Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

vākyametattu vaidehyā vyāhṛtaṃ bhartṛbhaktayā |
śrutvā dharme sthito rāmaḥ pratyuvācātha maithilīm || 1 ||
[Analyze grammar]

hitamuktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ |
kulaṃ vyapadiśantyā ca dharmajñe janakātmaje || 2 ||
[Analyze grammar]

kiṃ tu vakṣyāmyahaṃ devi tvayaivoktamidaṃ vacaḥ |
kṣatriyairdhāryate cāpo nārtaśabdo bhavediti || 3 ||
[Analyze grammar]

te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ |
māṃ sīte svayamāgamya śaraṇyāḥ śaraṇaṃ gatāḥ || 4 ||
[Analyze grammar]

vasanto dharmaniratā vane mūlaphalāśanāḥ |
na labhante sukhaṃ bhītā rākṣasaiḥ krūrakarmabhiḥ || 5 ||
[Analyze grammar]

kāle kāle ca niratā niyamairvividhairvane |
bhakṣyante rākṣasairbhīmairnaramāṃsopajīvibhiḥ || 6 ||
[Analyze grammar]

te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ |
asmānabhyavapadyeti māmūcurdvijasattamāḥ || 7 ||
[Analyze grammar]

mayā tu vacanaṃ śrutvā teṣāmevaṃ mukhāccyutam |
kṛtvā caraṇaśuśrūṣāṃ vākyametadudāhṛtam || 8 ||
[Analyze grammar]

prasīdantu bhavanto me hrīreṣā hi mamātulā |
yadīdṛśairahaṃ viprairupastheyairupasthitaḥ |
kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau || 9 ||
[Analyze grammar]

sarvaireva samāgamya vāgiyaṃ samudāhṛtā |
rākṣasairdaṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ |
arditāḥ sma bhṛśaṃ rāma bhavānnastrātumarhati || 10 ||
[Analyze grammar]

homakāle tu saṃprāpte parvakāleṣu cānagha |
dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ || 11 ||
[Analyze grammar]

rākṣasairdharṣitānāṃ ca tāpasānāṃ tapasvinām |
gatiṃ mṛgayamāṇānāṃ bhavānnaḥ paramā gatiḥ || 12 ||
[Analyze grammar]

kāmaṃ tapaḥ prabhāvena śaktā hantuṃ niśācarān |
cirārjitaṃ tu necchāmastapaḥ khaṇḍayituṃ vayam || 13 ||
[Analyze grammar]

bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava |
tena śāpaṃ na muñcāmo bhakṣyamāṇāśca rākṣasaiḥ || 14 ||
[Analyze grammar]

tadardyamānān rakṣobhirdaṇḍakāraṇyavāsibhiḥ |
rakṣanastvaṃ saha bhrātrā tvannāthā hi vayaṃ vane || 15 ||
[Analyze grammar]

mayā caitadvacaḥ śrutvā kārtsnyena paripālanam |
ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje || 16 ||
[Analyze grammar]

saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam |
munīnāmanyathā kartuṃ satyamiṣṭaṃ hi me sadā || 17 ||
[Analyze grammar]

apyahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām |
na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ || 18 ||
[Analyze grammar]

tadavaśyaṃ mayā kāryamṛṣīṇāṃ paripālanam |
anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ || 19 ||
[Analyze grammar]

mama snehācca sauhārdādidamuktaṃ tvayā vacaḥ |
parituṣṭo'smyahaṃ sīte na hyaniṣṭo'nuśiṣyate |
sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane || 20 ||
[Analyze grammar]

ityevamuktvā vacanaṃ mahātmā sītāṃ priyāṃ maithila rājaputrīm |
rāmo dhanuṣmān sahalakṣmaṇena jagāma ramyāṇi tapovanāni || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 9

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: