Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

athovāca punarvākyaṃ virādhaḥ pūrayan vanam |
ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ || 1 ||
[Analyze grammar]

tamuvāca tato rāmo rākṣasaṃ jvalitānanam |
pṛcchantaṃ sumahātejā ikṣvākukulamātmanaḥ || 2 ||
[Analyze grammar]

kṣatriyo vṛttasaṃpannau viddhi nau vanagocarau |
tvāṃ tu veditumicchāvaḥ kastvaṃ carasi daṇḍakān || 3 ||
[Analyze grammar]

tamuvāca virādhastu rāmaṃ satyaparākramam |
hanta vakṣyāmi te rājannibodha mama rāghava || 4 ||
[Analyze grammar]

putraḥ kila jayasyāhaṃ mātā mama śatahradā |
virādha iti māmāhuḥ pṛthivyāṃ sarvarākṣasāḥ || 5 ||
[Analyze grammar]

tapasā cāpi me prāptā brahmaṇo hi prasādajā |
śastreṇāvadhyatā loke'cchedyābhedyatvameva ca || 6 ||
[Analyze grammar]

utsṛjya pramadāmenāmanapekṣau yathāgatam |
tvaramāṇau pālayethāṃ na vāṃ jīvitamādade || 7 ||
[Analyze grammar]

taṃ rāmaḥ pratyuvācedaṃ kopasaṃraktalocanaḥ |
rākṣasaṃ vikṛtākāraṃ virādhaṃ pāpacetasaṃ || 8 ||
[Analyze grammar]

kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyumanveṣase dhruvam |
raṇe saṃprāpsyase tiṣṭha na me jīvan gamiṣyasi || 9 ||
[Analyze grammar]

tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñ śarān |
suśīghramabhisaṃdhāya rākṣasaṃ nijaghāna ha || 10 ||
[Analyze grammar]

dhanuṣā jyāguṇavatā saptabāṇānmumoca ha |
rukmapuṅkhānmahāvegān suparṇānilatulyagān || 11 ||
[Analyze grammar]

te śarīraṃ virādhasya bhittvā barhiṇavāsasaḥ |
nipetuḥ śoṇitādigdhā dharaṇyāṃ pāvakopamāḥ || 12 ||
[Analyze grammar]

sa vinadya mahānādaṃ śūlaṃ śakradhvajopamam |
pragṛhyāśobhata tadā vyāttānana ivāntakaḥ || 13 ||
[Analyze grammar]

tacchūlaṃ vajrasaṃkāśaṃ gagane jvalanopamam |
dvābhyāṃ śarābhyāṃ ciccheda rāmaḥ śastrabhṛtāṃ varaḥ || 14 ||
[Analyze grammar]

tasya raudrasya saumitrirbāhuṃ savyaṃ babhañja ha |
rāmastu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ || 15 ||
[Analyze grammar]

sa bhagnabāhuḥ saṃvigno nipapātāśu rākṣasaḥ |
dharaṇyāṃ meghasaṃkāśo vajrabhinna ivācalaḥ |
idaṃ provāca kākutsthaṃ virādhaḥ puruṣarṣabham || 16 ||
[Analyze grammar]

kausalyā suprajāstāta rāmastvaṃ vidito mayā |
vaidehī ca mahābhāgā lakṣmaṇaśca mahāyaśāḥ || 17 ||
[Analyze grammar]

abhiśāpādahaṃ ghorāṃ praviṣṭo rākṣasīṃ tanum |
tumbururnāma gandharvaḥ śapto vaiśvaraṇena hi || 18 ||
[Analyze grammar]

prasādyamānaśca mayā so'bravīnmāṃ mahāyaśāḥ |
yadā dāśarathī rāmastvāṃ vadhiṣyati saṃyuge || 19 ||
[Analyze grammar]

tadā prakṛtimāpanno bhavān svargaṃ gamiṣyati |
iti vaiśravaṇo rājā rambhāsaktamuvāca ha || 20 ||
[Analyze grammar]

anupasthīyamāno māṃ saṃkruddho vyajahāra ha |
tava prasādānmukto'hamabhiśāpāt sudāruṇāt |
bhavanaṃ svaṃ gamiṣyāmi svasti vo'stu paraṃtapa || 21 ||
[Analyze grammar]

ito vasati dharmātmā śarabhaṅgaḥ pratāpavān |
adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ || 22 ||
[Analyze grammar]

taṃ kṣipramabhigaccha tvaṃ sa te śreyo vidhāsyati |
avaṭe cāpi māṃ rāma nikṣipya kuśalī vraja || 23 ||
[Analyze grammar]

rakṣasāṃ gatasattvānāmeṣa dharmaḥ sanātanaḥ |
avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ || 24 ||
[Analyze grammar]

evamuktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ |
babhūva svargasaṃprāpto nyastadeho mahābalaḥ || 25 ||
[Analyze grammar]

taṃ muktakaṇṭhamutkṣipya śaṅkukarṇaṃ mahāsvanam |
virādhaṃ prākṣipacchvabhre nadantaṃ bhairavasvanam || 26 ||
[Analyze grammar]

tatastu tau kāñcanacitrakārmukau nihatya rakṣaḥ parigṛhya maithilīm |
vijahratustau muditau mahāvane divi sthitau candradivākarāviva || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 3

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: