Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ityuktasya yathānyāyaṃ rāvaṇasya jaṭāyuṣā |
kruddhasyāgninibhāḥ sarvā rejurviṃśatidṛṣṭayaḥ || 1 ||
[Analyze grammar]

saṃraktanayanaḥ kopāttaptakāñcanakuṇḍalaḥ |
rākṣasendro'bhidudrāva patagendramamarṣaṇaḥ || 2 ||
[Analyze grammar]

sa saṃprahārastumulastayostasminmahāvane |
babhūva vātoddhatayormeghayorgagane yathā || 3 ||
[Analyze grammar]

tadbabhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayostadā |
sapakṣayormālyavatormahāparvatayoriva || 4 ||
[Analyze grammar]

tato nālīkanārācaistīkṣṇāgraiśca vikarṇibhiḥ |
abhyavarṣanmahāghorairgṛdhrarājaṃ mahābalaḥ || 5 ||
[Analyze grammar]

sa tāni śarajālāni gṛdhraḥ patraratheśvaraḥ |
jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṃyuge || 6 ||
[Analyze grammar]

tasya tīkṣṇanakhābhyāṃ tu caraṇābhyāṃ mahābalaḥ |
cakāra bahudhā gātre vraṇānpatagasattamaḥ || 7 ||
[Analyze grammar]

atha krodhāddaśagrīvo jagrāha daśamārgaṇān |
mṛtyudaṇḍanibhān ghorāñ śatrumardanakāṅkṣayā || 8 ||
[Analyze grammar]

sa tairbāṇairmahāvīryaḥ pūrṇamuktairajihmagaiḥ |
bibheda niśitaistīkṣṇairgṛdhraṃ ghoraiḥ śilīmukhaiḥ || 9 ||
[Analyze grammar]

sa rākṣasarathe paśyañjānakīṃ bāṣpalocanām |
acintayitvā bāṇāṃstān rākṣasaṃ samabhidravat || 10 ||
[Analyze grammar]

tato'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam |
caraṇābhyāṃ mahātejā babhañja patageśvaraḥ || 11 ||
[Analyze grammar]

taccāgnisadṛśaṃ dīptaṃ rāvaṇasya śarāvaram |
pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ || 12 ||
[Analyze grammar]

kāñcanoraśchadāndivyānpiśācavadanān kharān |
tāṃścāsya javasaṃpannāñjaghāna samare balī || 13 ||
[Analyze grammar]

varaṃ triveṇusaṃpannaṃ kāmagaṃ pāvakārciṣam |
maṇihemavicitrāṅgaṃ babhañja ca mahāratham |
pūrṇacandrapratīkāśaṃ chatraṃ ca vyajanaiḥ saha || 14 ||
[Analyze grammar]

sa bhagnadhanvā viratho hatāśvo hatasārathiḥ |
aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ || 15 ||
[Analyze grammar]

dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam |
sādhu sādhviti bhūtāni gṛdhrarājamapūjayan || 16 ||
[Analyze grammar]

pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam |
utpapāta punarhṛṣṭo maithilīṃ gṛhya rāvaṇaḥ || 17 ||
[Analyze grammar]

taṃ prahṛṣṭaṃ nidhāyāṅke gacchantaṃ janakātmajām |
gṛdhrarājaḥ samutpatya jaṭāyuridamabravīt || 18 ||
[Analyze grammar]

vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa |
alpabuddhe harasyenāṃ vadhāya khalu rakṣasām || 19 ||
[Analyze grammar]

samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ |
viṣapānaṃ pibasyetat pipāsita ivodakam || 20 ||
[Analyze grammar]

anubandhamajānantaḥ karmaṇāmavicakṣaṇāḥ |
śīghrameva vinaśyanti yathā tvaṃ vinaśiṣyasi || 21 ||
[Analyze grammar]

baddhastvaṃ kālapāśena kva gatastasya mokṣyase |
vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā || 22 ||
[Analyze grammar]

na hi jātu durādharṣau kākutsthau tava rāvaṇa |
dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau || 23 ||
[Analyze grammar]

yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam |
taskarācarito mārgo naiṣa vīraniṣevitaḥ || 24 ||
[Analyze grammar]

yudhyasva yadi śūro'si muhūrtaṃ tiṣṭha rāvaṇa |
śayiṣyase hato bhūmau yathā bhrātā kharastathā || 25 ||
[Analyze grammar]

paretakāle puruṣo yat karma pratipadyate |
vināśāyātmano'dharmyaṃ pratipanno'si karma tat || 26 ||
[Analyze grammar]

pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān |
kurvīta lokādhipatiḥ svayambhūrbhagavānapi || 27 ||
[Analyze grammar]

evamuktvā śubhaṃ vākyaṃ jaṭāyustasya rakṣasaḥ |
nipapāta bhṛśaṃ pṛṣṭhe daśagrīvasya vīryavān || 28 ||
[Analyze grammar]

taṃ gṛhītvā nakhaistīkṣṇairvirarāda samantataḥ |
adhirūḍho gajārohi yathā syādduṣṭavāraṇam || 29 ||
[Analyze grammar]

virarāda nakhairasya tuṇḍaṃ pṛṣṭhe samarpayan |
keśāṃścotpāṭayāmāsa nakhapakṣamukhāyudhaḥ || 30 ||
[Analyze grammar]

sa tathā gṛdhrarājena kliśyamāno muhurmuhuḥ |
amarṣasphuritauṣṭhaḥ sanprākampata sa rākṣasaḥ || 31 ||
[Analyze grammar]

saṃpariṣvajya vaidehīṃ vāmenāṅkena rāvaṇaḥ |
talenābhijaghānārto jaṭāyuṃ krodhamūrchitaḥ || 32 ||
[Analyze grammar]

jaṭāyustamatikramya tuṇḍenāsya kharādhipaḥ |
vāmabāhūndaśa tadā vyapāharadariṃdamaḥ || 33 ||
[Analyze grammar]

tataḥ kruddho daśakrīvaḥ sītāmutsṛjya vīryavān |
muṣṭibhyāṃ caraṇābhyāṃ ca gṛdhrarājamapothayat || 34 ||
[Analyze grammar]

tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ |
rākṣasānāṃ ca mukhyasya pakṣiṇāṃ pravarasya ca || 35 ||
[Analyze grammar]

tasya vyāyacchamānasya rāmasyārthe'tha rāvaṇaḥ |
pakṣau pādau ca pārśvau ca khaḍgamuddhṛtya so'cchinat || 36 ||
[Analyze grammar]

sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā |
nipapāta hato gṛdhro dharaṇyāmalpajīvitaḥ || 37 ||
[Analyze grammar]

taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam |
abhyadhāvata vaidehī svabandhumiva duḥkhitā || 38 ||
[Analyze grammar]

taṃ nīlajīmūtanikāśakalpaṃ supāṇḍuroraskamudāravīryam |
dadarśa laṅkādhipatiḥ pṛthivyāṃ jaṭāyuṣaṃ śāntamivāgnidāvam || 39 ||
[Analyze grammar]

tatastu taṃ patrarathaṃ mahītale nipātitaṃ rāvaṇavegamarditam |
punaḥ pariṣvajya śaśiprabhānanā ruroda sītā janakātmajā tadā || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 49

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: