Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha rātryāṃ vyatītāyāṃ prātarevāpare'hani |
bandinaḥ paryupātiṣṭhaṃstat pārthivaniveśanam || 1 ||
[Analyze grammar]

tataḥ śucisamācārāḥ paryupasthāna kovidaḥ |
strīvarṣavarabhūyiṣṭhā upatasthuryathāpuram || 2 ||
[Analyze grammar]

haricandanasaṃpṛktamudakaṃ kāñcanairghaṭaiḥ |
āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi || 3 ||
[Analyze grammar]

maṅgalālambhanīyāni prāśanīyānupaskarān |
upaninyustathāpyanyāḥ kumārī bahulāḥ striyaḥ || 4 ||
[Analyze grammar]

atha yāḥ kosalendrasya śayanaṃ pratyanantarāḥ |
tāḥ striyastu samāgamya bhartāraṃ pratyabodhayan || 5 ||
[Analyze grammar]

tā vepathuparītāśca rājñaḥ prāṇeṣu śaṅkitāḥ |
pratisrotastṛṇāgrāṇāṃ sadṛśaṃ saṃcakampire || 6 ||
[Analyze grammar]

atha saṃvepamanānāṃ strīṇāṃ dṛṣṭvā ca pārthivam |
yattadāśaṅkitaṃ pāpaṃ tasya jajñe viniścayaḥ || 7 ||
[Analyze grammar]

tataḥ pracukruśurdīnāḥ sasvaraṃ tā varāṅganāḥ |
kareṇava ivāraṇye sthānapracyutayūthapāḥ || 8 ||
[Analyze grammar]

tāsāmākranda śabdena sahasodgatacetane |
kausalyā ca sumitrāca tyaktanidre babhūvatuḥ || 9 ||
[Analyze grammar]

kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam |
hā nātheti parikruśya petaturdharaṇītale || 10 ||
[Analyze grammar]

sā kosalendraduhitā veṣṭamānā mahītale |
na babhrāja rajodhvastā tāreva gaganacyutā || 11 ||
[Analyze grammar]

tat samuttrastasaṃbhrāntaṃ paryutsukajanākulam |
sarvatastumulākrandaṃ paritāpārtabāndhavam || 12 ||
[Analyze grammar]

sadyo nipatitānandaṃ dīnaviklavadarśanam |
babhūva naradevasya sadma diṣṭāntamīyuṣaḥ || 13 ||
[Analyze grammar]

atītamājñāya tu pārthivarṣabhaṃ yaśasvinaṃ saṃparivārya patnayaḥ |
bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapannanāthavat || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 59

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: