Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

evamuktvā tu paruṣaṃ mārīco rāvaṇaṃ tataḥ |
gacchāvetyabravīddīno bhayād rātriṃcaraprabhoḥ || 1 ||
[Analyze grammar]

dṛṣṭaścāhaṃ punastena śaracāpāsidhāriṇā |
madvadhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me || 2 ||
[Analyze grammar]

kiṃ tu kartuṃ mayā śakyamevaṃ tvayi durātmani |
eṣa gacchāmyahaṃ tāta svasti te'stu niśācara || 3 ||
[Analyze grammar]

prahṛṣṭastvabhavattena vacanena sa rākṣasaḥ |
pariṣvajya susaṃśliṣṭamidaṃ vacanamabravīt || 4 ||
[Analyze grammar]

etacchauṇḍīryayuktaṃ te macchandādiva bhāṣitam |
idānīmasi mārīcaḥ pūrvamanyo niśācaraḥ || 5 ||
[Analyze grammar]

āruhyatāmayaṃ śīghraṃ khago ratnavibhūṣitaḥ |
mayā saha ratho yuktaḥ piśācavadanaiḥ kharaiḥ || 6 ||
[Analyze grammar]

tato rāvaṇamārīcau vimānamiva taṃ ratham |
āruhya yayatuḥ śīghraṃ tasmādāśramamaṇḍalāt || 7 ||
[Analyze grammar]

tathaiva tatra paśyantau pattanāni vanāni ca |
girīṃśca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca || 8 ||
[Analyze grammar]

sametya daṇḍakāraṇyaṃ rāghavasyāśramaṃ tataḥ |
dadarśa sahamarīco rāvaṇo rākṣasādhipaḥ || 9 ||
[Analyze grammar]

avatīrya rathāttasmāttataḥ kāñcanabhūṣaṇāt |
haste gṛhītvā mārīcaṃ rāvaṇo vākyamabravīt || 10 ||
[Analyze grammar]

etad rāmāśramapadaṃ dṛśyate kadalīvṛtam |
kriyatāṃ tat sakhe śīghraṃ yadarthaṃ vayamāgatāḥ || 11 ||
[Analyze grammar]

sa rāvaṇavacaḥ śrutvā mārīco rākṣasastadā |
mṛgo bhūtvāśramadvāri rāmasya vicacāra ha || 12 ||
[Analyze grammar]

maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ |
raktapadmotpalamukha indranīlotpalaśravāḥ || 13 ||
[Analyze grammar]

kiṃ cidabhyunnata grīva indranīlanibhodaraḥ |
madhūkanibhapārśvaśca kañjakiñjalkasaṃnibhaḥ || 14 ||
[Analyze grammar]

vaidūryasaṃkāśakhurastanujaṅghaḥ susaṃhataḥ |
indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ || 15 ||
[Analyze grammar]

manoharasnigdhavarṇo ratnairnānāvidhairvṛtaḥ |
kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ || 16 ||
[Analyze grammar]

vanaṃ prajvalayan ramyaṃ rāmāśramapadaṃ ca tat |
manoharaṃ darśanīyaṃ rūpaṃ kṛtvā sa rākṣasaḥ || 17 ||
[Analyze grammar]

pralobhanārthaṃ vaidehyā nānādhātuvicitritam |
vicaran gacchate samyak śādvalāni samantataḥ || 18 ||
[Analyze grammar]

rūpyabinduśataiścitro bhūtvā ca priyadarśanaḥ |
viṭapīnāṃ kisalayānbhaṅktvādan vicacāra ha || 19 ||
[Analyze grammar]

kadalīgṛhakaṃ gatvā karṇikārānitastataḥ |
samāśrayanmandagatiḥ sītāsaṃdarśanaṃ tadā || 20 ||
[Analyze grammar]

rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ |
rāmāśramapadābhyāśe vicacāra yathāsukham || 21 ||
[Analyze grammar]

punargatvā nivṛttaśca vicacāra mṛgottamaḥ |
gatvā muhūrtaṃ tvarayā punaḥ pratinivartate || 22 ||
[Analyze grammar]

vikrīḍaṃśca punarbhūmau punareva niṣīdati |
āśramadvāramāgamya mṛgayūthāni gacchati || 23 ||
[Analyze grammar]

mṛgayūthairanugataḥ punareva nivartate |
sītādarśanamākāṅkṣan rākṣaso mṛgatāṃ gataḥ || 24 ||
[Analyze grammar]

paribhramati citrāṇi maṇḍalāni viniṣpatan |
samudvīkṣya ca sarve taṃ mṛgā ye'nye vanecarāḥ || 25 ||
[Analyze grammar]

upagamya samāghrāya vidravanti diśo daśa |
rākṣasaḥ so'pi tān vanyānmṛgānmṛgavadhe rataḥ || 26 ||
[Analyze grammar]

pracchādanārthaṃ bhāvasya na bhakṣayati saṃspṛśan |
tasminneva tataḥ kāle vaidehī śubhalocanā || 27 ||
[Analyze grammar]

kusumāpacaye vyagrā pādapānatyavartata |
karṇikārānaśokāṃśca cūṭāṃśca madirekṣaṇā || 28 ||
[Analyze grammar]

kusumānyapacinvantī cacāra rucirānanā |
anarhāraṇyavāsasya sā taṃ ratnamayaṃ mṛgam |
muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā || 29 ||
[Analyze grammar]

taṃ vai ruciradaṇtauṣṭhaṃ rūpyadhātutanūruham |
vismayotphullanayanā sasnehaṃ samudaikṣata || 30 ||
[Analyze grammar]

sa ca tāṃ rāmadayitāṃ paśyanmāyāmayo mṛgaḥ |
vicacāra tatastatra dīpayanniva tadvanam || 31 ||
[Analyze grammar]

adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam |
vismayaṃ paramaṃ sītā jagāma janakātmajā || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 40

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: