Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sītāyā vacanaṃ śrutvā daśagrīvaḥ pratāpavān |
haste hastaṃ samāhatya cakāra sumahadvapuḥ || 1 ||
[Analyze grammar]

sa maithilīṃ punarvākyaṃ babhāṣe ca tato bhṛśam |
nonmattayā śrutau manye mama vīryaparākramau || 2 ||
[Analyze grammar]

udvaheyaṃ bhujābhyāṃ tu medinīmambare sthitaḥ |
āpibeyaṃ samudraṃ ca mṛtyuṃ hanyāṃ raṇe sthitaḥ || 3 ||
[Analyze grammar]

arkaṃ rundhyāṃ śaraistīkṣṇairvibhindyāṃ hi mahītalam |
kāmarūpiṇamunmatte paśya māṃ kāmadaṃ patim || 4 ||
[Analyze grammar]

evamuktavatastasya rāvaṇasya śikhiprabhe |
kruddhasya hariparyante rakte netre babhūvatuḥ || 5 ||
[Analyze grammar]

sadyaḥ saumyaṃ parityajya bhikṣurūpaṃ sa rāvaṇaḥ |
svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ || 6 ||
[Analyze grammar]

saṃraktanayanaḥ śrīmāṃstaptakāñcanakuṇḍalaḥ |
daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ || 7 ||
[Analyze grammar]

sa parivrājakacchadma mahākāyo vihāya tat |
pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ || 8 ||
[Analyze grammar]

saṃraktanayanaḥ krodhājjīmūtanicayaprabhaḥ |
raktāmbaradharastasthau strīratnaṃ prekṣya maithilīm || 9 ||
[Analyze grammar]

sa tāmasitakeśāntāṃ bhāskarasya prabhāmiva |
vasanābharaṇopetāṃ maithilīṃ rāvaṇo'bravīt || 10 ||
[Analyze grammar]

triṣu lokeṣu vikhyātaṃ yadi bhartāramicchasi |
māmāśraya varārohe tavāhaṃ sadṛśaḥ patiḥ || 11 ||
[Analyze grammar]

māṃ bhajasva cirāya tvamahaṃ ślāghyastava priyaḥ |
naiva cāhaṃ kva cidbhadre kariṣye tava vipriyam |
tyajyatāṃ mānuṣo bhāvo mayi bhāvaḥ praṇīyatām || 12 ||
[Analyze grammar]

rājyāccyutamasiddhārthaṃ rāmaṃ parimitāyuṣam |
kairguṇairanuraktāsi mūḍhe paṇḍitamānini || 13 ||
[Analyze grammar]

yaḥ striyā vacanād rājyaṃ vihāya sasuhṛjjanam |
asmin vyālānucarite vane vasati durmatiḥ || 14 ||
[Analyze grammar]

ityuktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm |
jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīmiva || 15 ||
[Analyze grammar]

vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ |
ūrvostu dakṣiṇenaiva parijagrāha pāṇinā || 16 ||
[Analyze grammar]

taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam |
prādravanmṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ || 17 ||
[Analyze grammar]

sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ |
pratyadṛśyata hemāṅgo rāvaṇasya mahārathaḥ || 18 ||
[Analyze grammar]

tatastāṃ paruṣairvākyairabhitarjya mahāsvanaḥ |
aṅkenādāya vaidehīṃ rathamāropayattadā || 19 ||
[Analyze grammar]

sā gṛhītāticukrośa rāvaṇena yaśasvinī |
rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane || 20 ||
[Analyze grammar]

tāmakāmāṃ sa kāmārtaḥ pannagendravadhūmiva |
viveṣṭamānāmādāya utpapāthātha rāvaṇaḥ || 21 ||
[Analyze grammar]

tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā |
bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā || 22 ||
[Analyze grammar]

hā lakṣmaṇa mahābāho gurucittaprasādaka |
hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā || 23 ||
[Analyze grammar]

jīvitaṃ sukhamarthāṃśca dharmahetoḥ parityajan |
hriyamāṇāmadharmeṇa māṃ rāghava na paśyasi || 24 ||
[Analyze grammar]

nanu nāmāvinītānāṃ vinetāsi paraṃtapa |
kathamevaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam || 25 ||
[Analyze grammar]

nanu sadyo'vinītasya dṛśyate karmaṇaḥ phalam |
kālo'pyaṅgī bhavatyatra sasyānāmiva paktaye || 26 ||
[Analyze grammar]

sa karma kṛtavānetat kālopahatacetanaḥ |
jīvitāntakaraṃ ghoraṃ rāmādvyasanamāpnuhi || 27 ||
[Analyze grammar]

hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha |
hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ || 28 ||
[Analyze grammar]

āmantraye janasthānaṃ karṇikārāṃśca puṣpitān |
kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ || 29 ||
[Analyze grammar]

mālyavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim |
kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ || 30 ||
[Analyze grammar]

haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm |
kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ || 31 ||
[Analyze grammar]

daivatāni ca yāntyasmin vane vividhapādape |
namaskaromyahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām || 32 ||
[Analyze grammar]

yāni kāni cidapyatra sattvāni nivasantyuta |
sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇānapi || 33 ||
[Analyze grammar]

hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo'pi garīyasīm |
vivaśāpahṛtā sītā rāvaṇeneti śaṃsata || 34 ||
[Analyze grammar]

viditvā māṃ mahābāhuramutrāpi mahābalaḥ |
āneṣyati parākramya vaivasvatahṛtāmapi || 35 ||
[Analyze grammar]

rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama |
lakṣmaṇāya ca tat sarvamākhyātavyamaśeṣataḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 47

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: