Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

rāma prīto'smi bhadraṃ te parituṣṭo'smi lakṣmaṇa |
abhivādayituṃ yanmāṃ prāptau sthaḥ saha sītayā || 1 ||
[Analyze grammar]

adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ |
vyaktamutkaṇṭhate cāpi maithilī janakātmajā || 2 ||
[Analyze grammar]

eṣā hi sukumārī ca duḥkhaiśca na vimānitā |
prājyadoṣaṃ vanaṃ praptā bhartṛsnehapracoditā || 3 ||
[Analyze grammar]

yathaiṣā ramate rāma iha sītā tathā kuru |
duṣkaraṃ kṛtavatyeṣā vane tvāmanugacchatī || 4 ||
[Analyze grammar]

eṣā hi prakṛtiḥ strīṇāmāsṛṣṭe raghunandana |
samasthamanurajyante viṣamasthaṃ tyajanti ca || 5 ||
[Analyze grammar]

śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā |
garuḍānilayoḥ śaighryamanugacchanti yoṣitaḥ || 6 ||
[Analyze grammar]

iyaṃ tu bhavato bhāryā doṣairetairvivarjitāḥ |
ślāghyā ca vyapadeśyā ca yathā devī hyarundhatī || 7 ||
[Analyze grammar]

alaṃkṛto'yaṃ deśaśca yatra saumitriṇā saha |
vaidehyā cānayā rāma vatsyasi tvamariṃdama || 8 ||
[Analyze grammar]

evamuktastu muninā rāghavaḥ saṃyatāñjaliḥ |
uvāca praśritaṃ vākyamṛṣiṃ dīptamivānalam || 9 ||
[Analyze grammar]

dhanyo'smyanugṛhīto'smi yasya me munipuṃgavaḥ |
guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati || 10 ||
[Analyze grammar]

kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam |
yatrāśramapadaṃ kṛtvā vaseyaṃ nirataḥ sukham || 11 ||
[Analyze grammar]

tato'bravīnmuni śreṣṭhaḥ śrutvā rāmasya bhāṣitam |
dhyātvā muhūrtaṃ dharmātmā dhīro dhīrataraṃ vacaḥ || 12 ||
[Analyze grammar]

ito dviyojane tāta bahumūlaphalodakaḥ |
deśo bahumṛgaḥ śrīmānpañcavaṭyabhiviśrutaḥ || 13 ||
[Analyze grammar]

tatra gatvāśramapadaṃ kṛtvā saumitriṇā saha |
ramasva tvaṃ piturvākyaṃ yathoktamanupālayan || 14 ||
[Analyze grammar]

vidito hyeṣa vṛttānto mama sarvastavānagha |
tapasaśca prabhāvena snehāddaśarathasya ca || 15 ||
[Analyze grammar]

hṛdayasthaśca te chando vijñātastapasā mayā |
iha vāsaṃ pratijñāya mayā saha tapovane || 16 ||
[Analyze grammar]

ataśca tvāmahaṃ brūmi gaccha pañcavaṭīmiti |
sa hi ramyo vanoddeśo maithilī tatra raṃsyate || 17 ||
[Analyze grammar]

sa deśaḥ ślāghanīyaśca nātidūre ca rāghava |
godāvaryāḥ samīpe ca maithilī tatra raṃsyate || 18 ||
[Analyze grammar]

prājyamūlaphalaiścaiva nānādvija gaṇairyutaḥ |
viviktaśca mahābāho puṇyo ramyastathaiva ca || 19 ||
[Analyze grammar]

bhavānapi sadāraśca śaktaśca parirakṣaṇe |
api cātra vasan rāmastāpasānpālayiṣyasi || 20 ||
[Analyze grammar]

etadālakṣyate vīra madhukānāṃ mahadvanam |
uttareṇāsya gantavyaṃ nyagrodhamabhigacchatā || 21 ||
[Analyze grammar]

tataḥ sthalamupāruhya parvatasyāvidūrataḥ |
khyātaḥ pañcavaṭītyeva nityapuṣpitakānanaḥ || 22 ||
[Analyze grammar]

agastyenaivamuktastu rāmaḥ saumitriṇā saha |
sātkṛtyāmantrayāmāsa tamṛṣiṃ satyavādinam || 23 ||
[Analyze grammar]

tau tu tenābhyanujñātau kṛtapādābhivandanau |
tadāśramāt pañcavaṭīṃ jagmatuḥ saha sītayā || 24 ||
[Analyze grammar]

gṛhītacāpau tu narādhipātmajau viṣaktatūṇī samareṣvakātarau |
yathopadiṣṭena pathā maharṣiṇā prajagmatuḥ pañcavaṭīṃ samāhitau || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 12

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: