Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ |
dharaṇyāṃ gatasattveva kausalyā sūtamabravīt || 1 ||
[Analyze grammar]

naya māṃ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ |
tān vinā kṣaṇamapyatra jīvituṃ notsahe hyaham || 2 ||
[Analyze grammar]

nivartaya rathaṃ śīghraṃ daṇḍakānnaya māmapi |
atha tānnānugacchāmi gamiṣyāmi yamakṣayam || 3 ||
[Analyze grammar]

bāṣpavegaupahatayā sa vācā sajjamānayā |
idamāśvāsayandevīṃ sūtaḥ prāñjalirabravīt || 4 ||
[Analyze grammar]

tyaja śokaṃ ca mohaṃ ca saṃbhramaṃ duḥkhajaṃ tathā |
vyavadhūya ca saṃtāpaṃ vane vatsyati rāghavaḥ || 5 ||
[Analyze grammar]

lakṣmaṇaścāpi rāmasya pādau paricaran vane |
ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ || 6 ||
[Analyze grammar]

vijane'pi vane sītā vāsaṃ prāpya gṛheṣviva |
visrambhaṃ labhate'bhītā rāme saṃnyasta mānasā || 7 ||
[Analyze grammar]

nāsyā dainyaṃ kṛtaṃ kiṃ cit susūkṣmamapi lakṣaye |
uciteva pravāsānāṃ vaidehī pratibhāti mā || 8 ||
[Analyze grammar]

nagaropavanaṃ gatvā yathā sma ramate purā |
tathaiva ramate sītā nirjaneṣu vaneṣvapi || 9 ||
[Analyze grammar]

bāleva ramate sītā bālacandranibhānanā |
rāmā rāme hyadīnātmā vijane'pi vane satī || 10 ||
[Analyze grammar]

tadgataṃ hṛdayaṃ hyasyāstadadhīnaṃ ca jīvitam |
ayodhyāpi bhavettasyā rāma hīnā tathā vanam || 11 ||
[Analyze grammar]

pathi pṛcchati vaidehī grāmāṃśca nagarāṇi ca |
gatiṃ dṛṣṭvā nadīnāṃ ca pādapān vividhānapi || 12 ||
[Analyze grammar]

adhvanā vāta vegena saṃbhrameṇātapena ca |
na hi gacchati vaidehyāścandrāṃśusadṛśī prabhā || 13 ||
[Analyze grammar]

sadṛśaṃ śatapatrasya pūrṇacandropamaprabham |
vadanaṃ tadvadānyāyā vaidehyā na vikampate || 14 ||
[Analyze grammar]

alaktarasaraktābhāvalaktarasavarjitau |
adyāpi caraṇau tasyāḥ padmakośasamaprabhau || 15 ||
[Analyze grammar]

nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī |
idānīmapi vaidehī tadrāgā nyastabhūṣaṇā || 16 ||
[Analyze grammar]

gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanamāśritā |
nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā || 17 ||
[Analyze grammar]

na śocyāste na cātmā te śocyo nāpi janādhipaḥ |
idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam || 18 ||
[Analyze grammar]

vidhūya śokaṃ parihṛṣṭamānasā maharṣiyāte pathi suvyavasthitāḥ |
vane ratā vanyaphalāśanāḥ pituḥ śubhāṃ pratijñāṃ paripālayanti te || 19 ||
[Analyze grammar]

tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā |
na caiva devī virarāma kūjitāt priyeti putreti ca rāghaveti ca || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 54

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: