Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

anuraktā mahātmānaṃ rāmaṃ satyaparakramam |
anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ || 1 ||
[Analyze grammar]

nivartite'pi ca balāt suhṛdvarge ca rājini |
naiva te saṃnyavartanta rāmasyānugatā ratham || 2 ||
[Analyze grammar]

ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ |
babhūva guṇasaṃpannaḥ pūrṇacandra iva priyaḥ || 3 ||
[Analyze grammar]

sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhistadā |
kurvāṇaḥ pitaraṃ satyaṃ vanamevānvapadyata || 4 ||
[Analyze grammar]

avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibanniva |
uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva || 5 ||
[Analyze grammar]

yā prītirbahumānaśca mayyayodhyānivāsinām |
matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām || 6 ||
[Analyze grammar]

sa hi kalyāṇa cāritraḥ kaikeyyānandavardhanaḥ |
kariṣyati yathāvadvaḥ priyāṇi ca hitāni ca || 7 ||
[Analyze grammar]

jñānavṛddho vayobālo mṛdurvīryaguṇānvitaḥ |
anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ || 8 ||
[Analyze grammar]

sa hi rājaguṇairyukto yuvarājaḥ samīkṣitaḥ |
api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam || 9 ||
[Analyze grammar]

na ca tapyed yathā cāsau vanavāsaṃ gate mayi |
mahārājastathā kāryo mama priyacikīrṣayā || 10 ||
[Analyze grammar]

yathā yathā dāśarathirdharmamevāsthito'bhavat |
tathā tathā prakṛtayo rāmaṃ patimakāmayan || 11 ||
[Analyze grammar]

bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha |
cakarṣeva guṇairbaddhvā janaṃ punarivāsanam || 12 ||
[Analyze grammar]

te dvijāstrividhaṃ vṛddhā jñānena vayasaujasā |
vayaḥprakampaśiraso dūrādūcuridaṃ vacaḥ || 13 ||
[Analyze grammar]

vahanto javanā rāmaṃ bho bho jātyāsturaṃgamāḥ |
nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari |
upavāhyastu vo bhartā nāpavāhyaḥ purādvanam || 14 ||
[Analyze grammar]

evamārtapralāpāṃstān vṛddhānpralapato dvijān |
avekṣya sahasā rāmo rathādavatatāra ha || 15 ||
[Analyze grammar]

padbhyāmeva jagāmātha sasītaḥ sahalakṣmaṇaḥ |
saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ || 16 ||
[Analyze grammar]

dvijātīṃstu padātīṃstān rāmaścāritravatsalaḥ |
na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ || 17 ||
[Analyze grammar]

gacchantameva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ |
ūcuḥ paramasaṃtaptā rāmaṃ vākyamidaṃ dvijāḥ || 18 ||
[Analyze grammar]

brāhmaṇyaṃ kṛtsnametattvāṃ brahmaṇyamanugacchati |
dvijaskandhādhirūḍhāstvāmagnayo'pyanuyāntyamī || 19 ||
[Analyze grammar]

vājapeyasamutthāni chatrāṇyetāni paśya naḥ |
pṛṣṭhato'nuprayātāni haṃsāniva jalātyaye || 20 ||
[Analyze grammar]

anavāptātapatrasya raśmisaṃtāpitasya te |
ebhiśchāyāṃ kariṣyāmaḥ svaiśchatrairvājapeyikaiḥ || 21 ||
[Analyze grammar]

yā hi naḥ satataṃ buddhirvedamantrānusāriṇī |
tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī || 22 ||
[Analyze grammar]

hṛdayeṣvavatiṣṭhante vedā ye naḥ paraṃ dhanam |
vatsyantyapi gṛheṣveva dārāścāritrarakṣitāḥ || 23 ||
[Analyze grammar]

na punarniścayaḥ kāryastvadgatau sukṛtā matiḥ |
tvayi dharmavyapekṣe tu kiṃ syāddharmamavekṣitum || 24 ||
[Analyze grammar]

yācito no nivartasva haṃsaśuklaśiroruhaiḥ |
śirobhirnibhṛtācāra mahīpatanapāṃśulaiḥ || 25 ||
[Analyze grammar]

bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ |
teṣāṃ samāptirāyattā tava vatsa nivartane || 26 ||
[Analyze grammar]

bhaktimanti hi bhūtāni jaṃgamājaṃgamāni ca |
yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya || 27 ||
[Analyze grammar]

anugaṃtumaśaktāstvāṃ mūlairuddhṛtavegibhiḥ |
unnatā vāyuvegena vikrośantīva pādapāḥ || 28 ||
[Analyze grammar]

niśceṣṭāhārasaṃcārā vṛkṣaikasthānaviṣṭhitāḥ |
pakṣiṇo'pi prayācante sarvabhūtānukampinam || 29 ||
[Analyze grammar]

evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane |
dadṛśe tamasā tatra vārayantīva rāghavam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 40

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: