Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

rāvaṇena tu vaidehī tadā pṛṣṭā jihīrṣuṇā |
parivrājakarūpeṇa śaśaṃsātmānamātmanā || 1 ||
[Analyze grammar]

brāhmaṇaścātithiścaiṣa anukto hi śapeta mām |
iti dhyātvā muhūrtaṃ tu sītā vacanamabravīt || 2 ||
[Analyze grammar]

duhitā janakasyāhaṃ maithilasya mahātmanaḥ |
sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama || 3 ||
[Analyze grammar]

saṃvatsaraṃ cādhyuṣitā rāghavasya niveśane |
bhuñjānā mānuṣānbhogān sarvakāmasamṛddhinī || 4 ||
[Analyze grammar]

tataḥ saṃvatsarādūrdhvaṃ samamanyata me patim |
abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ || 5 ||
[Analyze grammar]

tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane |
kaikeyī nāma bhartāraṃ mamāryā yācate varam || 6 ||
[Analyze grammar]

pratigṛhya tu kaikeyī śvaśuraṃ sukṛtena me |
mama pravrājanaṃ bharturbharatasyābhiṣecanam |
dvāvayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam || 7 ||
[Analyze grammar]

nādya bhokṣye na ca svapsye na pāsye'haṃ kadā cana |
eṣa me jīvitasyānto rāmo yadyabhiṣicyate || 8 ||
[Analyze grammar]

iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ |
ayācatārthairanvarthairna ca yācñāṃ cakāra sā || 9 ||
[Analyze grammar]

mama bhartā mahātejā vayasā pañcaviṃśakaḥ |
rāmeti prathito loke guṇavān satyavāk śuciḥ |
viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ || 10 ||
[Analyze grammar]

abhiṣekāya tu pituḥ samīpaṃ rāmamāgatam |
kaikeyī mama bhartāramityuvāca drutaṃ vacaḥ || 11 ||
[Analyze grammar]

tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava |
bharatāya pradātavyamidaṃ rājyamakaṇṭakam || 12 ||
[Analyze grammar]

tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca |
vane pravraja kākutstha pitaraṃ mocayānṛtāt || 13 ||
[Analyze grammar]

tathetyuvāca tāṃ rāmaḥ kaikeyīmakutobhayaḥ |
cakāra tadvacastasyā mama bhartā dṛḍhavrataḥ || 14 ||
[Analyze grammar]

dadyānna pratigṛhṇīyāt satyabrūyānna cānṛtam |
etadbrāhmaṇa rāmasya vrataṃ dhruvamanuttamam || 15 ||
[Analyze grammar]

tasya bhrātā tu vaimātro lakṣmaṇo nāma vīryavān |
rāmasya puruṣavyāghraḥ sahāyaḥ samare'rihā || 16 ||
[Analyze grammar]

sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ |
anvagacchaddhanuṣpāṇiḥ pravrajantaṃ mayā saha || 17 ||
[Analyze grammar]

te vayaṃ pracyutā rājyāt kaileyyāstu kṛte trayaḥ |
vicarāma dvijaśreṣṭha vanaṃ gambhīramojasā || 18 ||
[Analyze grammar]

samāśvasa muhūrtaṃ tu śakyaṃ vastumiha tvayā |
āgamiṣyati me bhartā vanyamādāya puṣkalam || 19 ||
[Analyze grammar]

sa tvaṃ nāma ca gotraṃ ca kulamācakṣva tattvataḥ |
ekaśca daṇḍakāraṇye kimarthaṃ carasi dvija || 20 ||
[Analyze grammar]

evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ |
pratyuvācottaraṃ tīvraṃ rāvaṇo rākṣasādhipaḥ || 21 ||
[Analyze grammar]

yena vitrāsitā lokāḥ sadevāsurapannagāḥ |
ahaṃ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ || 22 ||
[Analyze grammar]

tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm |
ratiṃ svakeṣu dāreṣu nādhigacchāmyanindite || 23 ||
[Analyze grammar]

bahvīnāmuttamastrīṇāmāhṛtānāmitastataḥ |
sarvāsāmeva bhadraṃ te mamāgramahiṣī bhava || 24 ||
[Analyze grammar]

laṅkā nāma samudrasya madhye mama mahāpurī |
sāgareṇa parikṣiptā niviṣṭā girimūrdhani || 25 ||
[Analyze grammar]

tatra sīte mayā sārdhaṃ vaneṣu vicariṣyasi |
na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini || 26 ||
[Analyze grammar]

pañcadāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ |
sīte paricariṣyanti bhāryā bhavasi me yadi || 27 ||
[Analyze grammar]

rāvaṇenaivamuktā tu kupitā janakātmajā |
pratyuvācānavadyāṅgī tamanādṛtya rākṣasaṃ || 28 ||
[Analyze grammar]

mahāgirimivākampyaṃ mahendrasadṛśaṃ patim |
mahodadhimivākṣobhyamahaṃ rāmamanuvratā || 29 ||
[Analyze grammar]

mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam |
nṛsiṃhaṃ siṃhasaṃkāśamahaṃ rāmamanuvratā || 30 ||
[Analyze grammar]

pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam |
pṛthukīrtiṃ mahābāhumahaṃ rāmamanuvratā || 31 ||
[Analyze grammar]

tvaṃ punarjambukaḥ siṃhīṃ māmihecchasi durlabhām |
nāhaṃ śakyā tvayā spraṣṭumādityasya prabhā yathā || 32 ||
[Analyze grammar]

pādapān kāñcanānnūnaṃ bahūnpaśyasi mandabhāk |
rāghavasya priyāṃ bhāryāṃ yastvamicchasi rāvaṇa || 33 ||
[Analyze grammar]

kṣudhitasya ca siṃhasya mṛgaśatrostarasvinaḥ |
āśīviṣasya vadanāddaṃṣṭrāmādātumicchasi || 34 ||
[Analyze grammar]

mandaraṃ parvataśreṣṭhaṃ pāṇinā hartumicchasi |
kālakūṭaṃ viṣaṃ pītvā svastimān gantumicchasi || 35 ||
[Analyze grammar]

akṣisūcyā pramṛjasi jihvayā leḍhi ca kṣuram |
rāghavasya priyāṃ bhāryāmadhigantuṃ tvamicchasi || 36 ||
[Analyze grammar]

avasajya śilāṃ kaṇṭhe samudraṃ tartumicchasi |
sūryā candramasau cobhau prāṇibhyāṃ hartumicchasi |
yo rāmasya priyāṃ bhāryāṃ pradharṣayitumicchasi || 37 ||
[Analyze grammar]

agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartumicchasi |
kalyāṇa vṛttāṃ rāmasya yo bhāryāṃ hartumicchasi || 38 ||
[Analyze grammar]

ayomukhānāṃ śūlānāmagre caritumicchasi |
rāmasya sadṛśīṃ bhāryāṃ yo'dhigantuṃ tvamicchasi || 39 ||
[Analyze grammar]

yadantaraṃ siṃhaśṛgālayorvane yadantaraṃ syandanikāsamudrayoḥ |
surāgryasauvīrakayoryadantaraṃ tadantaraṃ dāśarathestavaiva ca || 40 ||
[Analyze grammar]

yadantaraṃ kāñcanasīsalohayoryadantaraṃ candanavāripaṅkayoḥ |
yadantaraṃ hastibiḍālayorvane tadantaraṃ daśarathestavaiva ca || 41 ||
[Analyze grammar]

yadantaraṃ vāyasavainateyayoryadantaraṃ madgumayūrayorapi |
yadantaraṃ sārasagṛdhrayorvane tadantaraṃ dāśarathestavaiva ca || 42 ||
[Analyze grammar]

tasmin sahasrākṣasamaprabhāve rāme sthite kārmukabāṇapāṇau |
hṛtāpi te'haṃ na jarāṃ gamiṣye vajraṃ yathā makṣikayāvagīrṇam || 43 ||
[Analyze grammar]

itīva tadvākyamaduṣṭabhāvā sudṛṣṭamuktvā rajanīcaraṃ tam |
gātraprakampādvyathitā babhūva vātoddhatā sā kadalīva tanvī || 44 ||
[Analyze grammar]

tāṃ vepamānāmupalakṣya sītāṃ sa rāvaṇo mṛtyusamaprabhāvaḥ |
kulaṃ balaṃ nāma ca karma cātmanaḥ samācacakṣe bhayakāraṇārtham || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 45

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: