Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha pañcavaṭīṃ gacchannantarā raghunandanaḥ |
āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam || 1 ||
[Analyze grammar]

taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau |
menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavāniti || 2 ||
[Analyze grammar]

sa tau madhurayā vācā saumyayā prīṇayanniva |
uvāca vatsa māṃ viddhi vayasyaṃ piturātmanaḥ || 3 ||
[Analyze grammar]

sa taṃ pitṛsakhaṃ buddhvā pūjayāmāsa rāghavaḥ |
sa tasya kulamavyagramatha papraccha nāma ca || 4 ||
[Analyze grammar]

rāmasya vacanaṃ śrutvā kulamātmānameva ca |
ācacakṣe dvijastasmai sarvabhūtasamudbhavam || 5 ||
[Analyze grammar]

pūrvakāle mahābāho ye prajāpatayo'bhavan |
tānme nigadataḥ sarvānāditaḥ śṛṇu rāghava || 6 ||
[Analyze grammar]

kardamaḥ prathamasteṣāṃ vikṛtastadanantaram |
śeṣaśca saṃśrayaścaiva bahuputraśca vīryavān || 7 ||
[Analyze grammar]

sthāṇurmarīciratriśca kratuścaiva mahābalaḥ |
pulastyaścāṅgirāścaiva pracetāḥ pulahastathā || 8 ||
[Analyze grammar]

dakṣo vivasvānaparo'riṣṭanemiśca rāghava |
kaśyapaśca mahātejāsteṣāmāsīcca paścimaḥ || 9 ||
[Analyze grammar]

prajāpatestu dakṣasya babhūvuriti naḥ śrutam |
ṣaṣṭirduhitaro rāma yaśasvinyo mahāyaśaḥ || 10 ||
[Analyze grammar]

kaśyapaḥ pratijagrāha tāsāmaṣṭau sumadhyamāḥ |
aditiṃ ca ditiṃ caiva danūmapi ca kālakām || 11 ||
[Analyze grammar]

tāmrāṃ krodhavaśāṃ caiva manuṃ cāpyanalāmapi |
tāstu kanyāstataḥ prītaḥ kaśyapaḥ punarabravīt || 12 ||
[Analyze grammar]

putrāṃstrailokyabhartṝn vai janayiṣyatha mat samān |
aditistanmanā rāma ditiśca danureva ca || 13 ||
[Analyze grammar]

kālakā ca mahābāho śeṣāstvamanaso'bhavan |
adityāṃ jajñire devāstrayastriṃśadariṃdama || 14 ||
[Analyze grammar]

ādityā vasavo rudrā aśvinau ca paraṃtapa |
ditistvajanayat putrāndaityāṃstāta yaśasvinaḥ || 15 ||
[Analyze grammar]

teṣāmiyaṃ vasumatī purāsīt savanārṇavā |
danustvajanayat putramaśvagrīvamariṃdama || 16 ||
[Analyze grammar]

narakaṃ kālakaṃ caiva kālakāpi vyajāyata |
krauñcīṃ bhāsīṃ tathā śyenīṃ dhṛtarāṣṭrīṃ tathā śukīm || 17 ||
[Analyze grammar]

tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ |
ulūkāñjanayat krauñcī bhāsī bhāsān vyajāyata || 18 ||
[Analyze grammar]

śyenī śyenāṃśca gṛdhrāṃśca vyajāyata sutejasaḥ |
dhṛtarāṣṭrī tu haṃsāṃśca kalahaṃsāṃśca sarvaśaḥ || 19 ||
[Analyze grammar]

cakravākāṃśca bhadraṃ te vijajñe sāpi bhāminī |
śukī natāṃ vijajñe tu natāyā vinatā sutā || 20 ||
[Analyze grammar]

daśakrodhavaśā rāma vijajñe'pyātmasaṃbhavāḥ |
mṛgīṃ ca mṛgamandāṃ ca harīṃ bhadramadāmapi || 21 ||
[Analyze grammar]

mātaṅgīmatha śārdūlīṃ śvetāṃ ca surabhīṃ tathā |
sarvalakṣaṇasaṃpannāṃ surasāṃ kadrukāmapi || 22 ||
[Analyze grammar]

apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama |
ṛṣkāśca mṛgamandāyāḥ sṛmarāścamarāstathā || 23 ||
[Analyze grammar]

tatastvirāvatīṃ nāma jajñe bhadramadā sutām |
tasyāstvairāvataḥ putro lokanātho mahāgajaḥ || 24 ||
[Analyze grammar]

haryāśca harayo'patyaṃ vānarāśca tapasvinaḥ |
golāṅgūlāṃśca śārdūlī vyāghrāṃścājanayat sutān || 25 ||
[Analyze grammar]

mātaṅgyāstvatha mātaṅgā apatyaṃ manujarṣabha |
diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam || 26 ||
[Analyze grammar]

tato duhitarau rāma surabhirdevyajāyata |
rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm || 27 ||
[Analyze grammar]

rohiṇyajanayadgā vai gandharvī vājinaḥ sutān |
surasājanayannāgān rāma kadrūśca pannagān || 28 ||
[Analyze grammar]

manurmanuṣyāñjanayat kaśyapasya mahātmanaḥ |
brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃśca manujarṣabha || 29 ||
[Analyze grammar]

mukhato brāhmaṇā jātā urasaḥ kṣatriyāstathā |
ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ || 30 ||
[Analyze grammar]

sarvānpuṇyaphalān vṛkṣānanalāpi vyajāyata |
vinatā ca śukī pautrī kadrūśca surasā svasā || 31 ||
[Analyze grammar]

kadrūrnāgasahaskraṃ tu vijajñe dharaṇīdharam |
dvau putrau vinatāyāstu garuḍo'ruṇa eva ca || 32 ||
[Analyze grammar]

tasmājjāto'hamaruṇāt saṃpātiśca mamāgrajaḥ |
jaṭāyuriti māṃ viddhi śyenīputramariṃdama || 33 ||
[Analyze grammar]

so'haṃ vāsasahāyaste bhaviṣyāmi yadīcchasi |
sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe || 34 ||
[Analyze grammar]

jaṭāyuṣaṃ tu pratipūjya rāghavo mudā pariṣvajya ca saṃnato'bhavat |
piturhi śuśrāva sakhitvamātmavāñjaṭāyuṣā saṃkathitaṃ punaḥ punaḥ || 35 ||
[Analyze grammar]

sa tatra sītāṃ paridāya maithilīṃ sahaiva tenātibalena pakṣiṇā |
jagāma tāṃ pañcavaṭīṃ salakṣmaṇo ripūndidhakṣañ śalabhānivānalaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 13

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: