Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato daśāhe'tigate kṛtaśauco nṛpātmajaḥ |
dvādaśe'hani saṃprāpte śrāddhakarmāṇyakārayat || 1 ||
[Analyze grammar]

brāhmaṇebhyo dadau ratnaṃ dhanamannaṃ ca puṣkalam |
bāstikaṃ bahuśuklaṃ ca gāścāpi śataśastathā || 2 ||
[Analyze grammar]

dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca |
brāhmaṇebhyo dadau putro rājñastasyaurdhvadaihikam || 3 ||
[Analyze grammar]

tataḥ prabhātasamaye divase'tha trayodaśe |
vilalāpa mahābāhurbharataḥ śokamūrchitaḥ || 4 ||
[Analyze grammar]

śabdāpihitakaṇṭhaśca śodhanārthamupāgataḥ |
citāmūle piturvākyamidamāha suduḥkhitaḥ || 5 ||
[Analyze grammar]

tāta yasminniṣṛṣṭo'haṃ tvayā bhrātari rāghave |
tasmin vanaṃ pravrajite śūnye tyakto'smyahaṃ tvayā || 6 ||
[Analyze grammar]

yathāgatiranāthāyāḥ putraḥ pravrājito vanam |
tāmambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa || 7 ||
[Analyze grammar]

dṛṣṭvā bhasmāruṇaṃ tacca dagdhāsthisthānamaṇḍalam |
pituḥ śarīra nirvāṇaṃ niṣṭanan viṣasāda ha || 8 ||
[Analyze grammar]

sa tu dṛṣṭvā rudandīnaḥ papāta dharaṇītale |
utthāpyamānaḥ śakrasya yantra dhvaja iva cyutaḥ || 9 ||
[Analyze grammar]

abhipetustataḥ sarve tasyāmātyāḥ śucivratam |
antakāle nipatitaṃ yayātimṛṣayo yathā || 10 ||
[Analyze grammar]

śatrughnaścāpi bharataṃ dṛṣṭvā śokapariplutam |
visaṃjño nyapatadbhūmau bhūmipālamanusmaran || 11 ||
[Analyze grammar]

unmatta iva niścetā vilalāpa suduḥkhitaḥ |
smṛtvā piturguṇāṅgāni tāni tāni tadā tadā || 12 ||
[Analyze grammar]

mantharā prabhavastīvraḥ kaikeyīgrāhasaṃkulaḥ |
varadānamayo'kṣobhyo'majjayacchokasāgaraḥ || 13 ||
[Analyze grammar]

sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā |
kva tāta bharataṃ hitvā vilapantaṃ gato bhavān || 14 ||
[Analyze grammar]

nanu bhojyeṣu pāneṣu vastreṣvābharaṇeṣu ca |
pravārayasi naḥ sarvāṃstannaḥ ko'dya kariṣyati || 15 ||
[Analyze grammar]

avadāraṇa kāle tu pṛthivī nāvadīryate |
vihīnā yā tvayā rājñā dharmajñena mahātmanā || 16 ||
[Analyze grammar]

pitari svargamāpanne rāme cāraṇyamāśrite |
kiṃ me jīvita sāmarthyaṃ pravekṣyāmi hutāśanam || 17 ||
[Analyze grammar]

hīno bhrātrā ca pitrā ca śūnyāmikṣvākupālitām |
ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam || 18 ||
[Analyze grammar]

tayorvilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat |
bhṛśamārtatarā bhūyaḥ sarva evānugāminaḥ || 19 ||
[Analyze grammar]

tato viṣaṇṇau śrāntau ca śatrughnabharatāv ubhau |
dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāvivarṣabhau || 20 ||
[Analyze grammar]

tataḥ prakṛtimān vaidyaḥ pitureṣāṃ purohitaḥ |
vasiṣṭho bharataṃ vākyamutthāpya tamuvāca ha || 21 ||
[Analyze grammar]

trīṇi dvandvāni bhūteṣu pravṛttānyaviśeṣataḥ |
teṣu cāparihāryeṣu naivaṃ bhavitumarhati || 22 ||
[Analyze grammar]

sumantraścāpi śatrughnamutthāpyābhiprasādya ca |
śrāvayāmāsa tattvajñaḥ sarvabhūtabhavābhavau || 23 ||
[Analyze grammar]

utthitau tau naravyāghrau prakāśete yaśasvinau |
varṣātapapariklinnau pṛthagindradhvajāviva || 24 ||
[Analyze grammar]

aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau |
amātyāstvarayanti sma tanayau cāparāḥ kriyāḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 71

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: