Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

āśramaṃ prati yāte tu khare kharaparākrame |
tānevautpātikān rāmaḥ saha bhrātrā dadarśa ha || 1 ||
[Analyze grammar]

tānutpātānmahāghorānutthitān romaharṣaṇān |
prajānāmahitāndṛṣṭvā vākyaṃ lakṣmaṇamabravīt || 2 ||
[Analyze grammar]

imānpaśya mahābāho sarvabhūtāpahāriṇaḥ |
samutthitānmahotpātān saṃhartuṃ sarvarākṣasān || 3 ||
[Analyze grammar]

amī rudhiradhārāstu visṛjantaḥ kharasvanān |
vyomni meghā vivartante paruṣā gardabhāruṇāḥ || 4 ||
[Analyze grammar]

sadhūmāśca śarāḥ sarve mama yuddhābhinandinaḥ |
rukmapṛṣṭhāni cāpāni viveṣṭante ca lakṣmaṇa || 5 ||
[Analyze grammar]

yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ |
agrato no bhayaṃ prāptaṃ saṃśayo jīvitasya ca || 6 ||
[Analyze grammar]

saṃprahārastu sumahānbhaviṣyati na saṃśayaḥ |
ayamākhyāti me bāhuḥ sphuramāṇo muhurmuhuḥ || 7 ||
[Analyze grammar]

saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam |
suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate || 8 ||
[Analyze grammar]

udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ |
niṣprabhaṃ vadanaṃ teṣāṃ bhavatyāyuḥ parikṣayaḥ || 9 ||
[Analyze grammar]

anāgatavidhānaṃ tu kartavyaṃ śubhamicchatā |
āpadaṃ śaṅkamānena puruṣeṇa vipaścitā || 10 ||
[Analyze grammar]

tasmādgṛhītvā vaidehīṃ śarapāṇirdhanurdharaḥ |
guhāmāśrayaśailasya durgāṃ pādapasaṃkulām || 11 ||
[Analyze grammar]

pratikūlitumicchāmi na hi vākyamidaṃ tvayā |
śāpito mama pādābhyāṃ gamyatāṃ vatsa māciram || 12 ||
[Analyze grammar]

evamuktastu rāmeṇa lakṣmaṇaḥ saha sītayā |
śarānādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat || 13 ||
[Analyze grammar]

tasminpraviṣṭe tu guhāṃ lakṣmaṇe saha sītayā |
hanta niryuktamityuktvā rāmaḥ kavacamāviśat || 14 ||
[Analyze grammar]

sā tenāgninikāśena kavacena vibhūṣitaḥ |
babhūva rāmastimire vidhūmo'gnirivotthitaḥ || 15 ||
[Analyze grammar]

sa cāpamudyamya mahaccharānādāya vīryavān |
babhūvāvasthitastatra jyāsvanaiḥ pūrayandiśaḥ || 16 ||
[Analyze grammar]

tato devāḥ sagandharvāḥ siddhāśca saha cāraṇaiḥ |
ūcuḥ paramasaṃtrastā guhyakāśca parasparam || 17 ||
[Analyze grammar]

caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām |
ekaśca rāmo dharmātmā kathaṃ yuddhaṃ bhaviṣyati || 18 ||
[Analyze grammar]

tato gambhīranirhrādaṃ ghoravarmāyudhadhvajam |
anīkaṃ yātudhānānāṃ samantāt pratyadṛśyata || 19 ||
[Analyze grammar]

siṃhanādaṃ visṛjatāmanyonyamabhigarjatām |
cāpāni vispharayatāṃ jṛmbhatāṃ cāpyabhīkṣṇaśaḥ || 20 ||
[Analyze grammar]

vipraghuṣṭasvanānāṃ ca dundubhīṃścāpi nighnatām |
teṣāṃ sutumulaḥ śabdaḥ pūrayāmāsa tadvanam || 21 ||
[Analyze grammar]

tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ |
dudruvuryatra niḥśabdaṃ pṛṣṭhato nāvalokayan || 22 ||
[Analyze grammar]

tattvanīkaṃ mahāvegaṃ rāmaṃ samupasarpata |
ghṛtanānāpraharaṇaṃ gambhīraṃ sāgaropamam || 23 ||
[Analyze grammar]

rāmo'pi cārayaṃścakṣuḥ sarvato raṇapaṇḍitaḥ |
dadarśa kharasainyaṃ tad yuddhābhimukhamudyatam || 24 ||
[Analyze grammar]

vitatya ca dhanurbhīmaṃ tūṇyāścoddhṛtya sāyakān |
krodhamāhārayattīvraṃ vadhārthaṃ sarvarakṣasām || 25 ||
[Analyze grammar]

duṣprekṣyaḥ so'bhavat kruddho yugāntāgniriva jvalan |
taṃ dṛṣṭvā tejasāviṣṭaṃ prāvyathan vanadevatāḥ || 26 ||
[Analyze grammar]

tasya kruddhasya rūpaṃ tu rāmasya dadṛśe tadā |
dakṣasyeva kratuṃ hantumudyatasya pinākinaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 23

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: