Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ |
rākṣasastriśirā nāma saṃnipatyedamabravīt || 1 ||
[Analyze grammar]

māṃ niyojaya vikrānta saṃnivartasva sāhasāt |
paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam || 2 ||
[Analyze grammar]

pratijānāmi te satyamāyudhaṃ cāhamālabhe |
yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām || 3 ||
[Analyze grammar]

ahaṃ vāsya raṇe mṛtyureṣa vā samare mama |
vinivartya raṇotsāhaṃ muhūrtaṃ prāśniko bhava || 4 ||
[Analyze grammar]

prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi |
mayi vā nihate rāmaṃ saṃyugāyopayāsyasi || 5 ||
[Analyze grammar]

kharastriśirasā tena mṛtyulobhāt prasāditaḥ |
gaccha yudhyetyanujñāto rāghavābhimukho yayau || 6 ||
[Analyze grammar]

triśirāśca rathenaiva vājiyuktena bhāsvatā |
abhyadravad raṇe rāmaṃ triśṛṅga iva parvataḥ || 7 ||
[Analyze grammar]

śaradhārā samūhān sa mahāmegha ivotsṛjan |
vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ || 8 ||
[Analyze grammar]

āgacchantaṃ triśirasaṃ rākṣasaṃ prekṣya rāghavaḥ |
dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān || 9 ||
[Analyze grammar]

sa saṃprahārastumulo rāma triśirasormahān |
babhūvātīva balinoḥ siṃhakuñjarayoriva || 10 ||
[Analyze grammar]

tatastriśirasā bāṇairlalāṭe tāḍitastribhiḥ |
amarṣī kupito rāmaḥ saṃrabdhamidamabravīt || 11 ||
[Analyze grammar]

aho vikramaśūrasya rākṣasasyedṛśaṃ balam |
puṣpairiva śarairyasya lalāṭe'smi parikṣataḥ |
mamāpi pratigṛhṇīṣva śarāṃścāpaguṇacyutān || 12 ||
[Analyze grammar]

evamuktvā tu saṃrabdhaḥ śarānāśīviṣopamān |
triśiro vakṣasi kruddho nijaghāna caturdaśa || 13 ||
[Analyze grammar]

caturbhisturagānasya śaraiḥ saṃnataparvabhiḥ |
nyapātayata tejasvī caturastasya vājinaḥ || 14 ||
[Analyze grammar]

aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat |
rāmaściccheda bāṇena dhvajaṃ cāsya samucchritam || 15 ||
[Analyze grammar]

tato hatarathāttasmādutpatantaṃ niśācaram |
bibheda rāmastaṃ bāṇairhṛdaye so'bhavajjaḍaḥ || 16 ||
[Analyze grammar]

sāyakaiścāprameyātmā sāmarṣastasya rakṣasaḥ |
śirāṃsyapātayattrīṇi vegavadbhistribhiḥ śataiḥ || 17 ||
[Analyze grammar]

sa bhūmau śoṇitodgārī rāmabāṇābhipīḍitaḥ |
nyapatat patitaiḥ pūrvaṃ svaśirobhirniśācaraḥ || 18 ||
[Analyze grammar]

hataśeṣāstato bhagnā rākṣasāḥ kharasaṃśrayāḥ |
dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva || 19 ||
[Analyze grammar]

tān kharo dravato dṛṣṭvā nivartya ruṣitaḥ svayam |
rāmamevābhidudrāva rāhuścandramasaṃ yathā || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 26

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: