Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā |
pṛṣṭhatastu dhanuṣpāṇirlakṣmaṇo'nujagāma ha || 1 ||
[Analyze grammar]

tau paśyamānau vividhāñ śailaprasthān vanāni ca |
nadīśca vividhā ramyā jagmatuḥ saha sītayā || 2 ||
[Analyze grammar]

sārasāṃścakravākāṃśca nadīpulinacāriṇaḥ |
sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ || 3 ||
[Analyze grammar]

yūthabaddhāṃśca pṛṣatānmadonmattān viṣāṇinaḥ |
mahiṣāṃśca varāhāṃśca gajāṃśca drumavairiṇaḥ || 4 ||
[Analyze grammar]

te gatvā dūramadhvānaṃ lambamāne divākare |
dadṛśuḥ sahitā ramyaṃ taṭākaṃ yojanāyatam || 5 ||
[Analyze grammar]

padmapuṣkarasaṃbādhaṃ gajayūthairalaṃkṛtam |
sārasairhaṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ || 6 ||
[Analyze grammar]

prasannasalile ramyatasmin sarasi śuśruve |
gītavāditranirghoṣo na tu kaścana dṛśyate || 7 ||
[Analyze grammar]

tataḥ kautūhalād rāmo lakṣmaṇaśca mahārathaḥ |
muniṃ dharmabhṛtaṃ nāma praṣṭuṃ samupacakrame || 8 ||
[Analyze grammar]

idamatyadbhutaṃ śrutvā sarveṣāṃ no mahāmune |
kautūhalaṃ mahajjātaṃ kimidaṃ sādhu kathyatām || 9 ||
[Analyze grammar]

tenaivamukto dharmātmā rāghaveṇa munistadā |
prabhāvaṃ sarasaḥ kṛtsnamākhyātumupacakrame || 10 ||
[Analyze grammar]

idaṃ pañcāpsaro nāma taṭākaṃ sārvakālikam |
nirmitaṃ tapasā rāma muninā māṇḍakarṇinā || 11 ||
[Analyze grammar]

sa hi tepe tapastīvraṃ māṇḍakarṇirmahāmuniḥ |
daśavarṣasahasrāṇi vāyubhakṣo jalāśraya || 12 ||
[Analyze grammar]

tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ |
abruvan vacanaṃ sarve paraspara samāgatāḥ |
asmakaṃ kasya cit sthānameṣa prārthayate muniḥ || 13 ||
[Analyze grammar]

tataḥ kartuṃ tapovighnaṃ sarvairdevairniyojitāḥ |
pradhānāpsarasaḥ pañcavidyuccalitavarcasaḥ || 14 ||
[Analyze grammar]

apsarobhistatastābhirmunirdṛṣṭaparāvaraḥ |
nīto madanavaśyatvaṃ surāṇāṃ kāryasiddhaye || 15 ||
[Analyze grammar]

tāścaivāpsarasaḥ pañcamuneḥ patnītvamāgatāḥ |
taṭāke nirmitaṃ tāsāmasminnantarhitaṃ gṛham || 16 ||
[Analyze grammar]

tatraivāpsarasaḥ pañcanivasantyo yathāsukham |
ramayanti tapoyogānmuniṃ yauvanamāsthitam || 17 ||
[Analyze grammar]

tāsāṃ saṃkrīḍamānānāmeṣa vāditraniḥsvanaḥ |
śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ || 18 ||
[Analyze grammar]

āścaryamiti tasyaitadvacanaṃ bhāvitātmanaḥ |
rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ || 19 ||
[Analyze grammar]

evaṃ kathayamānasya dadarśāśramamaṇḍalam |
kuśacīraparikṣiptaṃ nānāvṛkṣasamāvṛtam || 20 ||
[Analyze grammar]

praviśya saha vaidehyā lakṣmaṇena ca rāghavaḥ |
tadā tasmin sa kākutsthaḥ śrīmatyāśramamaṇḍale || 21 ||
[Analyze grammar]

uṣitvā susukhaṃ tatra pūrjyamāno maharṣibhiḥ |
jagāma cāśramāṃsteṣāṃ paryāyeṇa tapasvinām || 22 ||
[Analyze grammar]

yeṣāmuṣitavānpūrvaṃ sakāśe sa mahāstravit |
kva cit paridaśānmāsānekaṃ saṃvatsaraṃ kva cit || 23 ||
[Analyze grammar]

kva cicca caturo māsānpañcaṣaṭ cāparān kva cit |
aparatrādhikānmāsānadhyardhamadhikaṃ kva cit || 24 ||
[Analyze grammar]

trīnmāsānaṣṭamāsāṃśca rāghavo nyavasat sukham |
tathā saṃvasatastasya munīnāmāśrameṣu vai |
ramataścānukulyena yayuḥ saṃvatsarā daśa || 25 ||
[Analyze grammar]

parisṛtya ca dharmajño rāghavaḥ saha sītayā |
sutīkṣṇasyāśramaṃ śrīmānpunarevājagāma ha || 26 ||
[Analyze grammar]

sa tamāśramamāgamya munibhiḥ pratipūjitaḥ |
tatrāpi nyavasad rāmaḥ kaṃ cit kālamariṃdamaḥ || 27 ||
[Analyze grammar]

athāśramastho vinayāt kadā cittaṃ mahāmunim |
upāsīnaḥ sa kākutsthaḥ sutīkṣṇamidamabravīt || 28 ||
[Analyze grammar]

asminnaraṇye bhagavannagastyo munisattamaḥ |
vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam || 29 ||
[Analyze grammar]

na tu jānāmi taṃ deśaṃ vanasyāsya mahattayā |
kutrāśramapadaṃ puṇyaṃ maharṣestasya dhīmataḥ || 30 ||
[Analyze grammar]

prasādāttatra bhavataḥ sānujaḥ saha sītayā |
agastyamabhigaccheyamabhivādayituṃ munim || 31 ||
[Analyze grammar]

manoratho mahāneṣa hṛdi saṃparivartate |
yadahaṃ taṃ munivaraṃ śuśrūṣeyamapi svayam || 32 ||
[Analyze grammar]

iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ |
sutīkṣṇaḥ pratyuvācedaṃ prīto daśarathātmajam || 33 ||
[Analyze grammar]

ahamapyetadeva tvāṃ vaktukāmaḥ salakṣmaṇam |
agastyamabhigaccheti sītayā saha rāghava || 34 ||
[Analyze grammar]

diṣṭyā tvidānīmarthe'smin svayameva bravīṣi mām |
ahamākhyāmi te vatsa yatrāgastyo mahāmuniḥ || 35 ||
[Analyze grammar]

yojanānyāśramāttāta yāhi catvāri vai tataḥ |
dakṣiṇena mahāñ śrīmānagastyabhrāturāśramaḥ || 36 ||
[Analyze grammar]

sthalaprāye vanoddeśe pippalīvanaśobhite |
bahupuṣpaphale ramye nānāśakuninādite || 37 ||
[Analyze grammar]

padminyo vividhāstatra prasannasalilāḥ śivāḥ |
haṃsakāraṇḍavākīrṇāścakravākopaśobhitāḥ || 38 ||
[Analyze grammar]

tatraikāṃ rajanīmuṣya prabhāte rāma gamyatām |
dakṣiṇāṃ diśamāsthāya vanakhaṇḍasya pārśvataḥ || 39 ||
[Analyze grammar]

tatrāgastyāśramapadaṃ gatvā yojanamantaram |
ramaṇīye vanoddeśe bahupādapa saṃvṛte |
raṃsyate tatra vaidehī lakṣmaṇaśca tvayā saha || 40 ||
[Analyze grammar]

sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ |
yadi buddhiḥ kṛtā draṣṭumagastyaṃ taṃ mahāmunim |
adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ || 41 ||
[Analyze grammar]

iti rāmo muneḥ śrutvā saha bhrātrābhivādya ca |
pratasthe'gastyamuddiśya sānujaḥ saha sītayā || 42 ||
[Analyze grammar]

paśyan vanāni citrāṇi parvapāṃścābhrasaṃnibhān |
sarāṃsi saritaścaiva pathi mārgavaśānugāḥ || 43 ||
[Analyze grammar]

sutīkṣṇenopadiṣṭena gatvā tena pathā sukham |
idaṃ paramasaṃhṛṣṭo vākyaṃ lakṣmaṇamabravīt || 44 ||
[Analyze grammar]

etadevāśramapadaṃ nūnaṃ tasya mahātmanaḥ |
agastyasya munerbhrāturdṛśyate puṇyakarmaṇaḥ || 45 ||
[Analyze grammar]

yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ |
saṃnatāḥ phalabhareṇa puṣpabhāreṇa ca drumāḥ || 46 ||
[Analyze grammar]

pippalīnāṃ ca pakvānāṃ vanādasmādupāgataḥ |
gandho'yaṃ pavanotkṣiptaḥ sahasā kaṭukodayaḥ || 47 ||
[Analyze grammar]

tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ |
lūnāśca pathi dṛśyante darbhā vaidūryavarcasaḥ || 48 ||
[Analyze grammar]

etacca vanamadhyasthaṃ kṛṣṇābhraśikharopamam |
pāvakasyāśramasthasya dhūmāgraṃ saṃpradṛśyate || 49 ||
[Analyze grammar]

vivikteṣu ca tīrtheṣu kṛtasnānā dvijātayaḥ |
puṣpopahāraṃ kurvanti kusumaiḥ svayamārjitaiḥ || 50 ||
[Analyze grammar]

tat sutīkṣṇasya vacanaṃ yathā saumya mayā śrutam |
agastyasyāśramo bhrāturnūnameṣa bhaviṣyati || 51 ||
[Analyze grammar]

nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā |
yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā || 52 ||
[Analyze grammar]

ihaikadā kila krūro vātāpirapi celvalaḥ |
bhrātarau sahitāvāstāṃ brāhmaṇaghnau mahāsurau || 53 ||
[Analyze grammar]

dhārayanbrāhmaṇaṃ rūpamilvalaḥ saṃskṛtaṃ vadan |
āmantrayati viprān sa śrāddhamuddiśya nirghṛṇaḥ || 54 ||
[Analyze grammar]

bhrātaraṃ saṃskṛtaṃ bhrātā tatastaṃ meṣarūpiṇam |
tāndvijānbhojayāmāsa śrāddhadṛṣṭena karmaṇā || 55 ||
[Analyze grammar]

tato bhuktavatāṃ teṣāṃ viprāṇāmilvalo'bravīt |
vātāpe niṣkramasveti svareṇa mahatā vadan || 56 ||
[Analyze grammar]

tato bhrāturvacaḥ śrutvā vātāpirmeṣavannadan |
bhittvā bhitvā śarīrāṇi brāhmaṇānāṃ viniṣpatat || 57 ||
[Analyze grammar]

brāhmaṇānāṃ sahasrāṇi tairevaṃ kāmarūpibhiḥ |
vināśitāni saṃhatya nityaśaḥ piśitāśanaiḥ || 58 ||
[Analyze grammar]

agastyena tadā devaiḥ prārthitena maharṣiṇā |
anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ || 59 ||
[Analyze grammar]

tataḥ saṃpannamityuktvā dattvā hastāvasecanam |
bhrātaraṃ niṣkramasveti ilvalaḥ so'bhyabhāṣata || 60 ||
[Analyze grammar]

taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam |
abravīt prahasandhīmānagastyo munisattamaḥ || 61 ||
[Analyze grammar]

kuto niṣkramituṃ śaktirmayā jīrṇasya rakṣasaḥ |
bhrātuste meṣa rūpasya gatasya yamasādanam || 62 ||
[Analyze grammar]

atha tasya vacaḥ śrutvā bhrāturnidhanasaṃśritam |
pradharṣayitumārebhe muniṃ krodhānniśācaraḥ || 63 ||
[Analyze grammar]

so'bhyadravaddvijendraṃ taṃ muninā dīptatejasā |
cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ || 64 ||
[Analyze grammar]

tasyāyamāśramo bhrātustaṭākavanaśobhitaḥ |
viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam || 65 ||
[Analyze grammar]

evaṃ kathayamānasya tasya saumitriṇā saha |
rāmasyāstaṃ gataḥ sūryaḥ saṃdhyākālo'bhyavartata || 66 ||
[Analyze grammar]

upāsya paścimāṃ saṃdhyāṃ saha bhrātrā yathāvidhi |
praviveśāśramapadaṃ tamṛṣiṃ cābhyavādayan || 67 ||
[Analyze grammar]

samyak pratigṛhītastu muninā tena rāghavaḥ |
nyavasattāṃ niśāmekāṃ prāśya mūlaphalāni ca || 68 ||
[Analyze grammar]

tasyāṃ rātryāṃ vyatītāyāṃ vimale sūryamaṇḍale |
bhrātaraṃ tamagastyasya āmantrayata rāghavaḥ || 69 ||
[Analyze grammar]

abhivādaye tvā bhagavan sukhamadhyuṣito niśām |
āmantraye tvāṃ gacchāmi guruṃ te draṣṭumagrajam || 70 ||
[Analyze grammar]

gamyatāmiti tenokto jagāma raghunandanaḥ |
yathoddiṣṭena mārgeṇa vanaṃ taccāvalokayan || 71 ||
[Analyze grammar]

nīvārānpanasāṃstālāṃstimiśān vañjulāndhavān |
ciribilvānmadhūkāṃśca bilvānapi ca tindukān || 72 ||
[Analyze grammar]

puṣpitānpuṣpitāgrābhirlatābhiranuveṣṭitān |
dadarśa rāmaḥ śataśastatra kāntārapādapān || 73 ||
[Analyze grammar]

hastihastairvimṛditān vānarairupaśobhitān |
mattaiḥ śakunisaṃghaiśca śataśaḥ pratināditān || 74 ||
[Analyze grammar]

tato'bravīt samīpasthaṃ rāmo rājīvalocanaḥ |
pṛṣṭhato'nugataṃ vīraṃ lakṣmaṇaṃ lakṣmivardhanam || 75 ||
[Analyze grammar]

snigdhapatrā yathā vṛkṣā yathā kṣāntā mṛgadvijāḥ |
āśramo nātidūrastho maharṣerbhāvitātmanaḥ || 76 ||
[Analyze grammar]

agastya iti vikhyāto loke svenaiva karmaṇā |
āśramo dṛśyate tasya pariśrānta śramāpahaḥ || 77 ||
[Analyze grammar]

prājyadhūmākulavanaścīramālāpariṣkṛtaḥ |
praśāntamṛgayūthaśca nānāśakunināditaḥ || 78 ||
[Analyze grammar]

nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā |
dakṣiṇā dikkṛtā yena śaraṇyā puṇyakarmaṇā || 79 ||
[Analyze grammar]

tasyedamāśramapadaṃ prabhāvād yasya rākṣasaiḥ |
digiyaṃ dakṣiṇā trāsāddṛśyate nopabhujyate || 80 ||
[Analyze grammar]

yadā prabhṛti cākrāntā digiyaṃ puṇyakarmaṇā |
tadā prabhṛti nirvairāḥ praśāntā rajanīcarāḥ || 81 ||
[Analyze grammar]

nāmnā ceyaṃ bhagavato dakṣiṇā dik pradakṣiṇā |
prathitā triṣu lokeṣu durdharṣā krūrakarmabhiḥ || 82 ||
[Analyze grammar]

mārgaṃ niroddhuṃ satataṃ bhāskarasyācalottamaḥ |
saṃdeśaṃ pālayaṃstasya vindhyaśaulo na vardhate || 83 ||
[Analyze grammar]

ayaṃ dīrghāyuṣastasya loke viśrutakarmaṇaḥ |
agastyasyāśramaḥ śrīmān vinītamṛgasevitaḥ || 84 ||
[Analyze grammar]

eṣa lokārcitaḥ sādhurhite nityaṃ rataḥ satām |
asmānadhigatāneṣa śreyasā yojayiṣyati || 85 ||
[Analyze grammar]

ārādhayiṣyāmyatrāhamagastyaṃ taṃ mahāmunim |
śeṣaṃ ca vanavāsasya saumya vatsyāmyahaṃ prabho || 86 ||
[Analyze grammar]

atra devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
agastyaṃ niyatāhāraṃ satataṃ paryupāsate || 87 ||
[Analyze grammar]

nātra jīvenmṛṣāvādī krūro vā yadi vā śaṭhaḥ |
nṛśaṃsaḥ kāmavṛtto vā munireṣa tathāvidhaḥ || 88 ||
[Analyze grammar]

atra devāśca yakṣāśca nāgāśca patagaiḥ saha |
vasanti niyatāhārā dharmamārādhayiṣṇavaḥ || 89 ||
[Analyze grammar]

atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ |
tyaktvā dehānnavairdehaiḥ svaryātāḥ paramarṣayaḥ || 90 ||
[Analyze grammar]

yakṣatvamamaratvaṃ ca rājyāni vividhāni ca |
atra devāḥ prayacchanti bhūtairārādhitāḥ śubhaiḥ || 91 ||
[Analyze grammar]

āgatāḥ smāśramapadaṃ saumitre praviśāgrataḥ |
nivedayeha māṃ prāptamṛṣaye saha sītayā || 92 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 10

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: