Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

mārīcena tu tadvākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ |
ukto na pratijagrāha martukāma ivauṣadham || 1 ||
[Analyze grammar]

taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ |
abravīt paruṣaṃ vākyamayuktaṃ kālacoditaḥ || 2 ||
[Analyze grammar]

yat kilaitadayuktārthaṃ mārīca mayi kathyate |
vākyaṃ niṣphalamatyarthaṃ bījamuptamivoṣare || 3 ||
[Analyze grammar]

tvadvākyairna tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge |
pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ || 4 ||
[Analyze grammar]

yastyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā |
strīvākyaṃ prākṛtaṃ śrutvā vanamekapade gataḥ || 5 ||
[Analyze grammar]

avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ |
prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau || 6 ||
[Analyze grammar]

evaṃ me niścitā buddhirhṛdi mārīca vartate |
na vyāvartayituṃ śakyā sendrairapi surāsuraiḥ || 7 ||
[Analyze grammar]

doṣaṃ guṇaṃ vā saṃpṛṣṭastvamevaṃ vaktumarhasi |
apāyaṃ vāpyupāyaṃ vā kāryasyāsya viniścaye || 8 ||
[Analyze grammar]

saṃpṛṣṭena tu vaktavyaṃ sacivena vipaścitā |
udyatāñjalinā rājño ya icchedbhūtimātmanaḥ || 9 ||
[Analyze grammar]

vākyamapratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam |
upacāreṇa yuktaṃ ca vaktavyo vasudhādhipaḥ || 10 ||
[Analyze grammar]

sāvamardaṃ tu yadvākyaṃ mārīca hitamucyate |
nābhinandati tad rājā mānārho mānavarjitam || 11 ||
[Analyze grammar]

pañcarūpāṇi rājāno dhārayantyamitaujasaḥ |
agnerindrasya somasya yamasya varuṇasya ca |
auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām || 12 ||
[Analyze grammar]

tasmāt sarvāsvavasthāsu mānyāḥ pūjyāśca pārthivāḥ |
tvaṃ tu dharmamavijñāya kevalaṃ mohamāsthitaḥ || 13 ||
[Analyze grammar]

abhyāgataṃ māṃ daurātmyāt paruṣaṃ vadasīdṛśam |
guṇadoṣau na pṛcchāmi kṣamaṃ cātmani rākṣasa |
asmiṃstu sa bhavān kṛtye sāhāyyaṃ kartumarhati || 14 ||
[Analyze grammar]

sauvarṇastvaṃ mṛgo bhūtvā citro rajatabindubhiḥ |
pralobhayitvā vaidehīṃ yatheṣṭaṃ gantumarhasi || 15 ||
[Analyze grammar]

tvāṃ tu māyāmṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā |
ānayainamiti kṣipraṃ rāmaṃ vakṣyati maithilī || 16 ||
[Analyze grammar]

apakrānte ca kākutsthe lakṣmaṇe ca yathāsukham |
ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīmiva || 17 ||
[Analyze grammar]

evaṃ kṛtvā tvidaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa |
rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata || 18 ||
[Analyze grammar]

gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye |
prāpya sītāmayuddhena vañcayitvā tu rāghavam |
laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā || 19 ||
[Analyze grammar]

etat kāryamavaśyaṃ me balādapi kariṣyasi |
rājño hi pratikūlastho na jātu sukhamedhate || 20 ||
[Analyze grammar]

āsādya taṃ jīvitasaṃśayaste mṛtyurdhruvo hyadya mayā virudhya |
etad yathāvat parigṛhya buddhyā yadatra pathyaṃ kuru tattathā tvam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 38

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: