Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tasmiṃstu puruṣavyāghre niṣkrāmati kṛtāñjalau |
ārtaśabdo hi saṃjajñe strīṇāmantaḥpure mahān || 1 ||
[Analyze grammar]

anāthasya janasyāsya durbalasya tapasvinaḥ |
yo gatiṃ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati || 2 ||
[Analyze grammar]

na krudhyatyabhiśasto'pi krodhanīyāni varjayan |
kruddhānprasādayan sarvān samaduḥkhaḥ kva gacchati || 3 ||
[Analyze grammar]

kausalyāyāṃ mahātejā yathā mātari vartate |
tathā yo vartate'smāsu mahātmā kva nu gacchati || 4 ||
[Analyze grammar]

kaikeyyā kliśyamānena rājñā saṃcodito vanam |
paritrātā janasyāsya jagataḥ kva nu gacchati || 5 ||
[Analyze grammar]

aho niścetano rājā jīvalokasya saṃpriyam |
dharmyaṃ satyavrataṃ rāmaṃ vanavāso pravatsyati || 6 ||
[Analyze grammar]

iti sarvā mahiṣyastā vivatsā iva dhenavaḥ |
ruruduścaiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ || 7 ||
[Analyze grammar]

sa tamantaḥpure ghoramārtaśabdaṃ mahīpatiḥ |
putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ || 8 ||
[Analyze grammar]

nāgnihotrāṇyahūyanta sūryaścāntaradhīyata |
vyasṛjan kavalānnāgā gāvo vatsānna pāyayan || 9 ||
[Analyze grammar]

triśaṅkurlohitāṅgaśca bṛhaspatibudhāvapi |
dāruṇāḥ somamabhyetya grahāḥ sarve vyavasthitāḥ || 10 ||
[Analyze grammar]

nakṣatrāṇi gatārcīṃṣi grahāśca gatatejasaḥ |
viśākhāśca sadhūmāśca nabhasi pracakāśire || 11 ||
[Analyze grammar]

akasmānnāgaraḥ sarvo jano dainyamupāgamat |
āhāre vā vihāre vā na kaścidakaronmanaḥ || 12 ||
[Analyze grammar]

bāṣpaparyākulamukho rājamārgagato janaḥ |
na hṛṣṭo lakṣyate kaścit sarvaḥ śokaparāyaṇaḥ || 13 ||
[Analyze grammar]

na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ |
na sūryastapate lokaṃ sarvaṃ paryākulaṃ jagat || 14 ||
[Analyze grammar]

anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātarastathā |
sarve sarvaṃ parityajya rāmamevānvacintayan || 15 ||
[Analyze grammar]

ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ |
śokabhāreṇa cākrāntāḥ śayanaṃ na juhustadā || 16 ||
[Analyze grammar]

tatastvayodhyā rahitā mahātmanā puraṃdareṇeva mahī saparvatā |
cacāla ghoraṃ bhayabhārapīḍitā sanāgayodhāśvagaṇā nanāda ca || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 36

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: