Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

kharaṃ tu virathaṃ rāmo gadāpāṇimavasthitam |
mṛdupūrvaṃ mahātejāḥ paruṣaṃ vākyamabravīt || 1 ||
[Analyze grammar]

gajāśvarathasaṃbādhe bale mahati tiṣṭhatā |
kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam || 2 ||
[Analyze grammar]

udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt |
trayāṇāmapi lokānāmīśvaro'pi na tiṣṭhati || 3 ||
[Analyze grammar]

karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara |
tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭamivāgatam || 4 ||
[Analyze grammar]

lobhāt pāpāni kurvāṇaḥ kāmādvā yo na budhyate |
bhraṣṭaḥ paśyati tasyāntaṃ brāhmaṇī karakādiva || 5 ||
[Analyze grammar]

vasato daṇḍakāraṇye tāpasāndharmacāriṇaḥ |
kiṃ nu hatvā mahābhāgānphalaṃ prāpsyasi rākṣasa || 6 ||
[Analyze grammar]

na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ |
aiśvaryaṃ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ || 7 ||
[Analyze grammar]

avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ |
ghoraṃ paryāgate kāle drumaḥ puṣpamivārtavam || 8 ||
[Analyze grammar]

nacirāt prāpyate loke pāpānāṃ karmaṇāṃ phalam |
saviṣāṇāmivānnānāṃ bhuktānāṃ kṣaṇadācara || 9 ||
[Analyze grammar]

pāpamāccaratāṃ ghoraṃ lokasyāpriyamicchatām |
ahamāsādito rājā prāṇān hantuṃ niśācara || 10 ||
[Analyze grammar]

adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ |
vidārya nipatiṣyanti valmīkamiva pannagāḥ || 11 ||
[Analyze grammar]

ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ |
tānadya nihataḥ saṃkhye sasainyo'nugamiṣyasi || 12 ||
[Analyze grammar]

adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ |
nirayasthaṃ vimānasthā ye tvayā hiṃsitāḥ purā || 13 ||
[Analyze grammar]

prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama |
adya te pātayiṣyāmi śirastālaphalaṃ yathā || 14 ||
[Analyze grammar]

evamuktastu rāmeṇa kruddhaḥ saṃraktalocanaḥ |
pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ || 15 ||
[Analyze grammar]

prākṛtān rākṣasān hatvā yuddhe daśarathātmaja |
ātmanā kathamātmānamapraśasyaṃ praśaṃsasi || 16 ||
[Analyze grammar]

vikrāntā balavanto vā ye bhavanti nararṣabhāḥ |
kathayanti na te kiṃ cittejasā svena garvitāḥ || 17 ||
[Analyze grammar]

prākṛtāstvakṛtātmāno loke kṣatriyapāṃsanāḥ |
nirarthakaṃ vikatthante yathā rāma vikatthase || 18 ||
[Analyze grammar]

kulaṃ vyapadiśan vīraḥ samare ko'bhidhāsyati |
mṛtyukāle hi saṃprāpte svayamaprastave stavam || 19 ||
[Analyze grammar]

sarvathā tu laghutvaṃ te katthanena vidarśitam |
suvarṇapratirūpeṇa tapteneva kuśāgninā || 20 ||
[Analyze grammar]

na tu māmiha tiṣṭhantaṃ paśyasi tvaṃ gadādharam |
dharādharamivākampyaṃ parvataṃ dhātubhiścitam || 21 ||
[Analyze grammar]

paryāpto'haṃ gadāpāṇirhantuṃ prāṇān raṇe tava |
trayāṇāmapi lokānāṃ pāśahasta ivāntakaḥ || 22 ||
[Analyze grammar]

kāmaṃ bahvapi vaktavyaṃ tvayi vakṣyāmi na tvaham |
astaṃ gaccheddhi savitā yuddhavighrastato bhavet || 23 ||
[Analyze grammar]

caturdaśa sahasrāṇi rākṣasānāṃ hatāni te |
tvadvināśāt karomyadya teṣāmaśrupramārjanam || 24 ||
[Analyze grammar]

ityuktvā paramakruddhastāṃ gadāṃ paramāṅgadām |
kharaścikṣepa rāmāya pradīptāmaśaniṃ yathā || 25 ||
[Analyze grammar]

kharabāhupramuktā sā pradīptā mahatī gadā |
bhasmavṛkṣāṃśca gulmāṃśca kṛtvāgāttatsamīpataḥ || 26 ||
[Analyze grammar]

tāmāpatantīṃ jvalitāṃ mṛtyupāśopamāṃ gadā |
antarikṣagatāṃ rāmaściccheda bahudhā śaraiḥ || 27 ||
[Analyze grammar]

sā viśīrṇā śarairbhinnā papāta dharaṇītale |
gadāmantrauṣadhibalairvyālīva vinipātitā || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 28

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: