Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ājñapto rājavadvākyaṃ pratikūlaṃ niśācaraḥ |
abravīt paruṣaṃ vākyaṃ mārīco rākṣasādhipam || 1 ||
[Analyze grammar]

kenāyamupadiṣṭaste vināśaḥ pāpakarmaṇā |
saputrasya sarāṣṭrasya sāmātyasya niśācara || 2 ||
[Analyze grammar]

kastvayā sukhinā rājannābhinandati pāpakṛt |
kenedamupadiṣṭaṃ te mṛtyudvāramupāyataḥ || 3 ||
[Analyze grammar]

śatravastava suvyaktaṃ hīnavīryā niśācara |
icchanti tvāṃ vinaśyantamuparuddhaṃ balīyasā || 4 ||
[Analyze grammar]

kenedamupadiṣṭaṃ te kṣudreṇāhitavādinā |
yastvāmicchati naśyantaṃ svakṛtena niśācara || 5 ||
[Analyze grammar]

vadhyāḥ khalu na hanyante sacivāstava rāvaṇa |
ye tvāmutpathamārūḍhaṃ na nigṛhṇanti sarvaśaḥ || 6 ||
[Analyze grammar]

amātyaiḥ kāmavṛtto hi rājā kāpathamāśritaḥ |
nigrāhyaḥ sarvathā sadbhirna nigrāhyo nigṛhyase || 7 ||
[Analyze grammar]

dharmamarthaṃ ca kāmaṃ ca yaśaśca jayatāṃ vara |
svāmiprasādāt sacivāḥ prāpnuvanti niśācara || 8 ||
[Analyze grammar]

viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa |
vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ || 9 ||
[Analyze grammar]

rājamūlo hi dharmaśca jayaśca jayatāṃ vara |
tasmāt sarvāsvavasthāsu rakṣitavyo narādhipaḥ || 10 ||
[Analyze grammar]

rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara |
na cāpi pratikūlena nāvinītena rākṣasa || 11 ||
[Analyze grammar]

ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai |
viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā || 12 ||
[Analyze grammar]

bahavaḥ sādhavo loke yuktadharmamanuṣṭhitāḥ |
pareṣāmaparādhena vinaṣṭāḥ saparicchadāḥ || 13 ||
[Analyze grammar]

svāminā pratikūlena prajāstīkṣṇena rāvaṇa |
rakṣyamāṇā na vardhante meṣā gomāyunā yathā || 14 ||
[Analyze grammar]

avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ |
yeṣāṃ tvaṃ karkaśo rājā durbuddhirajitendriyaḥ || 15 ||
[Analyze grammar]

tadidaṃ kākatālīyaṃ ghoramāsāditaṃ tvayā |
atra kiṃ śobhanaṃ yattvaṃ sasainyo vinaśiṣyasi || 16 ||
[Analyze grammar]

māṃ nihatya tu rāmo'sau nacirāttvāṃ vadhiṣyati |
anena kṛtakṛtyo'smi mriye yadariṇā hataḥ || 17 ||
[Analyze grammar]

darśanādeva rāmasya hataṃ māmupadhāraya |
ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam || 18 ||
[Analyze grammar]

ānayiṣyasi cet sītāmāśramāt sahito mayā |
naiva tvamasi naivāhaṃ naiva laṅkā na rākṣasāḥ || 19 ||
[Analyze grammar]

nivāryamāṇastu mayā hitaiṣiṇā na mṛṣyase vākyamidaṃ niśācara |
paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhirīritam || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 39

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: