Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam |
dadarśāśramamāgamya kharaḥ saha puraḥsaraiḥ || 1 ||
[Analyze grammar]

taṃ dṛṣṭvā saguṇaṃ cāpamudyamya kharaniḥsvanam |
rāmasyābhimukhaṃ sūtaṃ codyatāmityacodayat || 2 ||
[Analyze grammar]

sa kharasyājñayā sūtasturagān samacodayat |
yatra rāmo mahābāhureko dhunvandhanuḥ sthitaḥ || 3 ||
[Analyze grammar]

taṃ tu niṣpatitaṃ dṛṣṭvā sarve te rajanīcarāḥ |
nardamānā mahānādaṃ sacivāḥ paryavārayan || 4 ||
[Analyze grammar]

sa teṣāṃ yātudhānānāṃ madhye rato gataḥ kharaḥ |
babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ || 5 ||
[Analyze grammar]

tatastaṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ |
rāmaṃ nānāvidhaiḥ śastrairabhyavarṣanta durjayam || 6 ||
[Analyze grammar]

mudgarairāyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ |
rākṣasāḥ samare rāmaṃ nijaghnū roṣatatparāḥ || 7 ||
[Analyze grammar]

te balāhakasaṃkāśā mahānādā mahābalāḥ |
abhyadhāvanta kākutsthaṃ rāmaṃ yuddhe jighāṃsavaḥ || 8 ||
[Analyze grammar]

te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ |
śailendramiva dhārābhirvarṣamāṇā mahādhanāḥ || 9 ||
[Analyze grammar]

sa taiḥ parivṛto ghorai rāghavo rakṣasāṃ gaṇaiḥ |
tithiṣviva mahādevo vṛtaḥ pāriṣadāṃ gaṇaiḥ || 10 ||
[Analyze grammar]

tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ |
pratijagrāha viśikhairnadyoghāniva sāgaraḥ || 11 ||
[Analyze grammar]

sa taiḥ praharaṇairghorairbhinnagātro na vivyathe |
rāmaḥ pradīptairbahubhirvajrairiva mahācalaḥ || 12 ||
[Analyze grammar]

sa viddhaḥ kṣatajādigdhaḥ sarvagātreṣu rāghavaḥ |
babhūva rāmaḥ saṃdhyābhrairdivākara ivāvṛtaḥ || 13 ||
[Analyze grammar]

viṣedurdevagandharvāḥ siddhāśca paramarṣayaḥ |
ekaṃ sahastrairbahubhistadā dṛṣṭvā samāvṛtam || 14 ||
[Analyze grammar]

tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ |
sasarja niśitānbāṇāñ śataśo'tha sahasraśaḥ || 15 ||
[Analyze grammar]

durāvārāndurviṣahān kālapāśopamān raṇe |
mumoca līlayā rāmaḥ kaṅkapatrānajihmagān || 16 ||
[Analyze grammar]

te śarāḥ śatrusainyeṣu muktā rāmeṇa līlayā |
ādadū rakṣasāṃ prāṇānpāśāḥ kālakṛtā iva || 17 ||
[Analyze grammar]

bhittvā rākṣasadehāṃstāṃste śarā rudhirāplutāḥ |
antarikṣagatā rejurdīptāgnisamatejasaḥ || 18 ||
[Analyze grammar]

asaṃkhyeyāstu rāmasya sāyakāścāpamaṇḍalāt |
viniṣpeturatīvogrā rakṣaḥ prāṇāpahāriṇaḥ || 19 ||
[Analyze grammar]

tairdhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca |
bahūn sahastābharaṇānūrūn karikaropamān || 20 ||
[Analyze grammar]

tato nālīkanārācaistīkṣṇāgraiśca vikarṇibhiḥ |
bhīmamārtasvaraṃ cakrurbhidyamānā niśācarāḥ || 21 ||
[Analyze grammar]

tat sainyaṃ niśitairbāṇairarditaṃ marmabhedibhiḥ |
rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanamivāgninā || 22 ||
[Analyze grammar]

ke cidbhīmabalāḥ śūrāḥ śūlān khaḍgānparaśvadhān |
cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ || 23 ||
[Analyze grammar]

tāni bāṇairmahābāhuḥ śastrāṇyāvārya rāghavaḥ |
jahāra samare prāṇāṃściccheda ca śirodharān || 24 ||
[Analyze grammar]

avaśiṣṭāśca ye tatra viṣaṇṇāśca niśācarāḥ |
kharamevābhyadhāvanta śaraṇārthaṃ śarārditāḥ || 25 ||
[Analyze grammar]

tān sarvānpunarādāya samāśvāsya ca dūṣaṇaḥ |
abhyadhāvata kākutsthaṃ kruddho rudramivāntakaḥ || 26 ||
[Analyze grammar]

nivṛttāstu punaḥ sarve dūṣaṇāśrayanirbhayāḥ |
rāmamevābhyadhāvanta sālatālaśilāyudhāḥ || 27 ||
[Analyze grammar]

tadbabhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam |
rāmasyāsya mahāghoraṃ punasteṣāṃ ca rakṣasām || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 24

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: