Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atra yātrāṃ samīhantaṃ śatrughno lakṣmaṇānujaḥ |
bharataṃ śokasaṃtaptamidaṃ vacanamabravīt || 1 ||
[Analyze grammar]

gatiryaḥ sarvabhūtānāṃ duḥkhe kiṃ punarātmanaḥ |
sa rāmaḥ sattva saṃpannaḥ striyā pravrājito vanam || 2 ||
[Analyze grammar]

balavān vīrya saṃpanno lakṣmaṇo nāma yo'pyasau |
kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham || 3 ||
[Analyze grammar]

pūrvameva tu nigrāhyaḥ samavekṣya nayānayau |
utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ || 4 ||
[Analyze grammar]

iti saṃbhāṣamāṇe tu śatrughne lakṣmaṇānuje |
prāgdvāre'bhūttadā kubjā sarvābharaṇabhūṣitā || 5 ||
[Analyze grammar]

liptā candanasāreṇa rājavastrāṇi bibhratī |
mekhalā dāmabhiścitrai rajjubaddheva vānarī || 6 ||
[Analyze grammar]

tāṃ samīkṣya tadā dvāḥstho bhṛśaṃ pāpasya kāriṇīm |
gṛhītvākaruṇaṃ kubjāṃ śatrughnāya nyavedayat || 7 ||
[Analyze grammar]

yasyāḥ kṛte vane rāmo nyastadehaśca vaḥ pitā |
seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati || 8 ||
[Analyze grammar]

śatrughnaśca tadājñāya vacanaṃ bhṛśaduḥkhitaḥ |
antaḥpuracarān sarvānityuvāca dhṛtavrataḥ || 9 ||
[Analyze grammar]

tīvramutpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ |
yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalamaśnutām || 10 ||
[Analyze grammar]

evamuktā ca tenāśu sakhī janasamāvṛtā |
gṛhītā balavat kubjā sā tadgṛhamanādayat || 11 ||
[Analyze grammar]

tataḥ subhṛśa saṃtaptastasyāḥ sarvaḥ sakhījanaḥ |
kruddhamājñāya śatrughnaṃ vyapalāyata sarvaśaḥ || 12 ||
[Analyze grammar]

amantrayata kṛtsnaśca tasyāḥ sarvasakhījanaḥ |
yathāyaṃ samupakrānto niḥśeṣaṃ naḥ kariṣyati || 13 ||
[Analyze grammar]

sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm |
kausalyāṃ śaraṇaṃ yāmaḥ sā hi no'stu dhruvā gatiḥ || 14 ||
[Analyze grammar]

sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ |
vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale || 15 ||
[Analyze grammar]

tasyā hyākṛṣyamāṇāyā mantharāyāstatastataḥ |
citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tadvyaśīryata || 16 ||
[Analyze grammar]

tena bhāṇḍena saṃkīrṇaṃ śrīmadrājaniveśanam |
aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā || 17 ||
[Analyze grammar]

sa balī balavat krodhādgṛhītvā puruṣarṣabhaḥ |
kaikeyīmabhinirbhartsya babhāṣe paruṣaṃ vacaḥ || 18 ||
[Analyze grammar]

tairvākyaiḥ paruṣairduḥkhaiḥ kaikeyī bhṛśaduḥkhitā |
śatrughna bhayasaṃtrastā putraṃ śaraṇamāgatā || 19 ||
[Analyze grammar]

tāṃ prekṣya bharataḥ kruddhaṃ śatrughnamidamabravīt |
avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatāmiti || 20 ||
[Analyze grammar]

hanyāmahamimāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm |
yadi māṃ dhārmiko rāmo nāsūyenmātṛghātakam || 21 ||
[Analyze grammar]

imāmapi hatāṃ kubjāṃ yadi jānāti rāghavaḥ |
tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam || 22 ||
[Analyze grammar]

bharatasya vacaḥ śrutvā śatrughno lakṣmaṇānujaḥ |
nyavartata tato roṣāttāṃ mumoca ca mantharām || 23 ||
[Analyze grammar]

sā pādamūle kaikeyyā mantharā nipapāta ha |
niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca || 24 ||
[Analyze grammar]

śatrughnavikṣepavimūḍhasaṃjñāṃ samīkṣya kubjāṃ bharatasya mātā |
śanaiḥ samāśvāsayadārtarūpāṃ krauñcīṃ vilagnāmiva vīkṣamāṇām || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 72

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: