Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam |
rāmastu parisāntvyātha vacanaṃ cedamabravīt || 1 ||
[Analyze grammar]

kimatra dhanuṣā kāryamasinā vā sacarmaṇā |
maheṣvāse mahāprājñe bharate svayamāgate || 2 ||
[Analyze grammar]

prāptakālaṃ yadeṣo'smānbharato draṣṭumicchati |
asmāsu manasāpyeṣa nāhitaṃ kiṃ cidācaret || 3 ||
[Analyze grammar]

vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim |
īdṛśaṃ vā bhayaṃ te'dya bharataṃ yo'tra śaṅkase || 4 ||
[Analyze grammar]

na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ |
ahaṃ hyapriyamuktaḥ syāṃ bharatasyāpriye kṛte || 5 ||
[Analyze grammar]

kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃ cidāpadi |
bhrātā vā bhrātaraṃ hanyāt saumitre prāṇamātmanaḥ || 6 ||
[Analyze grammar]

yadi rājyasya hetostvamimāṃ vācaṃ prabhāṣase |
vakṣyāmi bharataṃ dṛṣṭvā rājyamasmai pradīyatām || 7 ||
[Analyze grammar]

ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ |
rājyamasmai prayaccheti bāḍhamityeva vakṣyati || 8 ||
[Analyze grammar]

tathokto dharmaśīlena bhrātrā tasya hite rataḥ |
lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā || 9 ||
[Analyze grammar]

vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghavaḥ pratyuvāca ha |
eṣa manye mahābāhurihāsmāndraṣṭumāgataḥ || 10 ||
[Analyze grammar]

vanavāsamanudhyāya gṛhāya pratineṣyati |
imāṃ vāpyeśa vaidehīmatyantasukhasevinīm || 11 ||
[Analyze grammar]

etau tau saṃprakāśete gotravantau manoramau |
vāyuvegasamau vīra javanau turagottamau || 12 ||
[Analyze grammar]

sa eṣa sumahākāyaḥ kampate vāhinīmukhe |
nāgaḥ śatruṃjayo nāma vṛddhastātasya dhīmataḥ || 13 ||
[Analyze grammar]

avatīrya tu sālāgrāttasmāt sa samitiṃjayaḥ |
lakṣmaṇaḥ prāñjalirbhūtvā tasthau rāmasya pārśvataḥ || 14 ||
[Analyze grammar]

bharatenātha saṃdiṣṭā saṃmardo na bhavediti |
samantāttasya śailasya senāvāsamakalpayat || 15 ||
[Analyze grammar]

adhyardhamikṣvākucamūryojanaṃ parvatasya sā |
pārśve nyaviśadāvṛtya gajavājirathākulā || 16 ||
[Analyze grammar]

sā citrakūṭe bharatena senā dharmaṃ puraskṛtya vidhūya darpam |
prasādanārthaṃ raghunandanasya virocate nītimatā praṇītā || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 91

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: