Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

kṛtātithyo'tha rāmastu sūryasyodayanaṃ prati |
āmantrya sa munīn sarvān vanamevānvagāhata || 1 ||
[Analyze grammar]

nānāmṛgagaṇākīrṇaṃ śārdūlavṛkasevitam |
dhvastavṛkṣalatāgulmaṃ durdarśa salilāśayam || 2 ||
[Analyze grammar]

niṣkūjanānāśakuni jhillikā gaṇanāditam |
lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha || 3 ||
[Analyze grammar]

vanamadhye tu kākutsthastasmin ghoramṛgāyute |
dadarśa giriśṛṅgābhaṃ puruṣādaṃ mahāsvanam || 4 ||
[Analyze grammar]

gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ viṣamodaram |
bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam || 5 ||
[Analyze grammar]

vasānaṃ carmavaiyāghraṃ vasārdraṃ rudhirokṣitam |
trāsanaṃ sarvabhūtānāṃ vyāditāsyamivāntakam || 6 ||
[Analyze grammar]

trīn siṃhāṃścaturo vyāghrāndvau vṛkau pṛṣatāndaśa |
saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat || 7 ||
[Analyze grammar]

avasajyāyase śūle vinadantaṃ mahāsvanam |
sa rāmaṃ lakṣmaṇaṃ caiva sītāṃ dṛṣṭvā ca maithilīm || 8 ||
[Analyze grammar]

abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ |
sa kṛtvā bhairavaṃ nādaṃ cālayanniva medinīm || 9 ||
[Analyze grammar]

aṅgenādāya vaidehīmapakramya tato'bravīt |
yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau || 10 ||
[Analyze grammar]

praviṣṭau daṇḍakāraṇyaṃ śaracāpāsidhāriṇau |
kathaṃ tāpasayorvāṃ ca vāsaḥ pramadayā saha || 11 ||
[Analyze grammar]

adharmacāriṇau pāpau kau yuvāṃ munidūṣakau |
ahaṃ vanamidaṃ durgaṃ virāgho nāma rākṣasaḥ || 12 ||
[Analyze grammar]

carāmi sāyudho nityamṛṣimāṃsāni bhakṣayan |
iyaṃ nārī varārohā mama bharyā bhaviṣyati |
yuvayoḥ pāpayoścāhaṃ pāsyāmi rudhiraṃ mṛdhe || 13 ||
[Analyze grammar]

tasyaivaṃ bruvato dhṛṣṭaṃ virādhasya durātmanaḥ |
śrutvā sagarvitaṃ vākyaṃ saṃbhrāntā janakātmajā |
sītā prāvepatodvegāt pravāte kadalī yathā || 14 ||
[Analyze grammar]

tāṃ dṛṣṭvā rāghavaḥ sītāṃ virādhāṅkagatāṃ śubhām |
abravīl lakṣmaṇaṃ vākyaṃ mukhena pariśuṣyatā || 15 ||
[Analyze grammar]

paśya saumya narendrasya janakasyātmasaṃbhavām |
mama bhāryāṃ śubhācārāṃ virādhāṅke praveśitām |
atyanta sukhasaṃvṛddhāṃ rājaputrīṃ yaśasvinīm || 16 ||
[Analyze grammar]

yadabhipretamasmāsu priyaṃ vara vṛtaṃ ca yat |
kaikeyyāstu susaṃvṛttaṃ kṣipramadyaiva lakṣmaṇa || 17 ||
[Analyze grammar]

yā na tuṣyati rājyena putrārthe dīrghadarśinī |
yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam |
adyedānīṃ sakāmā sā yā mātā mama madhyamā || 18 ||
[Analyze grammar]

parasparśāttu vaidehyā na duḥkhataramasti me |
piturvināśāt saumitre svarājyaharaṇāttathā || 19 ||
[Analyze grammar]

iti bruvati kākutsthe bāṣpaśokapariplute |
abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan || 20 ||
[Analyze grammar]

anātha iva bhūtānāṃ nāthastvaṃ vāsavopamaḥ |
mayā preṣyeṇa kākutstha kimarthaṃ paritapsyase || 21 ||
[Analyze grammar]

śareṇa nihatasyādya mayā kruddhena rakṣasaḥ |
virādhasya gatāsorhi mahī pāsyati śoṇitam || 22 ||
[Analyze grammar]

rājyakāme mama krodho bharate yo babhūva ha |
taṃ virādhe vimokṣyāmi vajrī vajramivācale || 23 ||
[Analyze grammar]

mama bhujabalavegavegitaḥ patatu śaro'sya mahānmahorasi |
vyapanayatu tanośca jīvitaṃ patatu tataśca mahīṃ vighūrṇitaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 2

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: