḍitā || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 50

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: