Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

niviṣṭāyāṃ tu senāyāmutsuko bharatastadā |
jagāma bhrātaraṃ draṣṭuṃ śatrughnamanudarśayan || 1 ||
[Analyze grammar]

ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝrme śīghramānaya |
iti taritamagre sa jāgama guruvatsalaḥ || 2 ||
[Analyze grammar]

sumantrastvapi śatughnamadūrādanvapadyata |
rāmadārśanajastarṣo bharatasyeva tasya ca || 3 ||
[Analyze grammar]

gacchannevātha bharatastāpasālayasaṃsthitām |
bhrātuḥ parṇakuṭīṃ śrīmānuṭajaṃ ca dadarśa ha || 4 ||
[Analyze grammar]

śālāyāstvagratastasyā dadarśa bharatastadā |
kāṣṭāni cāvabhagnāni puṣpāṇyavacitāni ca || 5 ||
[Analyze grammar]

dadarśa ca vane tasminmahataḥ saṃcayān kṛtān |
mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt || 6 ||
[Analyze grammar]

gacchaneva mahābāhurdyutimānbharatastadā |
śatrughnaṃ cābravīddhṛṣṭastānamātyāṃśca sarvaśaḥ || 7 ||
[Analyze grammar]

manye prāptāḥ sma taṃ deśaṃ bharadvājo yamabravīt |
nātidūre hi manye'haṃ nadīṃ mandākinīmitaḥ || 8 ||
[Analyze grammar]

uccairbaddhāni cīrāṇi lakṣmaṇena bhavedayam |
abhijñānakṛtaḥ panthā vikāle gantumicchatā || 9 ||
[Analyze grammar]

idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām |
śailapārśve parikrāntamanyonyamabhigarjatām || 10 ||
[Analyze grammar]

yamevādhātumicchanti tāpasāḥ satataṃ vane |
tasyāsau dṛśyate dhūmaḥ saṃkulaḥ kṛṣṭavartmanaḥ || 11 ||
[Analyze grammar]

atrāhaṃ puruṣavyāghraṃ gurusatkārakāriṇam |
āryaṃ drakṣyāmi saṃhṛṣṭo maharṣimiva rāghavam || 12 ||
[Analyze grammar]

atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ |
mandākinīmanuprāptastaṃ janaṃ cedamabravīt || 13 ||
[Analyze grammar]

jagatyāṃ puruṣavyāghra āste vīrāsane rataḥ |
janendro nirjanaṃ prāpya dhinme janma sajīvitam || 14 ||
[Analyze grammar]

matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ |
sarān kāmānparityajya vane vasati rāghavaḥ || 15 ||
[Analyze grammar]

iti lokasamākruṣṭaḥ pādeṣvadya prasādayan |
rāmasya nipatiṣyāmi sītāyāśca punaḥ punaḥ || 16 ||
[Analyze grammar]

evaṃ sa vilapaṃstasmin vane daśarathātmajaḥ |
dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām || 17 ||
[Analyze grammar]

sālatālāśvakarṇānāṃ parṇairbahubhirāvṛtām |
viśālāṃ mṛdubhistīrṇāṃ kuśairvedimivādhvare || 18 ||
[Analyze grammar]

śakrāyudha nikāśaiśca kārmukairbhārasādhanaiḥ |
rukmapṛṣṭhairmahāsāraiḥ śobhitāṃ śatrubādhakaiḥ || 19 ||
[Analyze grammar]

arkaraśmipratīkāśairghoraistūṇīgataiḥ śaraiḥ |
śobhitāṃ dīptavadanaiḥ sarpairbhogavatīmiva || 20 ||
[Analyze grammar]

mahārajatavāsobhyāmasibhyāṃ ca virājitām |
rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām || 21 ||
[Analyze grammar]

godhāṅgulitrairāsāktaiścitraiḥ kāñcanabhūṣitaiḥ |
arisaṃghairanādhṛṣyāṃ mṛgaiḥ siṃhaguhāmiva || 22 ||
[Analyze grammar]

prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām |
dadarśa bharatastatra puṇyāṃ rāmaniveśane || 23 ||
[Analyze grammar]

nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum |
uṭaje rāmamāsīnāṃ jaṭāmaṇḍaladhāriṇam || 24 ||
[Analyze grammar]

taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasaṃ |
dadarśa rāmamāsīnamabhitaḥ pāvakopamam || 25 ||
[Analyze grammar]

siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam |
pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam || 26 ||
[Analyze grammar]

upaviṣṭaṃ mahābāhuṃ brahmāṇamiva śāśvatam |
sthaṇḍile darbhasasmtīrṇe sītayā lakṣmaṇena ca || 27 ||
[Analyze grammar]

taṃ dṛṣṭvā bharataḥ śrīmānduḥkhamohapariplutaḥ |
abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ || 28 ||
[Analyze grammar]

dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā |
aśaknuvandhārayituṃ dhairyādvacanamabravīt || 29 ||
[Analyze grammar]

yaḥ saṃsadi prakṛtibhirbhaved yukta upāsitum |
vanyairmṛgairupāsīnaḥ so'yamāste mamāgrajaḥ || 30 ||
[Analyze grammar]

vāsobhirbahusāhasrairyo mahātmā purocitaḥ |
mṛgājine so'yamiha pravaste dharmamācaran || 31 ||
[Analyze grammar]

adhārayad yo vividhāścitrāḥ sumanasastadā |
so'yaṃ jaṭābhāramimaṃ sahate rāghavaḥ katham || 32 ||
[Analyze grammar]

yasya yajñairyathādiṣṭairyukto dharmasya saṃcayaḥ |
śarīra kleśasaṃbhūtaṃ sa dharmaṃ parimārgate || 33 ||
[Analyze grammar]

candanena mahārheṇa yasyāṅgamupasevitam |
malena tasyāṅgamidaṃ kathamāryasya sevyate || 34 ||
[Analyze grammar]

mannimittamidaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ |
dhigjīvitaṃ nṛśaṃsasya mama lokavigarhitam || 35 ||
[Analyze grammar]

ityevaṃ vilapandīnaḥ prasvinnamukhapaṅkajaḥ |
pādāvaprāpya rāmasya papāta bharato rudan || 36 ||
[Analyze grammar]

duḥkhābhitapto bharato rājaputro mahābalaḥ |
uktvāryeti sakṛddīnaṃ punarnovāca kiṃ cana || 37 ||
[Analyze grammar]

bāṣpāpihita kaṇṭhaśca prekṣya rāmaṃ yaśasvinam |
āryetyevābhisaṃkruśya vyāhartuṃ nāśakattataḥ || 38 ||
[Analyze grammar]

śatrughnaścāpi rāmasya vavande caraṇau rudan |
tāv ubhau sa samāliṅgya rāmo'pyaśrūṇyavartayat || 39 ||
[Analyze grammar]

tataḥ sumantreṇa guhena caiva samīyatū rājasutāvaraṇye |
divākaraścaiva niśākaraśca yathāmbare śukrabṛhaspatibhyām || 40 ||
[Analyze grammar]

tānpārthivān vāraṇayūthapābhān samāgatāṃstatra mahatyaraṇye |
vanaukasaste'pi samīkṣya sarve'pyaśrūṇyamuñcanpravihāya harṣam || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 93

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: