Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato niviṣṭāṃ dhvajinīṃ gaṅgāmanvāśritāṃ nadīm |
niṣādarājo dṛṣṭvaiva jñātīn saṃtvarito'bravīt || 1 ||
[Analyze grammar]

mahatīyamataḥ senā sāgarābhā pradṛśyate |
nāsyāntamavagacchāmi manasāpi vicintayan || 2 ||
[Analyze grammar]

sa eṣa hi mahākāyaḥ kovidāradhvajo rathe |
bandhayiṣyati vā dāśānatha vāsmān vadhiṣyati || 3 ||
[Analyze grammar]

atha dāśarathiṃ rāmaṃ pitrā rājyādvivāsitam |
bharataḥ kaikeyīputro hantuṃ samadhigacchati || 4 ||
[Analyze grammar]

bhartā caiva sakhā caiva rāmo dāśarathirmama |
tasyārthakāmāḥ saṃnaddhā gaṅgānūpe'tra tiṣṭhata || 5 ||
[Analyze grammar]

tiṣṭhantu sarvadāśāśca gaṅgāmanvāśritā nadīm |
balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ || 6 ||
[Analyze grammar]

nāvāṃ śatānāṃ pañcānāṃ kaivartānāṃ śataṃ śatam |
saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantvatyabhyacodayat || 7 ||
[Analyze grammar]

yadā tuṣṭastu bharato rāmasyeha bhaviṣyati |
seyaṃ svastimayī senā gaṅgāmadya tariṣyati || 8 ||
[Analyze grammar]

ityuktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca |
abhicakrāma bharataṃ niṣādādhipatirguhaḥ || 9 ||
[Analyze grammar]

tamāyāntaṃ tu saṃprekṣya sūtaputraḥ pratāpavān |
bharatāyācacakṣe'tha vinayajño vinītavat || 10 ||
[Analyze grammar]

eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ |
kuśalo daṇḍakāraṇye vṛddho bhrātuśca te sakhā || 11 ||
[Analyze grammar]

tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ |
asaṃśayaṃ vijānīte yatra tau rāmalakṣmaṇau || 12 ||
[Analyze grammar]

etattu vacanaṃ śrutvā sumantrādbharataḥ śubham |
uvāca vacanaṃ śīghraṃ guhaḥ paśyatu māmiti || 13 ||
[Analyze grammar]

labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ |
āgamya bharataṃ prahvo guho vacanamabravīt || 14 ||
[Analyze grammar]

niṣkuṭaścaiva deśo'yaṃ vañcitāścāpi te vayam |
nivedayāmaste sarve svake dāśakule vasa || 15 ||
[Analyze grammar]

asti mūlaṃ phalaṃ caiva niṣādaiḥ samupāhṛtam |
ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat || 16 ||
[Analyze grammar]

āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm |
arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 78

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: