Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha rātryāṃ vyatītāyāmavasuptamanantaram |
prabodhayāmāsa śanairlakṣmaṇaṃ raghunandanaḥ || 1 ||
[Analyze grammar]

saumitre śṛṇu vanyānāṃ valgu vyāharatāṃ svanam |
saṃpratiṣṭhāmahe kālaḥ prasthānasya paraṃtapa || 2 ||
[Analyze grammar]

sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ |
jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam || 3 ||
[Analyze grammar]

tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam |
panthānamṛṣiṇoddiṣṭaṃ citrakūṭasya taṃ yayuḥ || 4 ||
[Analyze grammar]

tataḥ saṃprasthitaḥ kāle rāmaḥ saumitriṇā saha |
sītāṃ kamalapatrākṣīmidaṃ vacanamabravīt || 5 ||
[Analyze grammar]

ādīptāniva vaidehi sarvataḥ puṣpitānnagān |
svaiḥ puṣpaiḥ kiṃśukānpaśya mālinaḥ śiśirātyaye || 6 ||
[Analyze grammar]

paśya bhallātakānphullānnarairanupasevitān |
phalapatrairavanatānnūnaṃ śakṣyāmi jīvitum || 7 ||
[Analyze grammar]

paśya droṇapramāṇāni lambamānāni lakṣmaṇa |
madhūni madhukārībhiḥ saṃbhṛtāni nage nage || 8 ||
[Analyze grammar]

eṣa krośati natyūhastaṃ śikhī pratikūjati |
ramaṇīye vanoddeśe puṣpasaṃstarasaṃkaṭe || 9 ||
[Analyze grammar]

mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam |
citrakūṭamimaṃ paśya pravṛddhaśikharaṃ girim || 10 ||
[Analyze grammar]

tatastau pādacāreṇa gacchantau saha sītayā |
ramyamāsedatuḥ śailaṃ citrakūṭaṃ manoramam || 11 ||
[Analyze grammar]

taṃ tu parvatamāsādya nānāpakṣigaṇāyutam |
ayaṃ vāso bhavettāvadatra saumya ramemahi || 12 ||
[Analyze grammar]

lakṣmaṇānaya dārūṇi dṛḍhāni ca varāṇi ca |
kuruṣvāvasathaṃ saumya vāse me'bhirataṃ manaḥ || 13 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā saumitrirvividhāndrumān |
ājahāra tataścakre parṇa śālāmariṃ dama || 14 ||
[Analyze grammar]

śuśrūṣamāṇamekāgramidaṃ vacanamabravīt |
aiṇeyaṃ māṃsamāhṛtya śālāṃ yakṣyāmahe vayam || 15 ||
[Analyze grammar]

sa lakṣmaṇaḥ kṛṣṇamṛgaṃ hatvā medhyaṃ patāpavān |
atha cikṣepa saumitriḥ samiddhe jātavedasi || 16 ||
[Analyze grammar]

taṃ tu pakvaṃ samājñāya niṣṭaptaṃ chinnaśoṇitam |
lakṣmaṇaḥ puruṣavyāghramatha rāghavamabravīt || 17 ||
[Analyze grammar]

ayaṃ kṛṣṇaḥ samāptāṅgaḥ śṛtaḥ kṛṣṇa mṛgo yathā |
devatā devasaṃkāśa yajasva kuśalo hyasi || 18 ||
[Analyze grammar]

rāmaḥ snātvā tu niyato guṇavāñjapyakovidaḥ |
pāpasaṃśamanaṃ rāmaścakāra balimuttamam || 19 ||
[Analyze grammar]

tāṃ vṛkṣaparṇacchadanāṃ manojñāṃ yathāpradeśaṃ sukṛtāṃ nivātām |
vāsāya sarve viviśuḥ sametāḥ sabhāṃ yathā deva gaṇāḥ sudharmām || 20 ||
[Analyze grammar]

anekanānāmṛgapakṣisaṃkule vicitrapuṣpastabalairdrumairyute |
vanottame vyālamṛgānunādite tathā vijahruḥ susukhaṃ jitendriyāḥ || 21 ||
[Analyze grammar]

suramyamāsādya tu citrakūṭaṃ nadīṃ ca tāṃ mālyavatīṃ sutīrthām |
nananda hṛṣṭo mṛgapakṣijuṣṭāṃ jahau ca duḥkhaṃ puravipravāsāt || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 50

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: