Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam |
lakṣmaṇena saha bhrātrā praṣṭuṃ samupacakrame || 1 ||
[Analyze grammar]

kimetadiccheyamahaṃ śrotuṃ pravyāhṛtaṃ tvayā |
yasmāttvamāgato deśamimaṃ cīrajaṭājinī || 2 ||
[Analyze grammar]

yannimittamimaṃ deśaṃ kṛṣṇājinajaṭādharaḥ |
hitvā rājyaṃ praviṣṭastvaṃ tat sarvaṃ vaktumarhasi || 3 ||
[Analyze grammar]

ityuktaḥ kekayīputraḥ kākutsthena mahātmanā |
pragṛhya balavadbhūyaḥ prāñjalirvākyamabravīt || 4 ||
[Analyze grammar]

āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram |
gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ || 5 ||
[Analyze grammar]

striyā niyuktaḥ kaikeyyā mama mātrā paraṃtapa |
cakāra sumahat pāpamidamātmayaśoharam || 6 ||
[Analyze grammar]

sā rājyaphalamaprāpya vidhavā śokakarśitā |
patiṣyati mahāghore niraye jananī mama || 7 ||
[Analyze grammar]

tasya me dāsabhūtasya prasādaṃ kartumarhasi |
abhiṣiñcasva cādyaiva rājyena maghavāniva || 8 ||
[Analyze grammar]

imāḥ prakṛtayaḥ sarvā vidhavā māturaśca yāḥ |
tvat sakāśamanuprāptāḥ prasādaṃ kartumarhasi || 9 ||
[Analyze grammar]

tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada |
rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru || 10 ||
[Analyze grammar]

bhavatvavidhavā bhūmiḥ samagrā patinā tvayā |
śaśinā vimaleneva śāradī rajanī yathā || 11 ||
[Analyze grammar]

ebhiśca sacivaiḥ sārdhaṃ śirasā yācito mayā |
bhrātuḥ śiṣyasya dāsasya prasādaṃ kartumarhasi || 12 ||
[Analyze grammar]

tadidaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam |
pūjitaṃ puruṣavyāghra nātikramitumutsahe || 13 ||
[Analyze grammar]

evamuktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ |
rāmasya śirasā pādau jagrāha bharataḥ punaḥ || 14 ||
[Analyze grammar]

taṃ mattamiva mātaṅgaṃ niḥśvasantaṃ punaḥ punaḥ |
bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedamabravīt || 15 ||
[Analyze grammar]

kulīnaḥ sattvasaṃpannastejasvī caritavrataḥ |
rājyahetoḥ kathaṃ pāpamācarettvadvidho janaḥ || 16 ||
[Analyze grammar]

na doṣaṃ tvayi paśyāmi sūkṣmamapyari sūdana |
na cāpi jananīṃ bālyāttvaṃ vigarhitumarhasi || 17 ||
[Analyze grammar]

yāvat pitari dharmajña gauravaṃ lokasatkṛte |
tāvaddharmabhṛtāṃ śreṣṭha jananyāmapi gauravam || 18 ||
[Analyze grammar]

etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava |
mātā pitṛbhyāmukto'haṃ kathamanyat samācare || 19 ||
[Analyze grammar]

tvayā rājyamayodhyāyāṃ prāptavyaṃ lokasatkṛtam |
vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā || 20 ||
[Analyze grammar]

evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau |
vyādiśya ca mahātejā divaṃ daśaratho gataḥ || 21 ||
[Analyze grammar]

sa ca pramāṇaṃ dharmātmā rājā lokagurustava |
pitrā dattaṃ yathābhāgamupabhoktuṃ tvamarhasi || 22 ||
[Analyze grammar]

caturdaśa samāḥ saumya daṇḍakāraṇyamāśritaḥ |
upabhokṣye tvahaṃ dattaṃ bhāgaṃ pitrā mahātmanā || 23 ||
[Analyze grammar]

yadabravīnmāṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ |
tadeva manye paramātmano hitaṃ na sarvalokeśvarabhāvamavyayam || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 97

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: