Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

mama tvaśvā nivṛttasya na prāvartanta vartmani |
uṣṇamaśru vimuñcanto rāme saṃprasthite vanam || 1 ||
[Analyze grammar]

ubhābhyāṃ rājaputrābhyāmatha kṛtvāhamajñalim |
prasthito rathamāsthāya tadduḥkhamapi dhārayan || 2 ||
[Analyze grammar]

guheva sārdhaṃ tatraiva sthito'smi divasānbahūn |
āśayā yadi māṃ rāmaḥ punaḥ śabdāpayediti || 3 ||
[Analyze grammar]

viṣaye te mahārāja rāmavyasanakarśitāḥ |
api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ || 4 ||
[Analyze grammar]

na ca sarpanti sattvāni vyālā na prasaranti ca |
rāmaśokābhibhūtaṃ tanniṣkūjamabhavadvanam || 5 ||
[Analyze grammar]

līnapuṣkarapatrāśca narendra kaluṣodakāḥ |
saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ || 6 ||
[Analyze grammar]

jalajāni ca puṣpāṇi mālyāni sthalajāni ca |
nādya bhāntyalpagandhīni phalāni ca yathā puram || 7 ||
[Analyze grammar]

praviśantamayodhyāṃ māṃ na kaścidabhinandati |
narā rāmamapaśyanto niḥśvasanti muhurmuhuḥ || 8 ||
[Analyze grammar]

harmyairvimānaiḥ prāsādairavekṣya rathamāgatam |
hāhākārakṛtā nāryo rāmādarśanakarśitāḥ || 9 ||
[Analyze grammar]

āyatairvimalairnetrairaśruvegapariplutaiḥ |
anyonyamabhivīkṣante vyaktamārtatarāḥ striyaḥ || 10 ||
[Analyze grammar]

nāmitrāṇāṃ na mitrāṇāmudāsīnajanasya ca |
ahamārtatayā kaṃ cidviśeṣaṃ nopalakṣaye || 11 ||
[Analyze grammar]

aprahṛṣṭamanuṣyā ca dīnanāgaturaṃgamā |
ārtasvaraparimlānā viniḥśvasitaniḥsvanā || 12 ||
[Analyze grammar]

nirānandā mahārāja rāmapravrājanātulā |
kausalyā putra hīneva ayodhyā pratibhāti mā || 13 ||
[Analyze grammar]

sūtasya vacanaṃ śrutvā vācā paramadīnayā |
bāṣpopahatayā rājā taṃ sūtamidamabravīt || 14 ||
[Analyze grammar]

kaikeyyā viniyuktena pāpābhijanabhāvayā |
mayā na mantrakuśalairvṛddhaiḥ saha samarthitam || 15 ||
[Analyze grammar]

na suhṛdbhirna cāmātyairmantrayitvā na naigamaiḥ |
mayāyamarthaḥ saṃmohāt strīhetoḥ sahasā kṛtaḥ || 16 ||
[Analyze grammar]

bhavitavyatayā nūnamidaṃ vā vyasanaṃ mahat |
kulasyāsya vināśāya prāptaṃ sūta yadṛcchayā || 17 ||
[Analyze grammar]

sūta yadyasti te kiṃ cinmayāpi sukṛtaṃ kṛtam |
tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ saṃtvarayanti mām || 18 ||
[Analyze grammar]

yad yad yāpi mamaivājñā nivartayatu rāghavam |
na śakṣyāmi vinā rāma muhūrtamapi jīvitum || 19 ||
[Analyze grammar]

atha vāpi mahābāhurgato dūraṃ bhaviṣyati |
māmeva rathamāropya śīghraṃ rāmāya darśaya || 20 ||
[Analyze grammar]

vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ |
yadi jīvāmi sādhvenaṃ paśyeyaṃ saha sītayā || 21 ||
[Analyze grammar]

lohitākṣaṃ mahābāhumāmuktamaṇikuṇḍalam |
rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam || 22 ||
[Analyze grammar]

ato nu kiṃ duḥkhataraṃ yo'hamikṣvākunandanam |
imāmavasthāmāpanno neha paśyāmi rāghavam || 23 ||
[Analyze grammar]

hā rāma rāmānuja hā hā vaidehi tapasvinī |
na māṃ jānīta duḥkhena mriyamāṇamanāthavat |
dustaro jīvatā devi mayāyaṃ śokasāgaraḥ || 24 ||
[Analyze grammar]

aśobhanaṃ yo'hamihādya rāghavaṃ didṛkṣamāṇo na labhe salakṣmaṇam |
itīva rājā vilapanmahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ || 25 ||
[Analyze grammar]

iti vilapati pārthive pranaṣṭe karuṇataraṃ dviguṇaṃ ca rāmahetoḥ |
vacanamanuniśamya tasya devī bhayamagamat punareva rāmamātā || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 53

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: