Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ |
smayamānaḥ kharaṃ vākyaṃ saṃrabdhamidamabravīt || 1 ||
[Analyze grammar]

etatte balasarvasvaṃ darśitaṃ rākṣasādhama |
śaktihīnataro matto vṛthā tvamupagarjitam || 2 ||
[Analyze grammar]

eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā |
abhidhānapragalbhasya tava pratyayaghātinī || 3 ||
[Analyze grammar]

yattvayoktaṃ vinaṣṭānāmidamaśrupramārjanam |
rākṣasānāṃ karomīti mithyā tadapi te vacaḥ || 4 ||
[Analyze grammar]

nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ |
prāṇānapahariṣyāmi garutmānamṛtaṃ yathā || 5 ||
[Analyze grammar]

adya te bhinnakaṇṭhasya phenabudbudabhūṣitam |
vidāritasya madbāṇairmahī pāsyati śoṇitam || 6 ||
[Analyze grammar]

pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ |
svapsyase gāṃ samāśliṣya durlabhāṃ pramadāmiva || 7 ||
[Analyze grammar]

pravṛddhanidre śayite tvayi rākṣasapāṃsane |
bhaviṣyantyaśaraṇyānāṃ śaraṇyā daṇḍakā ime || 8 ||
[Analyze grammar]

janasthāne hatasthāne tava rākṣasamaccharaiḥ |
nirbhayā vicariṣyanti sarvato munayo vane || 9 ||
[Analyze grammar]

adya viprasariṣyanti rākṣasyo hatabāndhavāḥ |
bāṣpārdravadanā dīnā bhayādanyabhayāvahāḥ || 10 ||
[Analyze grammar]

adya śokarasajñāstā bhaviṣyanti niśācara |
anurūpakulāḥ patnyo yāsāṃ tvaṃ patirīdṛśaḥ || 11 ||
[Analyze grammar]

nṛśaṃsaśīla kṣudrātmannityaṃ brāhmaṇakaṇṭaka |
tvatkṛte śaṅkitairagnau munibhiḥ pātyate haviḥ || 12 ||
[Analyze grammar]

tamevamabhisaṃrabdhaṃ bruvāṇaṃ rāghavaṃ raṇe |
kharo nirbhartsayāmāsa roṣāt kharatara svanaḥ || 13 ||
[Analyze grammar]

dṛḍhaṃ khalvavalipto'si bhayeṣvapi ca nirbhayaḥ |
vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase || 14 ||
[Analyze grammar]

kālapāśaparikṣiptā bhavanti puruṣā hi ye |
kāryākāryaṃ na jānanti te nirastaṣaḍindriyāḥ || 15 ||
[Analyze grammar]

evamuktvā tato rāmaṃ saṃrudhya bhṛkuṭiṃ tataḥ |
sa dadarśa mahāsālamavidūre niśācaraḥ || 16 ||
[Analyze grammar]

raṇe praharaṇasyārthe sarvato hyavalokayan |
sa tamutpāṭayāmāsa saṃdṛśya daśanacchadam || 17 ||
[Analyze grammar]

taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ |
rāmamuddiśya cikṣepa hatastvamiti cābravīt || 18 ||
[Analyze grammar]

tamāpatantaṃ bāṇaughaiśchittvā rāmaḥ pratāpavān |
roṣamāhārayattīvraṃ nihantuṃ samare kharam || 19 ||
[Analyze grammar]

jātasvedastato rāmo roṣād raktāntalocanaḥ |
nirbibheda sahasreṇa bāṇānāṃ samare kharam || 20 ||
[Analyze grammar]

tasya bāṇāntarād raktaṃ bahu susrāva phenilam |
gireḥ prasravaṇasyeva toyadhārāparisravaḥ || 21 ||
[Analyze grammar]

vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge |
matto rudhiragandhena tamevābhyadravaddrutam || 22 ||
[Analyze grammar]

tamāpatantaṃ saṃrabdhaṃ kṛtāstro rudhirāplutam |
apasarpat pratipadaṃ kiṃ cittvaritavikramaḥ || 23 ||
[Analyze grammar]

tataḥ pāvakasaṃkāśaṃ badhāya samare śaram |
kharasya rāmo jagrāha brahmadaṇḍamivāparam || 24 ||
[Analyze grammar]

sa taddattaṃ maghavatā surarājena dhīmatā |
saṃdadhe ca sa dharmātmā mumoca ca kharaṃ prati || 25 ||
[Analyze grammar]

sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ |
rāmeṇa dhanurudyamya kharasyorasi cāpatat || 26 ||
[Analyze grammar]

sa papāta kharo bhūmau dahyamānaḥ śarāgninā |
rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ || 27 ||
[Analyze grammar]

sa vṛtra iva vajreṇa phenena namuciryathā |
balo vendrāśanihato nipapāta hataḥ kharaḥ || 28 ||
[Analyze grammar]

tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ |
sabhājya muditā rāmamidaṃ vacanamabruvan || 29 ||
[Analyze grammar]

etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ |
śarabhaṅgāśramaṃ puṇyamājagāma puraṃdaraḥ || 30 ||
[Analyze grammar]

ānītastvamimaṃ deśamupāyena maharṣibhiḥ |
eṣāṃ vadhārthaṃ krūrāṇāṃ rakṣasāṃ pāpakarmaṇām || 31 ||
[Analyze grammar]

tadidaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja |
sukhaṃ dharmaṃ cariṣyanti daṇḍakeṣu maharṣayaḥ || 32 ||
[Analyze grammar]

etasminnantare vīro lakṣmaṇaḥ saha sītayā |
giridurgādviniṣkramya saṃviveśāśramaṃ sukhī || 33 ||
[Analyze grammar]

tato rāmastu vijayī pūjyamāno maharṣibhiḥ |
praviveśāśramaṃ vīro lakṣmaṇenābhivāditaḥ || 34 ||
[Analyze grammar]

taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham |
babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 29

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: