Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

taṃ śabdamavasuptasya jaṭāyuratha śuśruve |
niraikṣad rāvaṇaṃ kṣipraṃ vaidehīṃ ca dadarśa saḥ || 1 ||
[Analyze grammar]

tataḥ parvatakūṭābhastīkṣṇatuṇḍaḥ khagottamaḥ |
vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram || 2 ||
[Analyze grammar]

daśagrīvasthito dharme purāṇe satyasaṃśrayaḥ |
jaṭāyurnāma nāmnāhaṃ gṛdhrarājo mahābalaḥ || 3 ||
[Analyze grammar]

rājā sarvasya lokasya mahendravaruṇopamaḥ |
lokānāṃ ca hite yukto rāmo daśarathātmajaḥ || 4 ||
[Analyze grammar]

tasyaiṣā lokanāthasya dharmapatnī yaśasvinī |
sītā nāma varārohā yāṃ tvaṃ hartumihecchasi || 5 ||
[Analyze grammar]

kathaṃ rājā sthito dharme paradārānparāmṛśet |
rakṣaṇīyā viśeṣeṇa rājadārā mahābalaḥ |
nivartaya matiṃ nīcāṃ paradārābhimarśanam || 6 ||
[Analyze grammar]

na tat samācareddhīro yat paro'sya vigarhayet |
yathātmanastathānyeṣāṃ dārā rakṣyā vimarśanāt || 7 ||
[Analyze grammar]

arthaṃ vā yadi vā kāmaṃ śiṣṭāḥ śāstreṣvanāgatam |
vyavasyantyanu rājānaṃ dharmaṃ paurastyanandana || 8 ||
[Analyze grammar]

rājā dharmaśca kāmaśca dravyāṇāṃ cottamo nidhiḥ |
dharmaḥ śubhaṃ vā pāpaṃ vā rājamūlaṃ pravartate || 9 ||
[Analyze grammar]

pāpasvabhāvaścapalaḥ kathaṃ tvaṃ rakṣasāṃ vara |
aiśvaryamabhisaṃprāpto vimānamiva duṣkṛtī || 10 ||
[Analyze grammar]

kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum |
na hi duṣṭātmanāmārya mā vasatyālaye ciram || 11 ||
[Analyze grammar]

viṣaye vā pure vā te yadā rāmo mahābalaḥ |
nāparādhyati dharmātmā kathaṃ tasyāparādhyasi || 12 ||
[Analyze grammar]

yadi śūrpaṇakhāhetorjanasthānagataḥ kharaḥ |
ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā || 13 ||
[Analyze grammar]

atra brūhi yathāsatyaṃ ko rāmasya vyatikramaḥ |
yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi || 14 ||
[Analyze grammar]

kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā |
daheddahana bhūtena vṛtramindrāśaniryathā || 15 ||
[Analyze grammar]

sarpamāśīviṣaṃ baddhvā vastrānte nāvabudhyase |
grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi || 16 ||
[Analyze grammar]

sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet |
tadannamupabhoktavyaṃ jīryate yadanāmayam || 17 ||
[Analyze grammar]

yat kṛtvā na bhaveddharmo na kīrtirna yaśo bhuvi |
śarīrasya bhavet khedaḥ kastat karma samācaret || 18 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi mama jātasya rāvaṇa |
pitṛpaitāmahaṃ rājyaṃ yathāvadanutiṣṭhataḥ || 19 ||
[Analyze grammar]

vṛddho'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī |
tathāpyādāya vaidehīṃ kuśalī na gamiṣyasi || 20 ||
[Analyze grammar]

na śaktastvaṃ balāddhartuṃ vaidehīṃ mama paśyataḥ |
hetubhirnyāyasaṃyuktairdhruvāṃ vedaśrutīmiva || 21 ||
[Analyze grammar]

yudhyasva yadi śūro'si muhūrtaṃ tiṣṭha rāvaṇa |
śayiṣyase hato bhūmau yathāpūrvaṃ kharastathā || 22 ||
[Analyze grammar]

asakṛt saṃyuge yena nihatā daityadānavāḥ |
nacirāccīravāsāstvāṃ rāmo yudhi vadhiṣyati || 23 ||
[Analyze grammar]

kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau |
kṣipraṃ tvaṃ naśyase nīca tayorbhīto na saṃśayaḥ || 24 ||
[Analyze grammar]

na hi me jīvamānasya nayiṣyasi śubhāmimām |
sītāṃ kamalapatrākṣīṃ rāmasya mahaṣīṃ priyām || 25 ||
[Analyze grammar]

avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ |
jīvitenāpi rāmasya tathā daśarathasya ca || 26 ||
[Analyze grammar]

tiṣṭha tiṣṭha daśagrīva muhūrtaṃ paśya rāvaṇa |
yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara |
vṛntādiva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 48

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: