Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

evaṃ bruvatyāṃ sītāyāṃ saṃrabdhaḥ paruṣākṣaram |
lalāṭe bhrukuṭīṃ kṛtvā rāvaṇaḥ pratyuvāca ha || 1 ||
[Analyze grammar]

bhrātā vaiśravaṇasyāhaṃ sāpatnyo varavarṇini |
rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān || 2 ||
[Analyze grammar]

yasya devāḥ sagandharvāḥ piśācapatagoragāḥ |
vidravanti bhayādbhītā mṛtyoriva sadā prajāḥ || 3 ||
[Analyze grammar]

yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare |
dvandvamāsāditaḥ krodhād raṇe vikramya nirjitaḥ || 4 ||
[Analyze grammar]

madbhayārtaḥ parityajya svamadhiṣṭhānamṛddhimat |
kailāsaṃ parvataśreṣṭhamadhyāste naravāhanaḥ || 5 ||
[Analyze grammar]

yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham |
vīryādāvarjitaṃ bhadre yena yāmi vihāyasaṃ || 6 ||
[Analyze grammar]

mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili |
vidravanti paritrastāḥ surāḥ śakrapurogamāḥ || 7 ||
[Analyze grammar]

yatra tiṣṭhāmyahaṃ tatra māruto vāti śaṅkitaḥ |
tīvrāṃśuḥ śiśirāṃśuśca bhayāt saṃpadyate raviḥ || 8 ||
[Analyze grammar]

niṣkampapatrāstaravo nadyaśca stimitodakāḥ |
bhavanti yatra yatrāhaṃ tiṣṭhāmi ca carāmi ca || 9 ||
[Analyze grammar]

mama pāre samudrasya laṅkā nāma purī śubhā |
saṃpūrṇā rākṣasairghorairyathendrasyāmarāvatī || 10 ||
[Analyze grammar]

prākāreṇa parikṣiptā pāṇḍureṇa virājitā |
hemakakṣyā purī ramyā vaidūryamaya toraṇā || 11 ||
[Analyze grammar]

hastyaśvarathasaṃbhādhā tūryanādavināditā |
sarvakāmaphalairvṛkṣaiḥ saṃkulodyānaśobhitā || 12 ||
[Analyze grammar]

tatra tvaṃ vasatī sīte rājaputri mayā saha |
na sramiṣyasi nārīṇāṃ mānuṣīṇāṃ manasvini || 13 ||
[Analyze grammar]

bhuñjānā mānuṣānbhogāndivyāṃśca varavarṇini |
na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ || 14 ||
[Analyze grammar]

sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ |
mandavīryaḥ suto jyeṣṭhastataḥ prasthāpito vanam || 15 ||
[Analyze grammar]

tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā |
kariṣyasi viśālākṣi tāpasena tapasvinā || 16 ||
[Analyze grammar]

sarvarākṣasabhartāraṃ kāmāt svayamihāgatam |
na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvamarhasi || 17 ||
[Analyze grammar]

pratyākhyāya hi māṃ bhīru paritāpaṃ gamiṣyasi |
caraṇenābhihatyeva purūravasamurvaśī || 18 ||
[Analyze grammar]

evamuktā tu vaidehī kruddhā saṃraktalocanā |
abravīt paruṣaṃ vākyaṃ rahite rākṣasādhipam || 19 ||
[Analyze grammar]

kathaṃ vaiśravaṇaṃ devaṃ sarvabhūtanamaskṛtam |
bhrātaraṃ vyapadiśya tvamaśubhaṃ kartumicchasi || 20 ||
[Analyze grammar]

avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ |
yeṣāṃ tvaṃ karkaśo rājā durbuddhirajitendriyaḥ || 21 ||
[Analyze grammar]

apahṛtya śacīṃ bhāryāṃ śakyamindrasya jīvitum |
na tu rāmasya bhāryāṃ māmapanīyāsti jīvitam || 22 ||
[Analyze grammar]

jīvecciraṃ vajradharasya hastācchacīṃ pradhṛṣyāpratirūparūpām |
na mādṛśīṃ rākṣasadharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 46

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: