Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ |
śocatāmeva rajanī duḥkhena vyatyavartata || 1 ||
[Analyze grammar]

rajanyāṃ suprabhātāyāṃ bhrātaraste suhṛdvṛtāḥ |
mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmamupāgaman || 2 ||
[Analyze grammar]

tūṣṇīṃ te samupāsīnā na kaścit kiṃ cidabravīt |
bharatastu suhṛnmadhye rāmavacanamabravīt || 3 ||
[Analyze grammar]

sāntvitā māmikā mātā dattaṃ rājyamidaṃ mama |
taddadāmi tavaivāhaṃ bhuṅkṣva rājyamakaṇṭakam || 4 ||
[Analyze grammar]

mahatevāmbuvegena bhinnaḥ seturjalāgame |
durāvāraṃ tvadanyena rājyakhaṇḍamidaṃ mahat || 5 ||
[Analyze grammar]

gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ |
anugantuṃ na śaktirme gatiṃ tava mahīpate || 6 ||
[Analyze grammar]

sujīvaṃ nityaśastasya yaḥ parairupajīvyate |
rāma tena tu durjīvaṃ yaḥ parānupajīvati || 7 ||
[Analyze grammar]

yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ |
hrasvakena durāroho rūḍhaskandho mahādrumaḥ || 8 ||
[Analyze grammar]

sa yadā puṣpito bhūtvā phalāni na vidarśayet |
sa tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ || 9 ||
[Analyze grammar]

eṣopamā mahābāho tvamarthaṃ vettumarhasi |
yadi tvamasmānṛṣabho bhartā bhṛtyānna śādhi hi || 10 ||
[Analyze grammar]

śreṇayastvāṃ mahārāja paśyantvagryāśca sarvaśaḥ |
pratapantamivādityaṃ rājye sthitamariṃdamam || 11 ||
[Analyze grammar]

tavānuyāne kākutṣṭha mattā nardantu kuñjarāḥ |
antaḥpura gatā nāryo nandantu susamāhitāḥ || 12 ||
[Analyze grammar]

tasya sādhvityamanyanta nāgarā vividhā janāḥ |
bharatasya vacaḥ śrutvā rāmaṃ pratyanuyācataḥ || 13 ||
[Analyze grammar]

tamevaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam |
rāmaḥ kṛtātmā bharataṃ samāśvāsayadātmavān || 14 ||
[Analyze grammar]

nātmanaḥ kāmakāro'sti puruṣo'yamanīśvaraḥ |
itaścetarataścainaṃ kṛtāntaḥ parikarṣati || 15 ||
[Analyze grammar]

sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |
saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam || 16 ||
[Analyze grammar]

yathā phalānaṃ pakvānāṃ nānyatra patanādbhayam |
evaṃ narasya jātasya nānyatra maraṇādbhayam || 17 ||
[Analyze grammar]

yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati |
tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ || 18 ||
[Analyze grammar]

ahorātrāṇi gacchanti sarveṣāṃ prāṇināmiha |
āyūṃṣi kṣapayantyāśu grīṣme jalamivāṃśavaḥ || 19 ||
[Analyze grammar]

ātmānamanuśoca tvaṃ kimanyamanuśocasi |
āyuste hīyate yasya sthitasya ca gatasya ca || 20 ||
[Analyze grammar]

sahaiva mṛtyurvrajati saha mṛtyurniṣīdati |
gatvā sudīrghamadhvānaṃ saha mṛtyurnivartate || 21 ||
[Analyze grammar]

gātreṣu valayaḥ prāptāḥ śvetāścaiva śiroruhāḥ |
jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet || 22 ||
[Analyze grammar]

nandantyudita āditye nandantyastamite ravau |
ātmano nāvabudhyante manuṣyā jīvitakṣayam || 23 ||
[Analyze grammar]

hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navamihāgatam |
ṛtūnāṃ parivartena prāṇināṃ prāṇasaṃkṣayaḥ || 24 ||
[Analyze grammar]

yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave |
sametya ca vyapeyātāṃ kālamāsādya kaṃ cana || 25 ||
[Analyze grammar]

evaṃ bhāryāśca putrāśca jñātayaśca vasūni ca |
sametya vyavadhāvanti dhruvo hyeṣāṃ vinābhavaḥ || 26 ||
[Analyze grammar]

nātra kaścid yathā bhāvaṃ prāṇī samabhivartate |
tena tasminna sāmarthyaṃ pretasyāstyanuśocataḥ || 27 ||
[Analyze grammar]

yathā hi sārthaṃ gacchantaṃ brūyāt kaścit pathi sthitaḥ |
ahamapyāgamiṣyāmi pṛṣṭhato bhavatāmiti || 28 ||
[Analyze grammar]

evaṃ pūrvairgato mārgaḥ pitṛpaitāmaho dhruvaḥ |
tamāpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ || 29 ||
[Analyze grammar]

vayasaḥ patamānasya srotaso vānivartinaḥ |
ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ || 30 ||
[Analyze grammar]

dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiścāptadakṣiṇaiḥ |
dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ || 31 ||
[Analyze grammar]

bhṛtyānāṃ bharaṇāt samyak prajānāṃ paripālanāt |
arthādānācca dhārmeṇa pitā nastridivaṃ gataḥ || 32 ||
[Analyze grammar]

iṣṭvā bahuvidhairyajñairbhogāṃścāvāpya puṣkalān |
uttamaṃ cāyurāsādya svargataḥ pṛthivīpatiḥ || 33 ||
[Analyze grammar]

sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ |
daivīmṛddhimanuprāpto brahmalokavihāriṇīm || 34 ||
[Analyze grammar]

taṃ tu naivaṃ vidhaḥ kaścit prājñaḥ śocitumarhati |
tvadvidho yadvidhaścāpi śrutavānbuddhimattaraḥ || 35 ||
[Analyze grammar]

ete bahuvidhāḥ śokā vilāpa rudite tathā |
varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā || 36 ||
[Analyze grammar]

sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm |
tathā pitrā niyukto'si vaśinā vadatāmv vara || 37 ||
[Analyze grammar]

yatrāhamapi tenaiva niyuktaḥ puṇyakarmaṇā |
tatraivāhaṃ kariṣyāmi piturāryasya śāsanam || 38 ||
[Analyze grammar]

na mayā śāsanaṃ tasya tyaktuṃ nyāyyamariṃdama |
tattvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā || 39 ||
[Analyze grammar]

evamuktvā tu virate rāme vacanamarthavat |
uvāca bharataścitraṃ dhārmiko dhārmikaṃ vacaḥ || 40 ||
[Analyze grammar]

ko hi syādīdṛśo loke yādṛśastvamariṃdama |
na tvāṃ pravyathayedduḥkhaṃ prītirvā na praharṣayet || 41 ||
[Analyze grammar]

saṃmataścāsi vṛddhānāṃ tāṃśca pṛcchasi saṃśayān |
yathā mṛtastathā jīvanyathāsati tathā sati || 42 ||
[Analyze grammar]

yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ |
sa evaṃ vyasanaṃ prāpya na viṣīditumarhati || 43 ||
[Analyze grammar]

amaropamasattvastvaṃ mahātmā satyasaṃgaraḥ |
sarvajñaḥ sarvadarśī ca buddhimāṃścāsi rāghava || 44 ||
[Analyze grammar]

na tvāmevaṃ guṇairyuktaṃ prabhavābhavakovidam |
aviṣahyatamaṃ duḥkhamāsādayitumarhati || 45 ||
[Analyze grammar]

proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam |
kṣudrayā tadaniṣṭaṃ me prasīdatu bhavānmama || 46 ||
[Analyze grammar]

dharmabandhena baddho'smi tenemāṃ neha mātaram |
hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm || 47 ||
[Analyze grammar]

kathaṃ daśarathājjātaḥ śuddhābhijanakarmaṇaḥ |
jānandharmamadharmiṣṭhaṃ kuryāṃ karma jugupsitam || 48 ||
[Analyze grammar]

guruḥ kriyāvān vṛddhaśca rājā pretaḥ piteti ca |
tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi || 49 ||
[Analyze grammar]

ko hi dharmārthayorhīnamīdṛśaṃ karma kilbiṣam |
striyāḥ priyacikīrṣuḥ san kuryāddharmajña dharmavit || 50 ||
[Analyze grammar]

antakāle hi bhūtāni muhyantīti purāśrutiḥ |
rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā || 51 ||
[Analyze grammar]

sādhvarthamabhisaṃdhāya krodhānmohācca sāhasāt |
tātasya yadatikrāntaṃ pratyāharatu tadbhavān || 52 ||
[Analyze grammar]

piturhi samatikrāntaṃ putro yaḥ sādhu manyate |
tadapatyaṃ mataṃ loke viparītamato'nyathā || 53 ||
[Analyze grammar]

tadapatyaṃ bhavānastu mā bhavānduṣkṛtaṃ pituḥ |
abhipattat kṛtaṃ karma loke dhīravigarhitam || 54 ||
[Analyze grammar]

kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃśca naḥ |
paurajānapadān sarvāṃstrātu sarvamidaṃ bhavān || 55 ||
[Analyze grammar]

kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam |
īdṛśaṃ vyāhataṃ karma na bhavān kartumarhati || 56 ||
[Analyze grammar]

atha kleśajameva tvaṃ dharmaṃ caritumicchasi |
dharmeṇa caturo varṇānpālayan kleśamāpnuhi || 57 ||
[Analyze grammar]

caturṇāmāśramāṇāṃ hi gārhasthyaṃ śreṣṭhamāśramam |
āhurdharmajña dharmajñāstaṃ kathaṃ tyaktumarhasi || 58 ||
[Analyze grammar]

śrutena bālaḥ sthānena janmanā bhavato hyaham |
sa kathaṃ pālayiṣyāmi bhūmiṃ bhavati tiṣṭhati || 59 ||
[Analyze grammar]

hīnabuddhiguṇo bālo hīnaḥ sthānena cāpyaham |
bhavatā ca vinā bhūto na vartayitumutsahe || 60 ||
[Analyze grammar]

idaṃ nikhilamavyagraṃ pitryaṃ rājyamakaṇṭakam |
anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ || 61 ||
[Analyze grammar]

ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ |
ṛtvijaḥ savasiṣṭhāśca mantravanmantrakovidāḥ || 62 ||
[Analyze grammar]

abhiṣiktastvamasmābhirayodhyāṃ pālane vraja |
vijitya tarasā lokānmarudbhiriva vāsavaḥ || 63 ||
[Analyze grammar]

ṛṇāni trīṇyapākurvandurhṛdaḥ sādhu nirdahan |
suhṛdastarpayan kāmaistvamevātrānuśādhi mām || 64 ||
[Analyze grammar]

adyārya muditāḥ santu suhṛdaste'bhiṣecane |
adya bhītāḥ pālayantāṃ durhṛdaste diśo daśa || 65 ||
[Analyze grammar]

ākrośaṃ mama mātuśca pramṛjya puruṣarṣabha |
adya tatra bhavantaṃ ca pitaraṃ rakṣa kilbiṣāt || 66 ||
[Analyze grammar]

śirasā tvābhiyāce'haṃ kuruṣva karuṇāṃ mayi |
bāndhaveṣu ca sarveṣu bhūteṣviva maheśvaraḥ || 67 ||
[Analyze grammar]

atha vā pṛṣṭhataḥ kṛtvā vanameva bhavānitaḥ |
gamiṣyati gamiṣyāmi bhavatā sārdhamapyaham || 68 ||
[Analyze grammar]

tathāpi rāmo bharatena tāmyata prasādyamānaḥ śirasā mahīpatiḥ |
na caiva cakre gamanāya sattvavānmatiṃ pitustadvacane pratiṣṭhitaḥ || 69 ||
[Analyze grammar]

tadadbhutaṃ sthairyamavekṣya rāghave samaṃ jano harṣamavāpa duḥkhitaḥ |
na yātyayodhyāmiti duḥkhito'bhavat sthirapratijñatvamavekṣya harṣitaḥ || 70 ||
[Analyze grammar]

tamṛtvijo naigamayūthavallabhāstathā visaṃjñāśrukalāśca mātaraḥ |
tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ praṇamya rāmaṃ ca yayācire saha || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 98

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: