Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

taddrumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat |
pratijagrāha dharmātmā rāghavastīkṣṇasāyakaiḥ || 1 ||
[Analyze grammar]

pratigṛhya ca tadvaraṃ nimīlita ivarṣabhaḥ |
rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām || 2 ||
[Analyze grammar]

tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā |
śarairabhyakirat sainyaṃ sarvataḥ sahadūṣaṇam || 3 ||
[Analyze grammar]

tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ |
jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam || 4 ||
[Analyze grammar]

veṣṭitaṃ kāñcanaiḥ paṭṭairdevasainyābhimardanam |
āyasaiḥ śaṅkubhistīkṣṇaiḥ kīrṇaṃ paravasokṣitām || 5 ||
[Analyze grammar]

vajrāśanisamasparśaṃ paragopuradāraṇam |
taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe |
dūṣaṇo'bhyapatad rāmaṃ krūrakarmā niśācaraḥ || 6 ||
[Analyze grammar]

tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ |
dvābhyāṃ śarābhyāṃ ciccheda sahastābharaṇau bhujau || 7 ||
[Analyze grammar]

bhraṣṭastasya mahākāyaḥ papāta raṇamūrdhani |
parighaśchinnahastasya śakradhvaja ivāgrataḥ || 8 ||
[Analyze grammar]

sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ |
viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ || 9 ||
[Analyze grammar]

dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe |
sādhu sādhviti kākutsthaṃ sarvabhūtānyapūjayan || 10 ||
[Analyze grammar]

etasminnantare kruddhāstrayaḥ senāgrayāyinaḥ |
saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ |
mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ || 11 ||
[Analyze grammar]

mahākapālo vipulaṃ śūlamudyamya rākṣasaḥ |
sthūlākṣaḥ paṭṭiśaṃ gṛhya pramāthī ca paraśvadham || 12 ||
[Analyze grammar]

dṛṣṭvaivāpatatastāṃstu rāghavaḥ sāyakaiḥ śitaiḥ |
tīkṣṇāgraiḥ pratijagrāha saṃprāptānatithīniva || 13 ||
[Analyze grammar]

mahākapālasya śiraściccheda raghunaṅganaḥ |
asaṃkhyeyaistu bāṇaughaiḥ pramamātha pramāthinam || 14 ||
[Analyze grammar]

sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayāmāsa sāyakaiḥ |
sa papāta hato bhūmau viṭapīva mahādrumaḥ || 15 ||
[Analyze grammar]

tataḥ pāvakasaṃkāśairhemavajravibhūṣitaiḥ |
jaghanaśeṣaṃ tejasvī tasya sainyasya sāyakaiḥ || 16 ||
[Analyze grammar]

te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ |
nijaghnustāni rakṣāṃsi vajrā iva mahādrumān || 17 ||
[Analyze grammar]

rakṣasāṃ tu śataṃ rāmaḥ śatenaikena karṇinā |
sahasraṃ ca sahasreṇa jaghāna raṇamūrdhani || 18 ||
[Analyze grammar]

tairbhinnavarmābharaṇāśchinnabhinnaśarāsanāḥ |
nipetuḥ śoṇitādigdhā dharaṇyāṃ rajanīcarāḥ || 19 ||
[Analyze grammar]

tairmuktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ |
āstīrṇā vasudhā kṛtsnā mahāvediḥ kuśairiva || 20 ||
[Analyze grammar]

kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasaṃ |
babhūva niraya prakhyaṃ māṃsaśoṇitakardamam || 21 ||
[Analyze grammar]

caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām |
hatānyekena rāmeṇa mānuṣeṇa padātinā || 22 ||
[Analyze grammar]

tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ |
rākṣasastriśirāścaiva rāmaśca ripusūdanaḥ || 23 ||
[Analyze grammar]

tatastu tadbhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā |
rathena rāmaṃ mahatā kharastataḥ samāsasādendra ivodyatāśaniḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 25

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: