Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ |
arditā yūthapā mattāḥ sayūthāḥ saṃpradudruvuḥ || 1 ||
[Analyze grammar]

ṛkṣāḥ pṛṣatasaṃghāśca ruravaśca samantataḥ |
dṛśyante vanarājīṣu giriṣvapi nadīṣu ca || 2 ||
[Analyze grammar]

sa saṃpratasthe dharmātmā prīto daśarathātmajaḥ |
vṛto mahatyā nādinyā senayā caturaṅgayā || 3 ||
[Analyze grammar]

sāgaraughanibhā senā bharatasya mahātmanaḥ |
mahīṃ saṃchādayāmāsa prāvṛṣi dyāmivāmbudaḥ || 4 ||
[Analyze grammar]

turaṃgaughairavatatā vāraṇaiśca mahājavaiḥ |
anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ || 5 ||
[Analyze grammar]

sa yātvā dūramadhvānaṃ supariśrānta vāhanaḥ |
uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam || 6 ||
[Analyze grammar]

yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā |
vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yamabravīt || 7 ||
[Analyze grammar]

ayaṃ giriścitrakūṭastathā mandākinī nadī |
etat prakāśate dūrānnīlameghanibhaṃ vanam || 8 ||
[Analyze grammar]

gireḥ sānūni ramyāṇi citrakūṭasya saṃprati |
vāraṇairavamṛdyante māmakaiḥ parvatopamaiḥ || 9 ||
[Analyze grammar]

muñcanti kusumānyete nagāḥ parvatasānuṣu |
nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ || 10 ||
[Analyze grammar]

kinnarācaritoddeśaṃ paśya śatrughna parvatam |
hayaiḥ samantādākīrṇaṃ makarairiva sāgaram || 11 ||
[Analyze grammar]

ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ |
vāyupraviddhāḥ śaradi megharājya ivāmbare || 12 ||
[Analyze grammar]

kurvanti kusumāpīḍāñ śiraḥsu surabhīnamī |
meghaprakāśaiḥ phalakairdākṣiṇātyā yathā narāḥ || 13 ||
[Analyze grammar]

niṣkūjamiva bhūtvedaṃ vanaṃ ghorapradarśanam |
ayodhyeva janākīrṇā saṃprati pratibhāti mā || 14 ||
[Analyze grammar]

khurairudīrito reṇurdivaṃ pracchādya tiṣṭhati |
taṃ vahatyanilaḥ śīghraṃ kurvanniva mama priyam || 15 ||
[Analyze grammar]

syandanāṃsturagopetān sūtamukhyairadhiṣṭhitān |
etān saṃpatataḥ śīghraṃ paśya śatrughna kānane || 16 ||
[Analyze grammar]

etān vitrāsitānpaśya barhiṇaḥ priyadarśanān |
etamāviśataḥ śailamadhivāsaṃ patatriṇām || 17 ||
[Analyze grammar]

atimātramayaṃ deśo manojñaḥ pratibhāti mā |
tāpasānāṃ nivāso'yaṃ vyaktaṃ svargapatho yathā || 18 ||
[Analyze grammar]

mṛgā mṛgībhiḥ sahitā bahavaḥ pṛṣatā vane |
manojña rūpā lakṣyante kusumairiva citritaḥ || 19 ||
[Analyze grammar]

sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam |
yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau || 20 ||
[Analyze grammar]

bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ |
viviśustadvanaṃ śūrā dhūmaṃ ca dadṛśustataḥ || 21 ||
[Analyze grammar]

te samālokya dhūmāgramūcurbharatamāgatāḥ |
nāmanuṣye bhavatyagnirvyaktamatraiva rāghavau || 22 ||
[Analyze grammar]

atha nātra naravyāghrau rājaputrau paraṃtapau |
anye rāmopamāḥ santi vyaktamatra tapasvinaḥ || 23 ||
[Analyze grammar]

tacchrutvā bharatasteṣāṃ vacanaṃ sādhu saṃmatam |
sainyānuvāca sarvāṃstānamitrabalamardanaḥ || 24 ||
[Analyze grammar]

yattā bhavantastiṣṭhantu neto gantavyamagrataḥ |
ahameva gamiṣyāmi sumantro gurureva ca || 25 ||
[Analyze grammar]

evamuktāstataḥ sarve tatra tasthuḥ samantataḥ |
bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhat || 26 ||
[Analyze grammar]

vyavasthitā yā bharatena sā camūrnirīkṣamāṇāpi ca dhūmamagrataḥ |
babhūva hṛṣṭā nacireṇa jānatī priyasya rāmasya samāgamaṃ tadā || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 87

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: