Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

dīrghakāloṣitastasmin girau girivanapriyaḥ |
videhyāḥ priyamākāṅkṣan svaṃ ca cittaṃ vilobhayan || 1 ||
[Analyze grammar]

atha dāśarathiścitraṃ citrakūṭamadarśayat |
bhāryāmamarasaṃkāśaḥ śacīmiva puraṃdaraḥ || 2 ||
[Analyze grammar]

na rājyādbhraṃśanaṃ bhadre na suhṛdbhirvinābhavaḥ |
mano me bādhate dṛṣṭvā ramaṇīyamimaṃ girim || 3 ||
[Analyze grammar]

paśyemamacalaṃ bhadre nānādvijagaṇāyutam |
śikharaiḥ khamivodviddhairdhātumadbhirvibhūṣitam || 4 ||
[Analyze grammar]

ke cid rajatasaṃkāśāḥ ke cit kṣatajasaṃnibhāḥ |
pītamāñjiṣṭhavarṇāśca ke cinmaṇivaraprabhāḥ || 5 ||
[Analyze grammar]

puṣyārkaketukābhāśca ke cijjyotī rasaprabhāḥ |
virājante'calendrasya deśā dhātuvibhūṣitāḥ || 6 ||
[Analyze grammar]

nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇairvṛtaḥ |
aduṣṭairbhātyayaṃ śailo bahupakṣisamākulaḥ || 7 ||
[Analyze grammar]

āmrajambvasanairlodhraiḥ priyālaiḥ panasairdhavaiḥ |
aṅkolairbhavyatiniśairbilvatindukaveṇubhiḥ || 8 ||
[Analyze grammar]

kāśmaryariṣṭavaraṇairmadhūkaistilakaistathā |
badaryāmalakairnīpairvetradhanvanabījakaiḥ || 9 ||
[Analyze grammar]

puṣpavadbhiḥ phalopetaiśchāyāvadbhirmanoramaiḥ |
evamādibhirākīrṇaḥ śriyaṃ puṣyatyayaṃ giriḥ || 10 ||
[Analyze grammar]

śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān |
kinnarāndvaṃdvaśo bhadre ramamāṇānmanasvinaḥ || 11 ||
[Analyze grammar]

śākhāvasaktān khaḍgāṃśca pravarāṇyambarāṇi ca |
paśya vidyādharastrīṇāṃ krīḍeddeśānmanoramān || 12 ||
[Analyze grammar]

jalaprapātairudbhedairniṣyandaiśca kva cit kva cit |
sravadbhirbhātyayaṃ śailaḥ sravanmada iva dvipaḥ || 13 ||
[Analyze grammar]

guhāsamīraṇo gandhānnānāpuṣpabhavān vahan |
ghrāṇatarpaṇamabhyetya kaṃ naraṃ na praharṣayet || 14 ||
[Analyze grammar]

yadīha śarado'nekāstvayā sārdhamanindite |
lakṣmaṇena ca vatsyāmi na māṃ śokaḥ pradhakṣyati || 15 ||
[Analyze grammar]

bahupuṣpaphale ramye nānādvijagaṇāyute |
vicitraśikhare hyasmin ratavānasmi bhāmini || 16 ||
[Analyze grammar]

anena vanavāsena mayā prāptaṃ phaladvayam |
pituścānṛṇatā dharme bharatasya priyaṃ tathā || 17 ||
[Analyze grammar]

vaidehi ramase kacciccitrakūṭe mayā saha |
paśyantī vividhānbhāvānmanovākkāyasaṃyatān || 18 ||
[Analyze grammar]

idamevāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare |
vanavāsaṃ bhavārthāya pretya me prapitāmahāḥ || 19 ||
[Analyze grammar]

śilāḥ śailasya śobhante viśālāḥ śataśo'bhitaḥ |
bahulā bahulairvarṇairnīlapītasitāruṇaiḥ || 20 ||
[Analyze grammar]

niśi bhāntyacalendrasya hutāśanaśikhā iva |
oṣadhyaḥ svaprabhā lakṣmyā bhrājamānāḥ sahasraśaḥ || 21 ||
[Analyze grammar]

ke cit kṣayanibhā deśāḥ ke cidudyānasaṃnibhāḥ |
ke cidekaśilā bhānti parvatasyāsya bhāmini || 22 ||
[Analyze grammar]

bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ |
citrakūṭasya kūṭo'sau dṛśyate sarvataḥ śivaḥ || 23 ||
[Analyze grammar]

kuṣṭhapuṃnāgatagarabhūrjapatrottaracchadān |
kāmināṃ svāstarānpaśya kuśeśayadalāyutān || 24 ||
[Analyze grammar]

mṛditāścāpaviddhāśca dṛśyante kamalasrajaḥ |
kāmibhirvanite paśya phalāni vividhāni ca || 25 ||
[Analyze grammar]

vasvaukasārāṃ nalinīmatyetīvottarān kurūn |
parvataścitrakūṭo'sau bahumūlaphalodakaḥ || 26 ||
[Analyze grammar]

imaṃ tu kālaṃ vanite vijahrivāṃstvayā ca sīte saha lakṣmaṇena ca |
ratiṃ prapatsye kuladharmavardhinīṃ satāṃ pathi svairniyamaiḥ paraiḥ sthitaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 88

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: