Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha śailādviniṣkramya maithilīṃ kosaleśvaraḥ |
adarśayacchubhajalāṃ ramyāṃ mandākinīṃ nadīm || 1 ||
[Analyze grammar]

abravīcca varārohāṃ cārucandranibhānanām |
videharājasya sutāṃ rāmo rājīvalocanaḥ || 2 ||
[Analyze grammar]

vicitrapulināṃ ramyāṃ haṃsasārasasevitām |
kusumairupasaṃpannāṃ paśya mandākinīṃ nadīm || 3 ||
[Analyze grammar]

nānāvidhaistīraruhairvṛtāṃ puṣpaphaladrumaiḥ |
rājantīṃ rājarājasya nalinīmiva sarvataḥ || 4 ||
[Analyze grammar]

mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam |
tīrthāni ramaṇīyāni ratiṃ saṃjanayanti me || 5 ||
[Analyze grammar]

jaṭājinadharāḥ kāle valkalottaravāsasaḥ |
ṛṣayastvavagāhante nadīṃ mandākinīṃ priye || 6 ||
[Analyze grammar]

ādityamupatiṣṭhante niyamādūrdhvabāhavaḥ |
ete'pare viśālākṣi munayaḥ saṃśitavratāḥ || 7 ||
[Analyze grammar]

mārutoddhūta śikharaiḥ pranṛtta iva parvataḥ |
pādapaiḥ patrapuṣpāṇi sṛjadbhirabhito nadīm || 8 ||
[Analyze grammar]

kaccinmaṇinikāśodāṃ kaccit pulinaśālinīm |
kaccit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm || 9 ||
[Analyze grammar]

nirdhūtān vāyunā paśya vitatānpuṣpasaṃcayān |
poplūyamānānaparānpaśya tvaṃ jalamadhyagān || 10 ||
[Analyze grammar]

tāṃścātivalgu vacaso rathāṅgāhvayanā dvijāḥ |
adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ || 11 ||
[Analyze grammar]

darśanaṃ citrakūṭasya mandākinyāśca śobhane |
adhikaṃ puravāsācca manye ca tava darśanāt || 12 ||
[Analyze grammar]

vidhūtakaluṣaiḥ siddhaistapodamaśamānvitaiḥ |
nityavikṣobhita jalāṃ vihāhasva mayā saha || 13 ||
[Analyze grammar]

sakhīvacca vigāhasva sīte mandakinīmimām |
kamalānyavamajjantī puṣkarāṇi ca bhāmini || 14 ||
[Analyze grammar]

tvaṃ paurajanavadvyālānayodhyāmiva parvatam |
manyasva vanite nityaṃ sarayūvadimāṃ nadīm || 15 ||
[Analyze grammar]

lakṣmaṇaścaiva dharmātmā mannideśe vyavasthitaḥ |
tvaṃ cānukūlā vaidehi prītiṃ janayatho mama || 16 ||
[Analyze grammar]

upaspṛśaṃstriṣavaṇaṃ madhumūlaphalāśanaḥ |
nāyodhyāyai na rājyāya spṛhaye'dya tvayā saha || 17 ||
[Analyze grammar]

imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ |
supuṣpitaiḥ puṣpadharairalaṃkṛtāṃ na so'sti yaḥ syānna gatakramaḥ sukhī || 18 ||
[Analyze grammar]

itīva rāmo bahusaṃgataṃ vacaḥ priyā sahāyaḥ saritaṃ prati bruvan |
cacāra ramyaṃ nayanāñjanaprabhaṃ sa citrakūṭaṃ raghuvaṃśavardhanaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 89

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: